UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 11790
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tīrthaghātagranthibhedordhvakarāṇāṃ prathame 'parādhe saṃdeśacchedanaṃ catuṣpañcāśatpaṇo vā daṇḍaḥ dvitīye chedanaṃ paṇasya śatyo vā daṇḍas tṛtīye dakṣiṇahastavadhaścatuḥśato vā daṇḍaś caturthe yathākāmī vadhaḥ // (1.1)
Par.?
pañcaviṃśatipaṇāvareṣu kukkuṭanakulamārjāraśvasūkarasteyeṣu hiṃsāyāṃ vā catuṣpañcāśatpaṇo daṇḍo nāsāgracchedanaṃ vā caṇḍālāraṇyacarāṇām ardhadaṇḍāḥ // (2.1)
Par.?
pāśajālakūṭāvapāteṣu baddhānāṃ mṛgapaśupakṣivyālamatsyānām ādāne tacca tāvacca daṇḍaḥ // (3.1)
Par.?
mṛgadravyavanān mṛgadravyāpahāre śatyo daṇḍaḥ // (4.1)
Par.?
biṃbavihāramṛgapakṣisteye hiṃsāyāṃ vā dviguṇo daṇḍaḥ // (5.1)
Par.?
kāruśilpikuśīlavatapasvināṃ kṣudrakadravyāpahāre śatyo daṇḍaḥ sthūlakadravyāpahāre dviśataḥ kṛṣidravyāpahāre ca // (6.1)
Par.?
durgam akṛtapraveśasya praviśataḥ prākāracchidrād vā nikṣepaṃ gṛhītvāpasarataḥ kāṇḍarāvadho dviśato vā daṇḍaḥ // (7.1)
Par.?
cakrayuktaṃ nāvaṃ kṣudrapaśuṃ vāpaharata ekapādavadhaḥ triśato vā daṇḍaḥ // (8.1)
Par.?
kūṭakākaṇyakṣārālāśalākāhastaviṣamakāriṇa ekahastavadhaḥ catuḥśato vā daṇḍaḥ // (9.1)
Par.?
stenapāradārikayoḥ sācivyakarmaṇi striyāḥ saṃgṛhītāyāśca karṇanāsāchedanaṃ pañcaśato vā daṇḍaḥ puṃso dviguṇaḥ // (10.1)
Par.?
mahāpaśum ekaṃ dāsaṃ dāsīṃ vāpaharataḥ pretabhāṇḍaṃ vā vikrīṇānasya dvipādavadhaḥ ṣaṭchato vā daṇḍaḥ // (11.1)
Par.?
varṇottamānāṃ gurūṇāṃ ca hastapādalaṅghane rājayānavāhanādyārohaṇe caikahastapādavadhaḥ saptaśato vā daṇḍaḥ // (12.1)
Par.?
śūdrasya brāhmaṇavādino devadravyam avastṛṇato rājadviṣṭam ādiśato dvinetrabhedinaśca yogāñjanenāndhatvam aṣṭaśato vā daṇḍaḥ // (13.1)
Par.?
coraṃ pāradārikaṃ vā mokṣayato rājaśāsanam ūnam atiriktaṃ vā likhataḥ kanyāṃ dāsīṃ vā sahiraṇyam apaharataḥ kūṭavyavahāriṇo vimāṃsavikrayiṇaśca vāmahastadvipādavadho navaśato vā daṇḍaḥ // (14.1)
Par.?
mānuṣamāṃsavikraye vadhaḥ // (15.1)
Par.?
devapaśupratimāmanuṣyakṣetragṛhahiraṇyasuvarṇaratnasasyāpahāriṇa uttamo daṇḍaḥ śuddhavadho vā // (16.1) Par.?
puruṣaṃ cāparādhaṃ ca kāraṇaṃ gurulāghavam / (17.1)
Par.?
anubandhaṃ tadātvaṃ ca deśakālau samīkṣya ca // (17.2)
Par.?
uttamāvaramadhyatvaṃ pradeṣṭā daṇḍakarmaṇi / (18.1)
Par.?
rājñaśca prakṛtīnāṃ ca kalpayed antarā sthitaḥ // (18.2)
Par.?
Duration=0.27347803115845 secs.