UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 7313
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
Appointment of roving spies, rules for secret servants
ye cāpyasaṃbandhino 'vaśyabhartavyāste lakṣaṇam aṅgavidyāṃ jambhakavidyāṃ māyāgatam āśramadharmaṃ nimittam antaracakram ityadhīyānāḥ sattriṇaḥ saṃsargavidyāṃ ca // (1.1)
Par.?
ye janapade śūrāstyaktātmāno hastinaṃ vyālaṃ vā dravyahetoḥ pratiyodhayeyuste tīkṣṇāḥ // (2.1)
Par.?
ye bandhuṣu niḥsnehāḥ krūrā alasāśca te rasadāḥ // (3.1)
Par.?
parivrājikā vṛttikāmā daridrā vidhavā pragalbhā brāhmaṇyantaḥpure kṛtasatkārā mahāmātrakulānyabhigacchet // (4.1) Par.?
etayā muṇḍā vṛṣalyo vyākhyātāḥ // (5.1)
Par.?
tān rājā svaviṣaye mantripurohitasenāpatiyuvarājadauvārikāntarvaṃśikapraśāstṛsamāhartṛsaṃnidhātṛpradeṣṭṛnāyakapauravyāvahārikakārmāntikamantripariṣadadhyakṣadaṇḍadurgāntapālāṭavikeṣu śraddheyadeśaveṣaśilpabhāṣābhijanāpadeśān bhaktitaḥ sāmarthyayogāccāpasarpayet // (6.1)
Par.?
teṣāṃ bāhyaṃ cāraṃ chattrabhṛṅgāravyajanapādukāsanayānavāhanopagrāhiṇas tīkṣṇā vidyuḥ // (7.1)
Par.?
taṃ sattriṇaḥ saṃsthāsvarpayeyuḥ // (8.1)
Par.?
sūdārālikasnāpakasaṃvāhakāstarakakalpakaprasādhakodakaparicārakā rasadāḥ kubjavāmanakirātamūkabadhirajaḍāndhacchadmāno naṭanartakagāyanavādakavāgjīvanakuśīlavāḥ striyaścābhyantaraṃ cāraṃ vidyuḥ // (9.1)
Par.?
taṃ bhikṣukyaḥ saṃsthāsvarpayeyuḥ // (10.1)
Par.?
saṃsthānām antevāsinaḥ saṃjñālipibhiścārasaṃcāraṃ kuryuḥ // (11.1)
Par.?
na cānyonyaṃ saṃsthāste vā vidyuḥ // (12.1)
Par.?
bhikṣukīpratiṣedhe dvāḥsthaparamparā mātāpitṛvyañjanāḥ śilpakārikāḥ kuśīlavā dāsyo vā gītapāṭhyavādyabhāṇḍagūḍhalekhyasaṃjñābhir vā cāraṃ nirhareyuḥ // (13.1)
Par.?
dīrgharogonmādāgnirasavisargeṇa vā gūḍhanirgamanam // (14.1)
Par.?
trayāṇām ekavākye sampratyayaḥ // (15.1)
Par.?
teṣām abhīkṣṇavinipāte tūṣṇīṃdaṇḍaḥ pratiṣedhaḥ // (16.1)
Par.?
kaṇṭakaśodhanoktāścāpasarpāḥ pareṣu kṛtavetanā vaseyur asaṃpātinaścārārtham // (17.1)
Par.?
ta ubhayavetanāḥ // (18.1)
Par.?
gṛhītaputradārāṃśca kuryād ubhayavetanān / (19.1)
Par.?
tāṃścāriprahitān vidyāt teṣāṃ śaucaṃ ca tadvidhaiḥ // (19.2)
Par.?
evaṃ śatrau ca mitre ca madhyame cāvapeccarān / (20.1)
Par.?
udāsīne ca teṣāṃ ca tīrtheṣvaṣṭādaśasvapi // (20.2)
Par.?
antargṛhacarāsteṣāṃ kubjavāmanapaṇḍakāḥ / (21.1)
Par.?
śilpavatyaḥ striyo mūkāścitrāśca mlecchajātayaḥ // (21.2)
Par.?
durgeṣu vaṇijaḥ saṃsthā durgānte siddhatāpasāḥ / (22.1)
Par.?
karṣakodāsthitā rāṣṭre rāṣṭrānte vrajavāsinaḥ // (22.2)
Par.?
vane vanacarāḥ kāryāḥ śramaṇāṭavikādayaḥ / (23.1)
Par.?
parapravṛttijñānārthāḥ śīghrāścāraparamparāḥ // (23.2)
Par.?
parasya caite boddhavyāstādṛśair eva tādṛśāḥ / (24.1)
Par.?
cārasaṃcāriṇaḥ saṃsthā gūḍhāścāgūḍhasaṃjñitāḥ // (24.2)
Par.?
akṛtyān kṛtyapakṣīyair darśitān kāryahetubhiḥ / (25.1)
Par.?
parāpasarpajñānārthaṃ mukhyān anteṣu vāsayet // (25.2)
Par.?
Duration=0.051161050796509 secs.