Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Administration

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7291
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
On edicts
śāsane śāsanam ityācakṣate // (1.1) Par.?
śāsanapradhānā hi rājānaḥ tanmūlatvāt saṃdhivigrahayoḥ // (2.1) Par.?
tasmād amātyasampadopetaḥ sarvasamayavid āśugranthaścārvakṣaro lekhanavācanasamartho lekhakaḥ syāt // (3.1) Par.?
so 'vyagramanā rājñaḥ saṃdeśaṃ śrutvā niścitārthaṃ lekhaṃ vidadhyāt deśaiśvaryavaṃśanāmadheyopacāram īśvarasya deśanāmadheyopacāram anīśvarasya // (4.1) Par.?
jātiṃ kulaṃ sthānavayaḥśrutāni karmarddhiśīlānyatha deśakālau / (5.1) Par.?
yaunānubandhaṃ ca samīkṣya kārye lekhaṃ vidadhyāt puruṣānurūpam // (5.2) Par.?
arthakramaḥ sambandhaḥ paripūrṇatā mādhuryam audāryaṃ spaṣṭatvam iti lekhasampat // (6.1) Par.?
tatra yathāvad anupūrvakriyā pradhānasyārthasya pūrvam abhiniveśa ityarthakramaḥ // (7.1) Par.?
prastutasyārthasyānuparodhād uttarasya vidhānam ā samāpter iti sambandhaḥ // (8.1) Par.?
arthapadākṣarāṇām anyūnātiriktatā hetūdāharaṇadṛṣṭāntair arthopavarṇanāśrāntapadateti paripūrṇatā // (9.1) Par.?
sukhopanītacāruarthaśabdābhidhānaṃ mādhuryam // (10.1) Par.?
agrāmyaśabdābhidhānam audāryam // (11.1) Par.?
pratītaśabdaprayogaḥ spaṣṭatvam iti // (12.1) Par.?
akārādayo varṇāstriṣaṣṭiḥ // (13.1) Par.?
varṇasaṃghātaḥ padam // (14.1) Par.?
taccaturvidhaṃ nāmākhyātopasarganipātāśceti // (15.1) Par.?
tatra nāma sattvābhidhāyi // (16.1) Par.?
aviśiṣṭaliṅgam ākhyātaṃ kriyāvāci // (17.1) Par.?
kriyāviśeṣakāḥ prādaya upasargāḥ // (18.1) Par.?
avyayāścādayo nipātāḥ // (19.1) Par.?
padasamūho vākyam arthaparisamāptau // (20.1) Par.?
ekapadāvaras tripadaparaḥ parapadārthānuparodhena vargaḥ kāryaḥ // (21.1) Par.?
lekhaparisaṃharaṇārtha itiśabdo vācikam asyeti ca // (22.1) Par.?
nindā praśaṃsā pṛcchā ca tathākhyānam athārthanā / (23.1) Par.?
pratyākhyānam upālambhaḥ pratiṣedho 'tha codanā // (23.2) Par.?
sāntvam abhyupapattiśca bhartsanānunayau tathā / (24.1) Par.?
eteṣvarthāḥ pravartante trayodaśasu lekhajāḥ // (24.2) Par.?
tatrābhijanaśarīrakarmaṇāṃ doṣavacanaṃ nindā // (25.1) Par.?
guṇavacanam eteṣām eva praśaṃsā // (26.1) Par.?
katham etad iti pṛcchā // (27.1) Par.?
evam ityākhyānam // (28.1) Par.?
dehi ityarthanā // (29.1) Par.?
na prayacchāmi iti pratyākhyānam // (30.1) Par.?
ananurūpaṃ bhavataḥ ityupālambhaḥ // (31.1) Par.?
mā kārṣīḥ iti pratiṣedhaḥ // (32.1) Par.?
idaṃ kriyatām iti codanā // (33.1) Par.?
yo 'haṃ sa bhavān yan mama dravyaṃ tad bhavataḥ ityupagrahaḥ sāntvam // (34.1) Par.?
vyasanasāhāyyam abhyupapattiḥ // (35.1) Par.?
sadoṣam āyatipradarśanam abhibhartsanam // (36.1) Par.?
anunayastrividho 'rthakṛtāvatikrame puruṣādivyasane ceti // (37.1) Par.?
prajñāpanājñāparidānalekhāstathā parīhāranisṛṣṭilekhau / (38.1) Par.?
prāvṛttikaśca pratilekha eva sarvatragaśceti hi śāsanāni // (38.2) Par.?
anena vijñāpitam evam āha tad dīyatāṃ ced yadi tattvam asti / (39.1) Par.?
rājñaḥ samīpe varakāram āha prajñāpanaiṣā vividhopadiṣṭā // (39.2) Par.?
bhartur ājñā bhaved yatra nigrahānugrahau prati / (40.1) Par.?
viśeṣeṇa tu bhṛtyeṣu tadājñālekhalakṣaṇam // (40.2) Par.?
yathārhaguṇasaṃyuktā pūjā yatropalakṣyate / (41.1) Par.?
apyādhau paridāne vā bhavatastāv upagrahau // (41.2) Par.?
jāter viśeṣeṣu pareṣu caiva grāmeṣu deśeṣu ca teṣu teṣu / (42.1) Par.?
anugraho yo nṛpater nideśāt tajjñaḥ parīhāra iti vyavasyet // (42.2) Par.?
nisṛṣṭisthāpanā kāryakaraṇe vacane tathā / (43.1) Par.?
eṣa vācikalekhaḥ syād bhaven naisṛṣṭiko 'pi vā // (43.2) Par.?
vividhāṃ daivasaṃyuktāṃ tattvajāṃ caiva mānuṣīm / (44.1) Par.?
dvividhāṃ tāṃ vyavasyanti pravṛttiṃ śāsanaṃ prati // (44.2) Par.?
dṛṣṭvā lekhaṃ yathātattvaṃ tataḥ pratyanubhāṣya ca / (45.1) Par.?
pratilekho bhavet kāryo yathā rājavacastathā // (45.2) Par.?
yatreśvarāṃścādhikṛtāṃśca rājā rakṣopakārau pathikārtham āha / (46.1) Par.?
sarvatrago nāma bhavet sa mārge deśe ca sarvatra ca veditavyaḥ // (46.2) Par.?
upāyāḥ sāmopapradānabhedadaṇḍāḥ // (47.1) Par.?
tatra sāma pañcavidhaṃ guṇasaṃkīrtanam sambandhopākhyānam parasparopakārasaṃdarśanam āyatipradarśanam ātmopanidhānam iti // (48.1) Par.?
tatrābhijanaśarīrakarmaprakṛtiśrutadravyādīnāṃ guṇagrahaṇaṃ praśaṃsā stutir guṇasaṃkīrtanam // (49.1) Par.?
jñātiyaunamaukhasrauvakulahṛdayamitrasaṃkīrtanaṃ sambandhopākhyānam // (50.1) Par.?
svapakṣaparapakṣayor anyonyopakārasaṃkīrtanaṃ parasparopakārasaṃdarśanam // (51.1) Par.?
asmin evaṃ kṛta idam āvayor bhavati ityāśājananam āyatipradarśanam // (52.1) Par.?
yo 'haṃ sa bhavān yan mama dravyaṃ tad bhavatā svakṛtyeṣu prayojyatām ityātmopanidhānam / (53.1) Par.?
iti // (53.2) Par.?
upapradānam arthopakāraḥ // (54.1) Par.?
śaṅkājananaṃ nirbhartsanaṃ ca bhedaḥ // (55.1) Par.?
vadhaḥ parikleśo 'rthaharaṇaṃ daṇḍaḥ / (56.1) Par.?
iti // (56.2) Par.?
akāntir vyāghātaḥ punaruktam apaśabdaḥ samplava iti lekhadoṣaḥ // (57.1) Par.?
tatra kālapattrakam acāruviṣam avirāgākṣaratvam akāntiḥ // (58.1) Par.?
pūrveṇa paścimasyānupapattir vyāghātaḥ // (59.1) Par.?
uktasyāviśeṣeṇa dvitīyam uccāraṇaṃ punaruktam // (60.1) Par.?
liṅgavacanakālakārakāṇām anyathāprayogo 'paśabdaḥ // (61.1) Par.?
avarge vargakaraṇaṃ cāvargakriyā guṇaviparyāsaḥ samplavaḥ / (62.1) Par.?
iti // (62.2) Par.?
sarvaśāstrāṇyanukramya prayogam upalabhya ca / (63.1) Par.?
kauṭilyena narendrārthe śāsanasya vidhiḥ kṛtaḥ // (63.2) Par.?
Duration=0.17668008804321 secs.