Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy, Mineralogy, jewels, metals, gold, purification of gold

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7294
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
suvarṇādhyakṣaḥ suvarṇarajatakarmāntānām asambandhāveśanacatuḥśālām ekadvārām akṣaśālāṃ kārayet // (1.1) Par.?
viśikhāmadhye sauvarṇikaṃ śilpavantam abhijātaṃ prātyayikaṃ ca sthāpayet // (2.1) Par.?
jāmbūnadaṃ śātakumbhaṃ hāṭakaṃ vaiṇavaṃ śṛṅgaśuktijaṃ jātarūpaṃ rasaviddham ākarodgataṃ ca suvarṇam // (3.1) Par.?
kiñjalkavarṇaṃ mṛdu snigdham anādi bhrājiṣṇu ca śreṣṭhaṃ raktapītakaṃ madhyamaṃ raktam avaram // (4.1) Par.?
śreṣṭhānāṃ pāṇḍu śvetaṃ cāprāptakam // (5.1) Par.?
tad yenāprāptakaṃ taccaturguṇena sīsena śodhayet // (6.1) Par.?
sīsānvayena bhidyamānaṃ śuṣkapaṭalair dhmāpayet // (7.1) Par.?
rūkṣatvād bhidyamānaṃ tailagomaye niṣecayet // (8.1) Par.?
ākarodgataṃ sīsānvayena bhidyamānaṃ pākapattrāṇi kṛtvā gaṇḍikāsu kuṭṭayet kadalīvajrakandakalke vā niṣecayet // (9.1) Par.?
tutthodgataṃ gauḍikaṃ kāmbukaṃ cākravālikaṃ ca rūpyam // (10.1) Par.?
śvetaṃ snigdhaṃ mṛdu ca śreṣṭham // (11.1) Par.?
viparyaye sphoṭanaṃ ca duṣṭam // (12.1) Par.?
tatsīsacaturbhāgena śodhayet // (13.1) Par.?
udgatacūlikam acchaṃ bhrājiṣṇu dadhivarṇaṃ ca śuddham // (14.1) Par.?
śuddhasyaiko hāridrasya suvarṇo varṇakaḥ // (15.1) Par.?
tataḥ śulbakākaṇyuttarāpasāritā ā catuḥsīmāntād iti ṣoḍaśa varṇakāḥ // (16.1) Par.?
suvarṇaṃ pūrvaṃ nikaṣya paścād varṇikāṃ nikaṣayet // (17.1) Par.?
samarāgalekham animnonnate deśe nikaṣitaṃ parimṛditaṃ parilīḍhaṃ nakhāntarād vā gairikeṇāvacūrṇitam upadhiṃ vidyāt // (18.1) Par.?
jātihiṅgulukena puṣpakāsīsena vā gomūtrabhāvitena digdhenāgrahastena saṃspṛṣṭaṃ suvarṇaṃ śvetībhavati // (19.1) Par.?
sakesaraḥ snigdho mṛdur bhrājiṣṇuśca nikaṣarāgaḥ śreṣṭhaḥ // (20.1) Par.?
kāliṅgakastāpīpāṣāṇo vā mudgavarṇo nikaṣaḥ śreṣṭhaḥ // (21.1) Par.?
samarāgī vikrayakrayahitaḥ // (22.1) Par.?
hasticchavikaḥ saharitaḥ pratirāgī vikrayahitaḥ // (23.1) Par.?
sthiraḥ paruṣo viṣamavarṇaścāpratirāgī krayahitaḥ // (24.1) Par.?
chedaścikkaṇaḥ samavarṇaḥ ślakṣṇo mṛdur bhrājiṣṇuśca śreṣṭhaḥ // (25.1) Par.?
tāpo bahirantaśca samaḥ kiñjalkavarṇaḥ kuraṇḍakapuṣpavarṇo vā śreṣṭhaḥ // (26.1) Par.?
śyāvo nīlaścāprāptakaḥ // (27.1) Par.?
tulāpratimānaṃ pautavādhyakṣe vakṣyāmaḥ // (28.1) Par.?
tenopadeśena rūpyasuvarṇaṃ dadyād ādadīta ca // (29.1) Par.?
akṣaśālām anāyukto nopagacchet // (30.1) Par.?
abhigacchann ucchedyaḥ // (31.1) Par.?
āyukto vā sarūpyasuvarṇastenaiva jīyeta // (32.1) Par.?
vicitavastrahastaguhyāḥ kāñcanapṛṣatatvaṣṭṛtapanīyakāravo dhmāyakacarakapāṃsudhāvakāḥ praviśeyur niṣkaseyuśca // (33.1) Par.?
sarvaṃ caiṣām upakaraṇam aniṣṭhitāśca prayogāstatraivāvatiṣṭheran // (34.1) Par.?
gṛhītaṃ suvarṇaṃ dhṛtaṃ ca prayogaṃ karaṇamadhye dadyāt // (35.1) Par.?
sāyaṃ prātaśca lakṣitaṃ kartṛkārayitṛmudrābhyāṃ nidadhyāt // (36.1) Par.?
kṣepaṇo guṇaḥ kṣudrakam iti karmāṇi // (37.1) Par.?
kṣepaṇaḥ kācārpaṇādīni // (38.1) Par.?
guṇaḥ sūtravānādīni // (39.1) Par.?
ghanaṃ suṣiraṃ pṛṣatādiyuktaṃ kṣudrakam iti // (40.1) Par.?
arpayet kācakarmaṇaḥ pañcabhāgaṃ kāñcanaṃ daśabhāgaṃ kaṭumānam // (41.1) Par.?
tāmrapādayuktaṃ rūpyaṃ rūpyapādayuktaṃ vā suvarṇaṃ saṃskṛtakaṃ tasmād rakṣet // (42.1) Par.?
pṛṣatakācakarmaṇaḥ trayo hi bhāgāḥ paribhāṇḍaṃ dvau vāstukaṃ catvāro vā vāstukaṃ trayaḥ paribhāṇḍam // (43.1) Par.?
tvaṣṭṛkarmaṇaḥ śulbabhāṇḍaṃ samasuvarṇena saṃyūhayet // (44.1) Par.?
rūpyabhāṇḍaṃ ghanaṃ suṣiraṃ vā suvarṇārdhenāvalepayet // (45.1) Par.?
caturbhāgasuvarṇaṃ vā vālukāhiṅgulukasya rasena cūrṇena vā vāsayet // (46) Par.?
tapanīyaṃ jyeṣṭhaṃ suvarṇaṃ surāgaṃ samasīsātikrāntaṃ pākapattrapakvaṃ saindhavikayojjvālitaṃ nīlapītaśvetaharitaśukapattravarṇānāṃ prakṛtir bhavati // (47) Par.?
tīkṣṇaṃ cāsya mayūragrīvābhaṃ śvetabhaṅgaṃ cimicimāyitaṃ pītacūrṇitaṃ kākaṇikaḥ suvarṇarāgaḥ // (48.1) Par.?
p. 60
tāram upaśuddhaṃ vā asthitutthe catuḥ samasīse catuḥ śuṣkatutthe catuḥ kapāle trir gomaye dvir evaṃ saptadaśatutthātikrāntaṃ saindhavikayojjvālitam // (49.1) Par.?
etasmāt kākaṇyuttaramād vimāṣād iti suvarṇe deyaṃ paścād rāgayogaḥ śvetatāraṃ bhavati // (50) Par.?
trayo 'ṃśāstapanīyasya dvātriṃśadbhāgaśvetatāramūrchitās tat śvetalohitakaṃ bhavati // (51) Par.?
tāmraṃ pītakaṃ karoti // (52.1) Par.?
tapanīyam ujjvālya rāgatribhāgaṃ dadyāt pītarāgaṃ bhavati // (53.1) Par.?
śvetatārabhāgau dvāvekastapanīyasya mudgavarṇaṃ karoti // (54.1) Par.?
kālāyasasyārdhabhāgābhyaktaṃ kṛṣṇaṃ bhavati // (55.1) Par.?
pratilepinā rasena dviguṇābhyaktaṃ tapanīyaṃ śukapattravarṇaṃ bhavati // (56.1) Par.?
tasyārambhe rāgaviśeṣeṣu prativarṇikāṃ gṛhṇīyāt // (57.1) Par.?
tīkṣṇatāmrasaṃskāraṃ ca budhyeta // (58.1) Par.?
tasmād vajramaṇimuktāpravālarūpāṇām apaneyimānaṃ ca rūpyasuvarṇabhāṇḍabandhapramāṇāni ca // (59.1) Par.?
samarāgaṃ samadvandvam asaktapṛṣataṃ sthiram / (60.1) Par.?
supramṛṣṭam asampītaṃ vibhaktaṃ dhāraṇe sukham // (60.2) Par.?
abhinītaṃ prabhāyuktaṃ saṃsthānamadhuraṃ samam / (61.1) Par.?
manonetrābhirāmaṃ ca tapanīyaguṇāḥ smṛtāḥ // (61.2) Par.?
Duration=0.11245608329773 secs.