Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Cattle as property, branding

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13637
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yā phālgunyā uttarāmāvāsyā sā revatyā sampadyate tasyām aṅkalakṣaṇāni kārayet // (1) Par.?
yad
n.s.f.
uttara
n.s.f.
∞ amāvāsyā,
n.s.f.
tad
n.s.f.
revatī
i.s.f.
sampad.
3. sg., Pre. ind.
root
tad
l.s.f.
aṅka
comp.
∞ lakṣaṇa
ac.p.n.
kāray.
3. sg., Pre. opt.
root
bhuvanam asi sahasrapoṣam indrāya tvā śramo dadat / (2.1) Par.?
akṣatam asy ariṣṭam iᄆānnaṃ gopāyanaṃ yāvatīnām idaṃ kariṣyāmi bhūyasīnām uttamāṃ samāṃ kriyāsam iti // (2.2) Par.?
yā prathamā prajāyeta tasyāḥ pīyūṣaṃ juhuyāt saṃvatsarīṇaṃ paya usriyāyā ity etābhyām ṛgbhyām // (3) Par.?
yad
n.s.f.
prathama
n.s.f.
prajan,
3. sg., Pre. opt.
tad
g.s.f.
pīyūṣa
ac.s.n.
hu,
3. sg., Pre. opt.
root
payas
ac.s.n.
usriyā,
g.s.f.
iti
indecl.
etad
i.d.f.
ṛc.
i.d.f.
yadi yamau prajāyeta mahāvyāhṛtibhir hutvā yamasūṃ dadyāt // (4) Par.?
yadi
indecl.
yama
ac.d.m.
prajan,
3. sg., Pre. opt.
hu,
Abs., indecl.
yamasū
ac.s.f.
.
3. sg., Pre. opt.
root
Duration=0.018343925476074 secs.