Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3052
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tasya manaso'kṣairyogāt jñānam utpadyate // (1) Par.?
tacca kramayogitayā kramikaṃ yathā rūpānubhavakāle na sparśānubhavaḥ rasādyanubhavo vā // (2) Par.?
yadyapi svādusurabhyabhijātamarmaraśabdavadabhirūpaṃ ca drāghiṣṭhaśaṣkulyādikam āsvādyamānaṃ yugapat pañcajñānotpādahetuḥ tathāpi utpalapatraśatavyaktibhedavadalakṣyasūkṣmakramāṇi kramikāṇyeva tāni rasādijñānāni // (3) Par.?
etacca śīghrasaṃcāritāṃ vinā yugapanmanasaḥ pañcajñānotpādanaṃ nābhāti na prakāśate // (4) Par.?
bhautikendriyavādyabhiprāyeṇāhaṅkārikatvam indriyāṇām ākṣeptum āha // (5) Par.?
Duration=0.022010803222656 secs.