UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 3027
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
prakarṣeṇa nayanaṃ praṇayanam / (1.1)
Par.?
koṣṭhasthasya vāyorbāhyadvādaśāntaṃ yāvad yatprāpaṇaṃ saiṣā prāṇasya vṛttirvyāpāraḥ // (1.2)
Par.?
etacca vyāpārato nirvacanam // (2)
Par.?
phalatastūcyate yattajjīvanaṃ nāma sā prāṇasyaiva vṛttiḥ ayamāśayaḥ praṇayanāt prāṇa iti niruktadṛśā vyāpāreṇa prāṇaśabdo lakṣitaḥ prakarṣeṇa ananaṃ prāṇanaṃ jīvanaṃ tato'pi prāṇa ityucyata iti phalaviṣayamasya nirvacanam // (3)
Par.?
phalatastūcyate yattatpuruṣāṇāmūhaṃ mārgayamāṇā andheva matirbhramati sa prāṇasyaiva vyāpāraḥ // (4)
Par.?
ūho vimarśātmakastarkaḥ tatrāsyā dhiyaḥ prāṇe naiva preraṇaṃ kriyate // (5) Par.?
prāṇarathādhirūḍhā hi sā saṃvid vimṛśati // (6)
Par.?
prāṇo vā balaṃ tadyogātprāṇa ucyate // (7)
Par.?
tasmācciti caitanye ātivāhike kalādikṣityante tattvaśarīre śaktau ca balātmikāyāṃ kalāsu ca somasūryādyātmikāsu prāṇaśabdo jñeyaḥ // (8)
Par.?
apānasya vṛttimāha // (9)
Par.?
Duration=0.022355079650879 secs.