Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3012
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
rāgo na buddhiguṇo'vairāgyalakṣaṇaḥ // (1) Par.?
kuta ityāha tadvidharmataḥ tasmādāgamoktādrāgāt gauṇasya vaidharmyaṃ yataḥ // (2) Par.?
luptabhāvapratyayo vidharmaśabdaḥ // (3) Par.?
kiṃ tadvaidharmyamityāha tacca bhogyatvamiti avairāgyalakṣaṇo buddhidharmaḥ srakcandanavanitādirvā viṣaya evaṃ bahiṣṭho yaḥ pareṣāṃ rāgatveneṣṭaḥ tasyaitadeva vaidharmyaṃ yadbhogyatvam // (4) Par.?
bhogābhiṣvaṅgahetunā rāgeṇa bhojakena ca bhāvyam // (5) Par.?
na ca bhogyasya bhogahetoścābhedaḥ // (6) Par.?
etadvā bhogyatvaṃ rāgasyāṅgīkriyate tarhi vītarāgastato hataḥ tata iti evamabhyupagamādvītarāgābhāvadoṣaḥ prasajyate // (7) Par.?
bhoktṛgatarāgānabhyupagame bahiṣṭhavarāṅganādibhogyaviśeṣarūparāgopagame ca sati sarāgavītarāgasaṃnikarṣasthasragādau bhogyaviṣaye sarveṣāṃ sarāgatā prāpnoti nahi kaścidatra vītarāgo bhavet // (8) Par.?
vastuto vītarāgāṇāmapi bhogyaviśeṣasaṃnidhimātrādeva sarāgatāyā dṛṣṭatvāt // (9) Par.?
uktaṃ ca sadyojyotiḥpādaiḥ bhogyaviśeṣe rāge nahi kaścidvītarāgaḥ syāt / (10.1) Par.?
iti // (10.2) Par.?
tasmādbhoktṛgata eva rāgopagamo na bhogyaviśeṣarūpaḥ sragādiḥ avairāgyalakṣaṇabuddhidharmātmako vā // (11) Par.?
ataśca // (12) Par.?
Duration=0.032079935073853 secs.