Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): anadhyāya, interrupting the Veda study

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13700
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto brahmāṇaṃ brahmaṛṣiṃ brahmayonim indraṃ prajāpatiṃ vasiṣṭhaṃ vāmadevaṃ kaholaṃ kauṣītakiṃ mahākauṣītakiṃ suyajñaṃ śāṅkhāyanam āśvalāyanam aitareyaṃ mahaitareyaṃ kātyāyanaṃ śāṭyāyanaṃ śākalyaṃ babhruṃ bābhravyaṃ maṇḍuṃ māṇḍavyaṃ sarvān eva pūrvācāryān namasya svādhyāyāraṇyakasya niyamān udāhariṣyāmaḥ // (1) Par.?
ahorātraṃ brahmacaryam upetyācāryo 'māṃsāśī // (2) Par.?
āmapiśitaṃ caṇḍālaṃ sūtikāṃ rajasvalāṃ tedanyapahastakadarśanāny anadhyāyakāni // (3) Par.?
śavarūpāṇāṃ ca // (4) Par.?
yāny āsye na praviśeyuḥ // (5) Par.?
vāntakṛtaśmaśrukarma // (6) Par.?
māṃsāśanaśrāddhasūtakabhojaneṣu // (7) Par.?
grāmādhyayanānantarhitāny ahāni // (8) Par.?
trirātro 'navakᄆptaḥ // (9) Par.?
parābhimṛṣṭaḥ // (10) Par.?
upaparvaṇām ahna uttarārdhāni ca // (11) Par.?
agnividyutstanayitnuvarṣāmahābhraprādurbhāvāc ca // (12) Par.?
vāte ca śarkarākarṣiṇi yāvatkālam // (13) Par.?
Duration=0.021455049514771 secs.