Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7285
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
Layout of the fortified city
trayaḥ prācīnā rājamārgāstraya udīcīnā iti vāstuvibhāgaḥ // (1.1) Par.?
sa dvādaśadvāro yuktodakabhramacchannapathaḥ // (2.1) Par.?
caturdaṇḍāntarā rathyāḥ // (3.1) Par.?
rājamārgadroṇamukhasthānīyarāṣṭravivītapathāḥ samyānīyavyūhaśmaśānagrāmapathāś cāṣṭadaṇḍāḥ // (4.1) Par.?
caturdaṇḍaḥ setuvanapathaḥ dvidaṇḍo hastikṣetrapathaḥ pañcāratnayo rathapathaḥ catvāraḥ paśupathaḥ dvau kṣudrapaśumanuṣyapathaḥ // (5.1) Par.?
pravīre vāstuni rājaniveśaś cāturvarṇyasamājīve // (6.1) Par.?
vāstuhṛdayād uttare navabhāge yathoktavidhānam antaḥpuraṃ prāṅmukham udaṅmukhaṃ vā kārayet // (7.1) Par.?
tasya pūrvottaraṃ bhāgam ācāryapurohitejyātoyasthānaṃ mantriṇaścāvaseyuḥ pūrvadakṣiṇaṃ bhāgam mahānasaṃ hastiśālā koṣṭhāgāraṃ ca // (8.1) Par.?
tataḥ paraṃ gandhamālyarasapaṇyāḥ prasādhanakāravaḥ kṣatriyāśca pūrvāṃ diśam adhivaseyuḥ // (9.1) Par.?
dakṣiṇapūrvaṃ bhāgaṃ bhāṇḍāgāram akṣapaṭalaṃ karmaniṣadyāśca dakṣiṇapaścimaṃ bhāgaṃ kupyagṛham āyudhāgāraṃ ca // (10.1) Par.?
tataḥ paraṃ nagaradhānyavyāvahārikakārmāntikabalādhyakṣāḥ pakvānnasurāmāṃsapaṇyā rūpājīvāstālāvacarā vaiśyāśca dakṣiṇāṃ diśam adhivaseyuḥ // (11.1) Par.?
paścimadakṣiṇaṃ bhāgaṃ kharoṣṭraguptisthānaṃ karmagṛhaṃ ca paścimottaraṃ bhāgaṃ yānarathaśālāḥ // (12.1) Par.?
tataḥ param ūrṇāsūtraveṇucarmavarmaśastrāvaraṇakāravaḥ śūdrāśca paścimāṃ diśam adhivaseyuḥ // (13.1) Par.?
uttarapaścimaṃ bhāgaṃ paṇyabhaiṣajyagṛham uttarapūrvaṃ bhāgaṃ kośo gavāśvaṃ ca // (14.1) Par.?
tataḥ paraṃ nagararājadevatālohamaṇikāravo brāhmaṇāścottarāṃ diśam adhivaseyuḥ // (15.1) Par.?
vāstucchidrānuśāleṣu śreṇīprapaṇinikāyā āvaseyuḥ // (16.1) Par.?
aparājitāpratihatajayantavaijayantakoṣṭhān śivavaiśravaṇāśviśrīmadirāgṛhāṇi ca puramadhye kārayet // (17.1) Par.?
yathoddeśaṃ vāstudevatāḥ sthāpayet // (18.1) Par.?
brāhmaindrayāmyasaināpatyāni dvārāṇi // (19.1) Par.?
bahiḥ parikhāyā dhanuḥśatāpakṛṣṭāś caityapuṇyasthānavanasetubandhāḥ kāryāḥ yathādiśaṃ ca digdevatāḥ // (20.1) Par.?
uttaraḥ pūrvo vā śmaśānabhāgo varṇottamānām dakṣiṇena śmaśānaṃ varṇāvarāṇām // (21.1) Par.?
tasyātikrame pūrvaḥ sāhasadaṇḍaḥ // (22.1) Par.?
pāṣaṇḍacaṇḍālānāṃ śmaśānānte vāsaḥ // (23.1) Par.?
karmāntakṣetravaśena kuṭumbināṃ sīmānaṃ sthāpayet // (24.1) Par.?
teṣu puṣpaphalavāṭān dhānyapaṇyanicayāṃścānujñātāḥ kuryuḥ // (25.1) Par.?
daśakulīvāṭaṃ kūpasthānam // (26.1) Par.?
sarvasnehadhānyakṣāralavaṇagandhabhaiṣajyaśuṣkaśākayavasavallūratṛṇakāṣṭhalohacarmāṅgārasnāyuviṣaviṣāṇaveṇuvalkalasāradārupraharaṇāvaraṇāśmanicayān anekavarṣopabhogasahān kārayet // (27.1) Par.?
navenānavaṃ śodhayet // (28.1) Par.?
hastyaśvarathapādātam anekamukhyam avasthāpayet // (29.1) Par.?
anekamukhyaṃ hi parasparabhayāt paropajāpaṃ nopaiti // (30.1) Par.?
etenāntapāladurgasaṃskārā vyākhyātāḥ // (31.1) Par.?
na ca bāhirikān kuryāt pure rāṣṭropaghātakān / (32.1) Par.?
kṣipejjanapade caitān sarvān vā dāpayet karān // (32.2) Par.?
Duration=0.27634406089783 secs.