Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 7289
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
Recovery of revenue misappropriated by state employees
kośapūrvāḥ sarvārambhāḥ // (1.1) Par.?
tasmāt pūrvaṃ kośam avekṣeta // (2.1) Par.?
pracārasamṛddhiścaritrānugrahaścoranigraho yuktapratiṣedhaḥ sasyasampat paṇyabāhulyam upasargapramokṣaḥ parihārakṣayo hiraṇyopāyanam iti kośavṛddhiḥ // (3.1) Par.?
pratibandhaḥ prayogo vyavahāro 'vastāraḥ parihāpaṇam upabhogaḥ parivartanam apahāraśceti kośakṣayaḥ // (4.1) Par.?
siddhīnām asādhanam anavatāraṇam apraveśanaṃ vā pratibandhaḥ // (5.1) Par.?
tatra daśabandho daṇḍaḥ // (6.1) Par.?
kośadravyāṇāṃ vṛddhiprayogāḥ prayogaḥ // (7.1) Par.?
paṇyavyavahāro vyavahāraḥ // (8.1) Par.?
tatra phaladviguṇo daṇḍaḥ // (9.1) Par.?
siddhaṃ kālam aprāptaṃ karoty aprāptaṃ prāptaṃ vetyavastāraḥ // (10.1) Par.?
tatra pañcabandho daṇḍaḥ // (11.1) Par.?
kᄆptam āyaṃ parihāpayati vyayaṃ vā vivardhayatīti parihāpaṇam // (12.1) Par.?
tatra hīnacaturguṇo daṇḍaḥ // (13.1) Par.?
svayam anyair vā rājadravyāṇām upabhojanam upabhogaḥ // (14.1) Par.?
tatra ratnopabhoge ghātaḥ sāropabhoge madhyamaḥ sāhasadaṇḍaḥ phalgukupyopabhoge tacca tāvacca daṇḍaḥ // (15.1) Par.?
rājadravyāṇām anyadravyenādānaṃ parivartanam // (16.1) Par.?
tad upabhogena vyākhyātam // (17.1) Par.?
siddham āyaṃ na praveśayati nibaddhaṃ vyayaṃ na prayacchati prāptāṃ nīvīṃ vipratijānīta ityapahāraḥ // (18.1) Par.?
tatra dvādaśaguṇo daṇḍaḥ // (19.1) Par.?
teṣāṃ haraṇopāyāścatvāriṃśat // (20.1) Par.?
pūrvaṃ siddhaṃ paścād avatāritam paścāt siddhaṃ pūrvam avatāritam sādhyaṃ na siddham asādhyaṃ siddham siddham asiddhaṃ kṛtam asiddhaṃ siddhaṃ kṛtam alpasiddhaṃ bahu kṛtam bahusiddham alpaṃ kṛtam anyat siddham anyat kṛtam anyataḥ siddham anyataḥ kṛtam deyaṃ na dattam adeyaṃ dattam kāle na dattam akāle dattam alpaṃ dattaṃ bahu kṛtam bahu dattam alpaṃ kṛtam anyad dattam anyat kṛtam anyato dattam anyataḥ kṛtam praviṣṭam apraviṣṭaṃ kṛtam apraviṣṭaṃ praviṣṭaṃ kṛtam kupyam adattamūlyaṃ praviṣṭam dattamūlyaṃ na praviṣṭaṃ saṃkṣepo vikṣepaḥ kṛtaḥ vikṣepaḥ saṃkṣepo vā mahārgham alpārgheṇa parivartitam alpārghaṃ mahārgheṇa vā samāropito 'rghaḥ pratyavaropito vā saṃvatsaro māsaviṣamaḥ kṛtaḥ māso divasaviṣamo vā samāgamaviṣamaḥ mukhaviṣamaḥ kārmikaviṣamaḥ nirvartanaviṣamaḥ piṇḍaviṣamaḥ varṇaviṣamaḥ arghaviṣamaḥ mānaviṣamaḥ māpanaviṣamaḥ bhājanaviṣamaḥ iti haraṇopāyāḥ // (21.1) Par.?
tatropayuktanidhāyakanibandhakapratigrāhakadāyakadāpakamantrivaiyāvṛtyakarān ekaikaśo 'nuyuñjīta // (22.1) Par.?
mithyāvāde caiṣāṃ yuktasamo daṇḍaḥ // (23.1) Par.?
pracāre cāvaghoṣayet amunā prakṛtenopahatāḥ prajñāpayantu iti // (24.1) Par.?
prajñāpayato yathopaghātaṃ dāpayet // (25.1) Par.?
anekeṣu cābhiyogeṣvapavyayamānaḥ sakṛd eva paroktaḥ sarvaṃ bhajeta // (26.1) Par.?
vaiṣamye sarvatrānuyogaṃ dadyāt // (27.1) Par.?
mahatyarthāpahāre cālpenāpi siddhaḥ sarvaṃ bhajeta // (28.1) Par.?
kṛtapratighātāvasthaḥ sūcako niṣpannārthaḥ ṣaṣṭham aṃśaṃ labheta dvādaśam aṃśaṃ bhṛtakaḥ // (29.1) Par.?
prabhūtābhiyogād alpaniṣpattau niṣpannasyāṃśaṃ labheta // (30.1) Par.?
aniṣpanne śārīraṃ hairaṇyaṃ vā daṇḍaṃ labheta na cānugrāhyaḥ // (31.1) Par.?
niṣpattau nikṣiped vādam ātmānaṃ vāpavāhayet / (32.1) Par.?
abhiyuktopajāpāt tu sūcako vadham āpnuyāt // (32.2) Par.?
Duration=0.064826965332031 secs.