Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3049
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ātmano bhokturindriyair bhogasādhanairarthaiśca śabdādibhirbhogyaiḥ saṃnikarṣe satyapi sarveṣāṃ devānāmindriyāṇāṃ yasmānna pravṛttiḥ apitu kasyacideva ato yattadindriyaṃ pravṛttaṃ tasya pravṛttau kārakamastīti yuktito'numānādavasīyate // (1) Par.?
yadāhuḥ / (2.1) Par.?
yugapaj jñānānutpattir manaso liṅgam / (2.2) Par.?
iti // (2.3) Par.?
sarvadaiveti pāṭhe indriyārthasaṃnikarṣe satyapi kadācidevendriyāṇi arthagrahe pravartante na sarvadā // (3) Par.?
tato nūnameṣāṃ pravartakaṃ kimapyasti // (4) Par.?
yadvinā na pravartante iti vyākhyeyam // (5) Par.?
apiḥ samuccaye // (6) Par.?
na paramāgamo manaḥsattāvedakaḥ yāvadyuktirapītyarthaḥ // (7) Par.?
evaṃca sati // (8) Par.?
Duration=0.024091005325317 secs.