Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7313
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
Appointment of roving spies, rules for secret servants
ye cāpyasaṃbandhino 'vaśyabhartavyāste lakṣaṇam aṅgavidyāṃ jambhakavidyāṃ māyāgatam āśramadharmaṃ nimittam antaracakram ityadhīyānāḥ sattriṇaḥ saṃsargavidyāṃ ca // (1.1) Par.?
ye janapade śūrāstyaktātmāno hastinaṃ vyālaṃ vā dravyahetoḥ pratiyodhayeyuste tīkṣṇāḥ // (2.1) Par.?
ye bandhuṣu niḥsnehāḥ krūrā alasāśca te rasadāḥ // (3.1) Par.?
parivrājikā vṛttikāmā daridrā vidhavā pragalbhā brāhmaṇyantaḥpure kṛtasatkārā mahāmātrakulānyabhigacchet // (4.1) Par.?
etayā muṇḍā vṛṣalyo vyākhyātāḥ // (5.1) Par.?
tān rājā svaviṣaye mantripurohitasenāpatiyuvarājadauvārikāntarvaṃśikapraśāstṛsamāhartṛsaṃnidhātṛpradeṣṭṛnāyakapauravyāvahārikakārmāntikamantripariṣadadhyakṣadaṇḍadurgāntapālāṭavikeṣu śraddheyadeśaveṣaśilpabhāṣābhijanāpadeśān bhaktitaḥ sāmarthyayogāccāpasarpayet // (6.1) Par.?
teṣāṃ bāhyaṃ cāraṃ chattrabhṛṅgāravyajanapādukāsanayānavāhanopagrāhiṇas tīkṣṇā vidyuḥ // (7.1) Par.?
taṃ sattriṇaḥ saṃsthāsvarpayeyuḥ // (8.1) Par.?
sūdārālikasnāpakasaṃvāhakāstarakakalpakaprasādhakodakaparicārakā rasadāḥ kubjavāmanakirātamūkabadhirajaḍāndhacchadmāno naṭanartakagāyanavādakavāgjīvanakuśīlavāḥ striyaścābhyantaraṃ cāraṃ vidyuḥ // (9.1) Par.?
taṃ bhikṣukyaḥ saṃsthāsvarpayeyuḥ // (10.1) Par.?
saṃsthānām antevāsinaḥ saṃjñālipibhiścārasaṃcāraṃ kuryuḥ // (11.1) Par.?
na cānyonyaṃ saṃsthāste vā vidyuḥ // (12.1) Par.?
bhikṣukīpratiṣedhe dvāḥsthaparamparā mātāpitṛvyañjanāḥ śilpakārikāḥ kuśīlavā dāsyo vā gītapāṭhyavādyabhāṇḍagūḍhalekhyasaṃjñābhir vā cāraṃ nirhareyuḥ // (13.1) Par.?
dīrgharogonmādāgnirasavisargeṇa vā gūḍhanirgamanam // (14.1) Par.?
trayāṇām ekavākye sampratyayaḥ // (15.1) Par.?
teṣām abhīkṣṇavinipāte tūṣṇīṃdaṇḍaḥ pratiṣedhaḥ // (16.1) Par.?
kaṇṭakaśodhanoktāścāpasarpāḥ pareṣu kṛtavetanā vaseyur asaṃpātinaścārārtham // (17.1) Par.?
ta ubhayavetanāḥ // (18.1) Par.?
gṛhītaputradārāṃśca kuryād ubhayavetanān / (19.1) Par.?
tāṃścāriprahitān vidyāt teṣāṃ śaucaṃ ca tadvidhaiḥ // (19.2) Par.?
evaṃ śatrau ca mitre ca madhyame cāvapeccarān / (20.1) Par.?
udāsīne ca teṣāṃ ca tīrtheṣvaṣṭādaśasvapi // (20.2) Par.?
antargṛhacarāsteṣāṃ kubjavāmanapaṇḍakāḥ / (21.1) Par.?
śilpavatyaḥ striyo mūkāścitrāśca mlecchajātayaḥ // (21.2) Par.?
durgeṣu vaṇijaḥ saṃsthā durgānte siddhatāpasāḥ / (22.1) Par.?
karṣakodāsthitā rāṣṭre rāṣṭrānte vrajavāsinaḥ // (22.2) Par.?
vane vanacarāḥ kāryāḥ śramaṇāṭavikādayaḥ / (23.1) Par.?
parapravṛttijñānārthāḥ śīghrāścāraparamparāḥ // (23.2) Par.?
parasya caite boddhavyāstādṛśair eva tādṛśāḥ / (24.1) Par.?
cārasaṃcāriṇaḥ saṃsthā gūḍhāścāgūḍhasaṃjñitāḥ // (24.2) Par.?
akṛtyān kṛtyapakṣīyair darśitān kāryahetubhiḥ / (25.1) Par.?
parāpasarpajñānārthaṃ mukhyān anteṣu vāsayet // (25.2) Par.?
Duration=0.051161050796509 secs.