UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 7288
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
The topic of accounts in the records and audit office
akṣapaṭalam adhyakṣaḥ prāṅmukham udaṅmukhaṃ vā vibhaktopasthānaṃ nibandhapustakasthānaṃ kārayet // (1.1)
Par.?
tatrādhikaraṇānāṃ saṃkhyāpracārasaṃjātāgram karmāntānāṃ dravyaprayogavṛddhikṣayavyayaprayāmavyājīyogasthānavetanaviṣṭipramāṇam ratnasāraphalgukupyānām arghaprativarṇakamānapratimānonmānāvamānabhāṇḍam deśagrāmajātikulasaṃghānāṃ dharmavyavahāracaritrasaṃsthānam rājopajīvināṃ pragrahapradeśabhogaparihārabhaktavetanalābham rājñaśca patnīputrāṇāṃ ratnabhūmilābhaṃ nirdeśotpātikapratīkāralābham mitrāmitrāṇāṃ ca saṃdhivigrahapradānādānaṃ nibandhapustakasthaṃ kārayet // (2.1) Par.?
tataḥ sarvādhikaraṇānāṃ karaṇīyaṃ siddhaṃ śeṣam āyavyayau nīvīm upasthānaṃ pracāraṃ caritraṃ saṃsthānaṃ ca nibandhena prayacchet // (3.1)
Par.?
uttamamadhyamāvareṣu ca karmasu tajjātikam adhyakṣaṃ kuryāt sāmudayikeṣvavakᄆptikam vyayam upahatya rājā nānutapyeta // (4.1)
Par.?
sahagrāhiṇaḥ pratibhuvaḥ karmopajīvinaḥ putrā bhrātaro bhāryā duhitaro bhṛtyāścāsya karmacchedaṃ vaheyuḥ // (5.1)
Par.?
triśataṃ catuḥpañcāśaccāhorātrāṇāṃ karmasaṃvatsaraḥ // (6.1)
Par.?
tam āṣāḍhīparyavasānam ūnaṃ pūrṇaṃ vā dadyāt // (7.1)
Par.?
karaṇādhiṣṭhitam adhimāsakaṃ kuryāt // (8.1)
Par.?
apasarpādhiṣṭhitaṃca pracāram // (9.1)
Par.?
pracāracaritrasaṃsthānānyanupalabhamāno hi prakṛtaḥ samudayam ajñānena parihāpayati utthānakleśāsahatvād ālasyena śabdādiṣvindriyārtheṣu prasaktaḥ pramādena saṃkrośādharmānarthabhīrubhayena kāryārthiṣvanugrahabuddhiḥ kāmena hiṃsābuddhiḥ kopena vidyādravyavallabhāpāśrayād darpeṇa tulāmānatarkagaṇitāntaropadhānāl lobhena // (10.1)
Par.?
teṣām ānupūrvyā yāvān arthopaghātastāvān ekottaro daṇḍaḥ iti mānavāḥ // (11.1)
Par.?
sarvatrāṣṭaguṇaḥ iti pārāśarāḥ // (12.1)
Par.?
daśaguṇaḥ iti bārhaspatyāḥ // (13.1)
Par.?
viṃśatiguṇaḥ ityauśanasāḥ // (14.1)
Par.?
yathāparādham iti kauṭilyaḥ // (15.1)
Par.?
gāṇanikyāni āṣāḍhīm āgaccheyuḥ // (16.1)
Par.?
āgatānāṃ samudrapustakabhāṇḍanīvīkānām ekatrāsambhāṣāvarodhaṃ kārayet // (17.1)
Par.?
āyavyayanīvīnām agrāṇi śrutvā nīvīm avahārayet // (18.1)
Par.?
yaccāgrād āyasyāntaraparṇe nīvyāṃ vardheta vyayasya vā yat parihāpayet tad aṣṭaguṇam adhyakṣaṃ dāpayet // (19.1)
Par.?
viparyaye tam eva prati syāt // (20.1)
Par.?
yathākālam anāgatānām apustakabhāṇḍanīvīkānāṃ vā deyadaśabandho daṇḍaḥ // (21.1)
Par.?
kārmike copasthite kāraṇikasyāpratibadhnataḥ pūrvaḥ sāhasadaṇḍaḥ // (22.1)
Par.?
viparyaye kārmikasya dviguṇaḥ // (23.1)
Par.?
pracārasamaṃ mahāmātrāḥ samagrāḥ śrāvayeyur aviṣamamantrāḥ // (24.1)
Par.?
pṛthagbhūto mithyāvādī caiṣām uttamaṃ daṇḍaṃ dadyāt // (25.1)
Par.?
akṛtāhorūpaharaṃ māsam ākāṅkṣeta // (26.1)
Par.?
māsād ūrdhvaṃ māsadviśatottaraṃ daṇḍaṃ dadyāt // (27.1)
Par.?
alpaśeṣalekhyanīvīkaṃ pañcarātram ākāṅkṣeta // (28.1)
Par.?
tataḥ paraṃ kośapūrvam ahorūpaharaṃ dharmavyavahāracaritrasaṃsthānasaṃkalananirvartanānumānacāraprayogair avekṣeta // (29.1)
Par.?
divasapañcarātrapakṣamāsacāturmāsyasaṃvatsaraiśca pratisamānayet // (30.1)
Par.?
vyuṣṭadeśakālamukhotpattyanuvṛttipramāṇadāyakadāpakanibandhakapratigrāhakaiś cāyaṃ samānayet // (31.1)
Par.?
vyuṣṭadeśakālamukhalābhakāraṇadeyayogapramāṇājñāpakoddhārakavidhātṛkapratigrāhakaiś ca vyayaṃ samānayet // (32.1)
Par.?
vyuṣṭadeśakālamukhānuvartanarūpalakṣaṇapramāṇanikṣepabhājanagopāyakaiś ca nīvīṃ samānayet // (33.1)
Par.?
rājārthe kāraṇikasyāpratibadhnataḥ pratiṣedhayato vājñāṃ nibandhād āyavyayam anyathā nīvīm avalikhato dviguṇaḥ // (34.1)
Par.?
kramāvahīnam utkramam avijñātaṃ punaruktaṃ vā vastukam avalikhato dvādaśapaṇo daṇḍaḥ // (35.1)
Par.?
nīvīm avalikhato dviguṇaḥ // (36.1)
Par.?
bhakṣayato 'ṣṭaguṇaḥ // (37.1)
Par.?
nāśayataḥ pañcabandhaḥ pratidānaṃ ca // (38.1)
Par.?
mithyāvāde steyadaṇḍaḥ // (39.1)
Par.?
paścātpratijñāte dviguṇaḥ prasmṛtotpanne ca // (40.1)
Par.?
aparādhaṃ sahetālpaṃ tuṣyed alpe 'pi codaye / (41.1)
Par.?
mahopakāraṃ cādhyakṣaṃ pragraheṇābhipūjayet // (41.2)
Par.?
Duration=0.091397047042847 secs.