Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): criminal investigation, theft, stealing, torture

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11776
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
muṣitasaṃnidhau bāhyānām abhyantarāṇāṃ ca sākṣiṇām abhiśastasya deśajātigotranāmakarmasārasahāyanivāsān anuyuñjīta // (1.1) Par.?
tāṃścāpadeśaiḥ pratisamānayet // (2.1) Par.?
tataḥ pūrvasyāhnaḥ pracāraṃ rātrau nivāsaṃ ca grahaṇād ityanuyuñjīta // (3.1) Par.?
tasyāpasārapratisaṃdhāne śuddhaḥ syāt anyathā karmaprāptaḥ // (4.1) Par.?
trirātrād ūrdhvam agrāhyaḥ śaṅkitakaḥ pṛcchābhāvād anyatropakaraṇadarśanāt // (5.1) Par.?
acoraṃ cora ityabhivyāharataścorasamo daṇḍaś coraṃ pracchādayataśca // (6.1) Par.?
coreṇābhiśasto vairadveṣābhyām apadiṣṭakaḥ śuddhaḥ syāt // (7.1) Par.?
śuddhaṃ parivāsayataḥ pūrvaḥ sāhasadaṇḍaḥ // (8.1) Par.?
śaṅkāniṣpannam upakaraṇamantrisahāyarūpavaiyāvṛtyakarān niṣpādayet // (9.1) Par.?
karmaṇaśca pradeśadravyādānāṃśavibhāgaiḥ pratisamānayet // (10.1) Par.?
eteṣāṃ kāraṇānām anabhisaṃdhāne vipralapantam acoraṃ vidyāt // (11.1) Par.?
dṛśyate hyacoro 'pi coramārge yadṛcchayā saṃnipāte coraveṣaśastrabhāṇḍasāmānyena gṛhyamāṇaścorabhāṇḍasyopavāsena vā yathāṇimāṇḍavyaḥ karmakleśabhayād acoraḥ coro 'smi iti bruvāṇaḥ // (12.1) Par.?
tasmāt samāptakaraṇaṃ niyamayet // (13.1) Par.?
mandāparādhaṃ bālaṃ vṛddhaṃ vyādhitaṃ mattam unmattaṃ kṣutpipāsādhvaklāntam atyāśitam āmakāśitaṃ durbalaṃ vā na karma kārayet // (14.1) Par.?
tulyaśīlapuṃścalīprāpāvikakathāvakāśabhojanadātṛbhir apasarpayet // (15.1) Par.?
evam atisaṃdadhyād yathā vā nikṣepāpahāre vyākhyātam // (16.1) Par.?
āptadoṣaṃ karma kārayenna tveva striyaṃ garbhiṇīṃ sūtikāṃ vā māsāvaraprajātām // (17.1) Par.?
striyāstvardhakarma vākyānuyogo vā // (18.1) Par.?
brāhmaṇasya sattriparigrahaḥ śrutavatastapasvinaśca // (19.1) Par.?
tasyātikrama uttamo daṇḍaḥ kartuḥ kārayituśca karmaṇā vyāpādanena ca // (20.1) Par.?
vyāvahārikaṃ karmacatuṣkaṃ ṣaḍ daṇḍāḥ sapta kaśāḥ dvāv uparinibandhau udakanālikā ca // (21.1) Par.?
paraṃ pāpakarmaṇāṃ nava vetralatāḥ dvādaśa kaśāḥ dvāv ūruveṣṭau viṃśatir naktamālalatāḥ dvātriṃśattalāḥ dvau vṛścikabandhau ullambane ca dve sūcī hastasya yavāgūpītasya ekaparvadahanam aṅgulyāḥ snehapītasya pratāpanam ekam ahaḥ śiśirarātrau balbajāgraśayyā ca // (22.1) Par.?
ityaṣṭādaśakaṃ karma // (23.1) Par.?
tasyopakaraṇaṃ pramāṇaṃ praharaṇaṃ pradhāraṇam avadhāraṇaṃ ca kharapaṭṭād āgamayet // (24.1) Par.?
divasāntaram ekaikaṃ ca karma kārayet // (25.1) Par.?
pūrvakṛtāpadānaṃ pratijñāyāpaharantam ekadeśadṛṣṭadravyaṃ karmaṇā rūpeṇa vā gṛhītaṃ rājakośam avastṛṇantaṃ karmavadhyaṃ vā rājavacanāt samastaṃ vyastam abhyastaṃ vā karma kārayet // (26.1) Par.?
sarvāparādheṣvapīḍanīyo brāhmaṇaḥ // (27.1) Par.?
tasyābhiśastāṅko lalāṭe syād vyavahārapatanāya steye śvā manuṣyavadhe kabandho gurutalpe bhagaṃ surāpāne madyadhvajaḥ // (28.1) Par.?
brāhmaṇaṃ pāpakarmāṇam udghuṣyāṅkakṛtavraṇam / (29.1) Par.?
kuryān nirviṣayaṃ rājā vāsayed ākareṣu vā // (29.2) Par.?
Duration=0.058634996414185 secs.