Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7314
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
Keeping a watch over the seducible and nonseducible parties in one's own territory
kṛtamahāmātrāpasarpaḥ paurajānapadān apasarpayet // (1.1) Par.?
sattriṇo dvaṃdvinas tīrthasabhāpūgajanasamavāyeṣu vivādaṃ kuryuḥ // (2.1) Par.?
sarvaguṇasampannaścāyaṃ rājā śrūyate na cāsya kaścid guṇo dṛśyate yaḥ paurajānapadān daṇḍakarābhyāṃ pīḍayati iti // (3.1) Par.?
tatra ye 'nupraśaṃseyustān itarastaṃ ca pratiṣedhayet // (4.1) Par.?
mātsyanyāyābhibhūtāḥ prajā manuṃ vaivasvataṃ rājānaṃ cakrire // (5.1) Par.?
dhānyaṣaḍbhāgaṃ paṇyadaśabhāgaṃ hiraṇyaṃ cāsya bhāgadheyaṃ prakalpayāmāsuḥ // (6.1) Par.?
tena bhṛtā rājānaḥ prajānāṃ yogakṣemāvahāḥ // (7.1) Par.?
teṣāṃ kilbiṣam adaṇḍakarā harantyayogakṣemāvahāśca prajānām // (8.1) Par.?
tasmād uñchaṣaḍbhāgam āraṇyakāpi nirvapanti tasyaitad bhāgadheyaṃ yo 'smān gopāyati iti // (9.1) Par.?
indrayamasthānam etad rājānaḥ pratyakṣaheḍaprasādāḥ // (10.1) Par.?
tān avamanyamānān daivo 'pi daṇḍaḥ spṛśati // (11.1) Par.?
tasmād rājāno nāvamantavyāḥ // (12.1) Par.?
ityevaṃ kṣudrakān pratiṣedhayet // (13.1) Par.?
kiṃvadantīṃ ca vidyuḥ // (14.1) Par.?
ye cāsya dhānyapaśuhiraṇyānyājīvanti tair upakurvanti vyasane 'bhyudaye vā kupitaṃ bandhuṃ rāṣṭraṃ vā vyāvartayanti amitram āṭavikaṃ vā pratiṣedhayanti teṣāṃ muṇḍajaṭilavyañjanāstuṣṭātuṣṭatvaṃ vidyuḥ // (15.1) Par.?
tuṣṭān bhūyo 'rthamānābhyāṃ pūjayet // (16.1) Par.?
atuṣṭāṃstuṣṭihetostyāgena sāmnā ca prasādayet // (17.1) Par.?
parasparād vā bhedayed enān sāmantāṭavikatatkulīnāparuddhebhyaśca // (18.1) Par.?
tathāpyatuṣyato daṇḍakarasādhanādhikāreṇa janapadavidveṣaṃ grāhayet // (19.1) Par.?
vidviṣṭān upāṃśudaṇḍena janapadakopena vā sādhayet // (20.1) Par.?
guptaputradārān ākarakarmānteṣu vā vāsayet pareṣām āspadabhayāt // (21.1) Par.?
kruddhalubdhabhītamāninastu pareṣāṃ kṛtyāḥ // (22.1) Par.?
teṣāṃ kārtāntikanaimittikamauhūrtikavyañjanāḥ parasparābhisambandham amitrāṭavikasambandhaṃ vā vidyuḥ // (23.1) Par.?
tuṣṭān arthamānābhyāṃ pūjayet / (24.1) Par.?
atuṣṭān sāmadānabhedadaṇḍaiḥ sādhayet // (24.2) Par.?
evaṃ svaviṣaye kṛtyān akṛtyāṃśca vicakṣaṇaḥ / (25.1) Par.?
paropajāpāt saṃrakṣet pradhānān kṣudrakān api // (25.2) Par.?
Duration=0.060555934906006 secs.