UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 7285
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
Layout of the fortified city
trayaḥ prācīnā rājamārgāstraya udīcīnā iti vāstuvibhāgaḥ // (1.1)
Par.?
sa dvādaśadvāro yuktodakabhramacchannapathaḥ // (2.1)
Par.?
caturdaṇḍāntarā rathyāḥ // (3.1)
Par.?
rājamārgadroṇamukhasthānīyarāṣṭravivītapathāḥ
samyānīyavyūhaśmaśānagrāmapathāś cāṣṭadaṇḍāḥ // (4.1)
Par.?
caturdaṇḍaḥ setuvanapathaḥ dvidaṇḍo hastikṣetrapathaḥ pañcāratnayo rathapathaḥ catvāraḥ paśupathaḥ dvau kṣudrapaśumanuṣyapathaḥ // (5.1)
Par.?
pravīre vāstuni rājaniveśaś cāturvarṇyasamājīve // (6.1) Par.?
vāstuhṛdayād uttare navabhāge yathoktavidhānam antaḥpuraṃ prāṅmukham udaṅmukhaṃ vā kārayet // (7.1)
Par.?
tasya pūrvottaraṃ bhāgam ācāryapurohitejyātoyasthānaṃ mantriṇaścāvaseyuḥ pūrvadakṣiṇaṃ bhāgam mahānasaṃ hastiśālā koṣṭhāgāraṃ ca // (8.1)
Par.?
tataḥ paraṃ gandhamālyarasapaṇyāḥ prasādhanakāravaḥ kṣatriyāśca pūrvāṃ diśam adhivaseyuḥ // (9.1)
Par.?
dakṣiṇapūrvaṃ bhāgaṃ bhāṇḍāgāram akṣapaṭalaṃ karmaniṣadyāśca dakṣiṇapaścimaṃ bhāgaṃ kupyagṛham āyudhāgāraṃ ca // (10.1)
Par.?
tataḥ paraṃ nagaradhānyavyāvahārikakārmāntikabalādhyakṣāḥ pakvānnasurāmāṃsapaṇyā rūpājīvāstālāvacarā vaiśyāśca dakṣiṇāṃ diśam adhivaseyuḥ // (11.1)
Par.?
paścimadakṣiṇaṃ bhāgaṃ kharoṣṭraguptisthānaṃ karmagṛhaṃ ca paścimottaraṃ bhāgaṃ yānarathaśālāḥ // (12.1)
Par.?
tataḥ param ūrṇāsūtraveṇucarmavarmaśastrāvaraṇakāravaḥ śūdrāśca paścimāṃ diśam adhivaseyuḥ // (13.1)
Par.?
uttarapaścimaṃ bhāgaṃ paṇyabhaiṣajyagṛham uttarapūrvaṃ bhāgaṃ kośo gavāśvaṃ ca // (14.1)
Par.?
tataḥ paraṃ nagararājadevatālohamaṇikāravo brāhmaṇāścottarāṃ diśam adhivaseyuḥ // (15.1)
Par.?
vāstucchidrānuśāleṣu śreṇīprapaṇinikāyā āvaseyuḥ // (16.1)
Par.?
aparājitāpratihatajayantavaijayantakoṣṭhān śivavaiśravaṇāśviśrīmadirāgṛhāṇi ca puramadhye kārayet // (17.1)
Par.?
yathoddeśaṃ vāstudevatāḥ sthāpayet // (18.1)
Par.?
brāhmaindrayāmyasaināpatyāni dvārāṇi // (19.1)
Par.?
bahiḥ parikhāyā dhanuḥśatāpakṛṣṭāś caityapuṇyasthānavanasetubandhāḥ kāryāḥ yathādiśaṃ ca digdevatāḥ // (20.1)
Par.?
uttaraḥ pūrvo vā śmaśānabhāgo varṇottamānām dakṣiṇena śmaśānaṃ varṇāvarāṇām // (21.1)
Par.?
tasyātikrame pūrvaḥ sāhasadaṇḍaḥ // (22.1)
Par.?
pāṣaṇḍacaṇḍālānāṃ śmaśānānte vāsaḥ // (23.1)
Par.?
karmāntakṣetravaśena kuṭumbināṃ sīmānaṃ sthāpayet // (24.1)
Par.?
teṣu puṣpaphalavāṭān dhānyapaṇyanicayāṃścānujñātāḥ kuryuḥ // (25.1)
Par.?
daśakulīvāṭaṃ kūpasthānam // (26.1)
Par.?
sarvasnehadhānyakṣāralavaṇagandhabhaiṣajyaśuṣkaśākayavasavallūratṛṇakāṣṭhalohacarmāṅgārasnāyuviṣaviṣāṇaveṇuvalkalasāradārupraharaṇāvaraṇāśmanicayān anekavarṣopabhogasahān kārayet // (27.1)
Par.?
navenānavaṃ śodhayet // (28.1)
Par.?
hastyaśvarathapādātam anekamukhyam avasthāpayet // (29.1)
Par.?
anekamukhyaṃ hi parasparabhayāt paropajāpaṃ nopaiti // (30.1)
Par.?
etenāntapāladurgasaṃskārā vyākhyātāḥ // (31.1)
Par.?
na ca bāhirikān kuryāt pure rāṣṭropaghātakān / (32.1)
Par.?
kṣipejjanapade caitān sarvān vā dāpayet karān // (32.2)
Par.?
Duration=0.27634406089783 secs.