Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7309
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
Appointment of persons in secret service
upadhābhiḥ śuddhāmātyavargo gūḍhapuruṣān utpādayet kāpaṭikodāsthitagṛhapatikavaidehakatāpasavyañjanān sattritīkṣṇarasadabhikṣukīśca // (1.1) Par.?
paramarmajñaḥ pragalbhaśchāttraḥ kāpaṭikaḥ // (2.1) Par.?
tam arthamānābhyāṃ protsāhya mantrī brūyāt rājānaṃ māṃ ca pramāṇaṃ kṛtvā yasya yad akuśalaṃ paśyasi tat tadānīm eva pratyādiśa iti // (3.1) Par.?
pravrajyāpratyavasitaḥ prajñāśaucayukta udāsthitaḥ // (4.1) Par.?
sa vārttākarmapradiṣṭāyāṃ bhūmau prabhūtahiraṇyāntevāsī karma kārayet // (5.1) Par.?
karmaphalācca sarvapravrajitānāṃ grāsācchādanāvasathān pratividadhyāt // (6.1) Par.?
vṛttikāmāṃścopajapet etenaiva veṣeṇa rājārthaścaritavyo bhaktavetanakāle copasthātavyam iti // (7.1) Par.?
sarvapravrajitāśca svaṃ svaṃ vargam evam upajapeyuḥ // (8.1) Par.?
karṣako vṛttikṣīṇaḥ prajñāśaucayukto gṛhapatikavyañjanaḥ // (9.1) Par.?
sa kṛṣikarmapradiṣṭāyāṃ bhūmau iti samānaṃ pūrveṇa // (10.1) Par.?
vāṇijako vṛttikṣīṇaḥ prajñāśaucayukto vaidehakavyañjanaḥ // (11.1) Par.?
sa vaṇikkarmapradiṣṭāyāṃ bhūmau iti samānaṃ pūrveṇa // (12.1) Par.?
muṇḍo jaṭilo vā vṛttikāmastāpasavyañjanaḥ // (13.1) Par.?
sa nagarābhyāśe prabhūtamuṇḍajaṭilāntevāsī śākaṃ yavamuṣṭiṃ vā māsadvimāsāntaraṃ prakāśam aśnīyāt gūḍham iṣṭam āhāram // (14.1) Par.?
vaidehakāntevāsinaścainaṃ samiddhayogair arcayeyuḥ // (15.1) Par.?
śiṣyāścāsyāvedayeyuḥ asau siddhaḥ sāmedhikaḥ iti // (16.1) Par.?
samedhāśāstibhiścābhigatānām aṅgavidyayā śiṣyasaṃjñābhiśca karmāṇyabhijane avasitānyādiśet alpalābham agnidāhaṃ corabhayaṃ dūṣyavadhaṃ tuṣṭidānaṃ videśapravṛttijñānam idam adya śvo vā bhaviṣyati idaṃ vā rājā kariṣyati iti // (17.1) Par.?
tad asya gūḍhāḥ sattriṇaśca sampādayeyuḥ // (18.1) Par.?
sattvaprajñāvākyaśaktisampannānāṃ rājabhāgyam anuvyāharenmantrisaṃyogaṃ ca brūyāt // (19.1) Par.?
mantrī caiṣāṃ vṛttikarmabhyāṃ viyateta // (20.1) Par.?
ye ca kāraṇād abhikruddhāstān arthamānābhyāṃ śamayet akāraṇakruddhāṃstūṣṇīṃ daṇḍena rājadviṣṭakāriṇaśca // (21.1) Par.?
pūjitāścārthamānābhyāṃ rājñā rājopajīvinām / (22.1) Par.?
jānīyuḥ śaucam ityetāḥ pañcasaṃsthāḥ prakīrtitāḥ // (22.2) Par.?
Duration=0.03261399269104 secs.