Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5771
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
oṃ namaḥ śukrabṛhaspatibhyām / (1.1) Par.?
pṛthivyā lābhe pālane ca yāvantyarthaśāstrāṇi pūrvācāryaiḥ prasthāpitāni prāyaśastāni saṃhṛtyaikam idam arthaśāstraṃ kṛtam // (1.2) Par.?
tasyāyaṃ prakaraṇādhikaraṇasamuddeśaḥ // (2.1) Par.?
vidyāsamuddeśaḥ / (3.1) Par.?
vṛddhasamuddeśaḥ / (3.2) Par.?
indriyajayaḥ / (3.3) Par.?
amātyotpattiḥ / (3.4) Par.?
mantripurohitotpattiḥ / (3.5) Par.?
upadhābhiḥ śaucāśaucajñānam amātyānām / (3.6) Par.?
gūḍhapuruṣapraṇidhiḥ / (3.7) Par.?
svaviṣaye kṛtyākṛtyapakṣarakṣaṇam / (3.8) Par.?
paraviṣaye kṛtyākṛtyapakṣopagrahaḥ / (3.9) Par.?
mantrādhikāraḥ / (3.10) Par.?
dūtapraṇidhiḥ / (3.11) Par.?
rājaputrarakṣaṇam / (3.12) Par.?
aparuddhavṛttam / (3.13) Par.?
aparuddhe vṛttiḥ / (3.14) Par.?
rājapraṇidhiḥ / (3.15) Par.?
niśāntapraṇidhiḥ / (3.16) Par.?
ātmarakṣitakam / (3.17) Par.?
iti vinayādhikārikaṃ prathamam adhikaraṇam // (3.18) Par.?
janapadaniveśaḥ / (4.1) Par.?
bhūmicchidrāpidhānam / (4.2) Par.?
durgavidhānam / (4.3) Par.?
durganiveśaḥ / (4.4) Par.?
samnidhātṛnicayakarma / (4.5) Par.?
samāhartṛsamudayaprasthāpanam akṣapaṭale / (4.6) Par.?
gāṇanikyādhikāraḥ / (4.7) Par.?
samudayasya yuktāpahṛtasya pratyānayanam / (4.8) Par.?
upayuktaparīkṣā / (4.9) Par.?
śāsanādhikāraḥ / (4.10) Par.?
kośapraveśyaratnaparīkṣā / (4.11) Par.?
ākarakarmāntapravartanam / (4.12) Par.?
akṣaśālāyāṃ suvarṇādhyakṣaḥ / (4.13) Par.?
viśikhāyāṃ sauvarṇikapracāraḥ / (4.14) Par.?
koṣṭhāgārādhyakṣaḥ / (4.15) Par.?
paṇyādhyakṣaḥ / (4.16) Par.?
kupyādhyakṣaḥ / (4.17) Par.?
āyudhādhyakṣaḥ / (4.18) Par.?
tulāmānapautavam / (4.19) Par.?
deśakālamānam / (4.20) Par.?
śulkādhyakṣaḥ / (4.21) Par.?
sūtrādhyakṣaḥ / (4.22) Par.?
sītādhyakṣaḥ / (4.23) Par.?
surādhyakṣaḥ / (4.24) Par.?
sūnādhyakṣaḥ / (4.25) Par.?
gaṇikādhyakṣaḥ / (4.26) Par.?
nāvadhyakṣaḥ / (4.27) Par.?
go'dhyakṣaḥ / (4.28) Par.?
aśvādhyakṣaḥ / (4.29) Par.?
hastyadhyakṣaḥ / (4.30) Par.?
rathādhyakṣaḥ / (4.31) Par.?
pattyadhyakṣaḥ / (4.32) Par.?
senāpatipracāraḥ / (4.33) Par.?
mudrādhyakṣaḥ / (4.34) Par.?
vivītādhyakṣaḥ / (4.35) Par.?
samāhartṛpracāraḥ / (4.36) Par.?
gṛhapatikavaidehakatāpasavyañjanāḥ praṇidhayaḥ / (4.37) Par.?
nāgarikapraṇidhiḥ / (4.38) Par.?
ityadhyakṣapracāro dvitīyam adhikaraṇam // (4.39) Par.?
vyavahārasthāpanā / (5.1) Par.?
vivādapadanibandhaḥ / (5.2) Par.?
vivāhasamyuktam / (5.3) Par.?
dāyavibhāgaḥ / (5.4) Par.?
vāstukam / (5.5) Par.?
samayasyānapākarma / (5.6) Par.?
ṛṇādānam / (5.7) Par.?
aupanidhikam / (5.8) Par.?
dāsakarmakarakalpaḥ / (5.9) Par.?
sambhūya samutthānam / (5.10) Par.?
vikrītakrītānuśayaḥ / (5.11) Par.?
dattasya anapākarma / (5.12) Par.?
asvāmivikrayaḥ / (5.13) Par.?
svasvāmisambandhaḥ / (5.14) Par.?
sāhasam / (5.15) Par.?
vākpāruṣyam / (5.16) Par.?
daṇḍapāruṣyam / (5.17) Par.?
dyūtasamāhvayam / (5.18) Par.?
prakīrṇakaṃ / (5.19) Par.?
iti dharmasthīyaṃ tṛtīyam adhikaraṇam // (5.20) Par.?
kārukarakṣaṇam / (6.1) Par.?
vaidehakarakṣaṇam / (6.2) Par.?
upanipātapratīkāraḥ / (6.3) Par.?
gūḍhājīvināṃ rakṣā / (6.4) Par.?
siddhavyañjanair māṇavaprakāśanam / (6.5) Par.?
śaṅkārūpakarmābhigrahaḥ / (6.6) Par.?
āśumṛtakaparīkṣā / (6.7) Par.?
vākyakarmānuyogaḥ / (6.8) Par.?
sarvādhikaraṇarakṣaṇaṃ / (6.9) Par.?
ekāṅgavadhaniṣkrayaḥ / (6.10) Par.?
śuddhaścitraśca daṇḍakalpaḥ / (6.11) Par.?
kanyāprakarma / (6.12) Par.?
aticāradaṇḍāḥ / (6.13) Par.?
iti kaṇṭakaśodhanaṃ caturtham adhikaraṇam // (6.14) Par.?
dāṇḍakarmikam / (7.1) Par.?
kośābhisaṃharaṇam / (7.2) Par.?
bhṛtyabharaṇīyam / (7.3) Par.?
anujīvivṛttam / (7.4) Par.?
samayācārikam / (7.5) Par.?
rājyapratisaṃdhānam / (7.6) Par.?
ekaiśvaryam / (7.7) Par.?
iti yogavṛttaṃ pañcamam adhikaraṇam // (7.8) Par.?
prakṛtisampadaḥ / (8.1) Par.?
śamavyāyāmikam / (8.2) Par.?
iti maṇḍalayoniḥ ṣaṣṭham adhikaraṇam // (8.3) Par.?
ṣāḍguṇyasamuddeśaḥ / (9.1) Par.?
kṣayasthānavṛddhiniścayaḥ / (9.2) Par.?
saṃśrayavṛttiḥ / (9.3) Par.?
samahīnajyāyasāṃ guṇābhiniveśaḥ / (9.4) Par.?
hīnasaṃdhayaḥ / (9.5) Par.?
vigṛhya āsanam / (9.6) Par.?
saṃdhāya āsanam / (9.7) Par.?
vigṛhya yānam / (9.8) Par.?
saṃdhāya yānam / (9.9) Par.?
sambhūya prayāṇam / (9.10) Par.?
yātavyāmitrayor abhigrahacintā / (9.11) Par.?
kṣayalobhavirāgahetavaḥ / (9.12) Par.?
prakṛtīnām sāmavāyikaviparimarśaḥ / (9.13) Par.?
saṃhitaprayāṇikam / (9.14) Par.?
paripaṇitāparipaṇitāpasṛtāḥ saṃdhayaḥ / (9.15) Par.?
dvaidhībhāvikāḥ saṃdhivikramāḥ / (9.16) Par.?
yātavyavṛttiḥ / (9.17) Par.?
anugrāhyamitraviśeṣāḥ / (9.18) Par.?
mitrahiraṇyabhūmikarmasaṃdhayaḥ / (9.19) Par.?
pārṣṇigrāhacintā / (9.20) Par.?
hīnaśaktipūraṇam / (9.21) Par.?
balavatā vigṛhyoparodhahetavaḥ / (9.22) Par.?
daṇḍopanatavṛttam / (9.23) Par.?
daṇḍopanāyivṛttam / (9.24) Par.?
saṃdhikarma / (9.25) Par.?
samādhimokṣaḥ / (9.26) Par.?
madhyamacaritam / (9.27) Par.?
udāsīnacaritam / (9.28) Par.?
maṇḍalacaritam / (9.29) Par.?
iti ṣāḍguṇyaṃ saptamam adhikaraṇam // (9.30) Par.?
prakṛtivyasanavargaḥ / (10.1) Par.?
rājarājyayor vyasanacintā / (10.2) Par.?
puruṣavyasanavargaḥ / (10.3) Par.?
pīḍanavargaḥ / (10.4) Par.?
stambhavargaḥ / (10.5) Par.?
kośasaṅgavargaḥ / (10.6) Par.?
mitravyasanavargaḥ / (10.7) Par.?
iti vyasanādhikārikam aṣṭamam adhikaraṇam // (10.8) Par.?
śaktideśakālabalābalajñānam / (11.1) Par.?
yātrākālāḥ / (11.2) Par.?
balopādānakālāḥ / (11.3) Par.?
samnāhaguṇāḥ / (11.4) Par.?
pratibalakarma / (11.5) Par.?
paścāt kopacintā / (11.6) Par.?
bāhyābhyantaraprakṛtikopapratīkārāḥ / (11.7) Par.?
kṣayavyayalābhaviparimarśaḥ / (11.8) Par.?
bāhyābhyantarāścāpadaḥ / (11.9) Par.?
duṣyaśatrusamyuktāḥ / (11.10) Par.?
arthānarthasaṃśayayuktāḥ / (11.11) Par.?
tāsām upāyavikalpajāḥ siddhayaḥ / (11.12) Par.?
ityabhiyāsyat karma navamam adhikaraṇam // (11.13) Par.?
skandhāvāraniveśaḥ / (12.1) Par.?
skandhāvāraprayāṇam / (12.2) Par.?
balavyasanāvaskandakālarakṣaṇam / (12.3) Par.?
kūṭayuddhavikalpāḥ / (12.4) Par.?
svasainyotsāhanam / (12.5) Par.?
svabalānyabalavyāyogaḥ / (12.6) Par.?
yuddhabhūmayaḥ / (12.7) Par.?
pattyaśvarathahastikarmāṇi / (12.8) Par.?
pakṣakakṣorasyānāṃ balāgrato vyūhavibhāgaḥ / (12.9) Par.?
sāraphalgubalavibhāgaḥ / (12.10) Par.?
pattyaśvarathahastiyuddhāni / (12.11) Par.?
daṇḍabhogamaṇḍalāsaṃhatavyūhavyūhanam / (12.12) Par.?
tasya prativyūhasthāpanam / (12.13) Par.?
iti sāṃgrāmikaṃ daśamam adhikaraṇam // (12.14) Par.?
bhedopādānāni / (13.1) Par.?
upāṃśudaṇḍāḥ / (13.2) Par.?
iti saṃghavṛttam ekādaśam adhikaraṇam // (13.3) Par.?
dūtakarma / (14.1) Par.?
mantrayuddham / (14.2) Par.?
senāmukhyavadhaḥ / (14.3) Par.?
maṇḍalaprotsāhanam / (14.4) Par.?
śastrāgnirasapraṇidhayaḥ / (14.5) Par.?
vīvadhāsāraprasāravadhaḥ / (14.6) Par.?
yogātisaṃdhānam / (14.7) Par.?
daṇḍātisaṃdhānam / (14.8) Par.?
ekavijayaḥ / (14.9) Par.?
ityābalīyasaṃ dvādaśam adhikaraṇam // (14.10) Par.?
upajāpaḥ / (15.1) Par.?
yogavāmanam / (15.2) Par.?
apasarpapraṇidhiḥ / (15.3) Par.?
paryupāsanakarma / (15.4) Par.?
avamardaḥ / (15.5) Par.?
labdhapraśamanaṃ / (15.6) Par.?
iti durgalambhopāyastrayodaśam adhikaraṇam // (15.7) Par.?
parabalaghātaprayogaḥ / (16.1) Par.?
pralambhanam / (16.2) Par.?
svabalopaghātapratīkāraḥ / (16.3) Par.?
ityaupaniṣadikaṃ caturdaśam adhikaraṇam // (16.4) Par.?
tantrayuktayaḥ / (17.1) Par.?
iti tantrayuktiḥ pañcadaśam adhikaraṇam // (17.2) Par.?
śāstrasamuddeśaḥ pañcadaśādhikaraṇāni sāśītiprakaraṇaśataṃ sapañcāśadadhyāyaśataṃ ṣaṭślokasahasrāṇīti // (18.1) Par.?
sukhagrahaṇavijñeyaṃ tattvārthapadaniścitam / (19.1) Par.?
kauṭilyena kṛtaṃ śāstraṃ vimuktagranthavistaram // (19.2) Par.?
Duration=0.40796399116516 secs.