Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 150
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pañcapañcasaṃkhyāvacchinnāḥ samudāyāḥ pañcakā lābhādayas teṣāṃ nyūnādhikavyavacchedena aṣṭa iti saṃkhyām āha // (1) Par.?
tuśabdaḥ saṃkṣepavistāraparijñānayoḥ tulyaphalatvam avadhārayati śiṣyajijñāsānurodhena bhāṣyārambho 'py arthavān iti // (2) Par.?
vijñeyā viśeṣeṇa jñātavyāḥ punaḥ punar abhyāsena dṛḍhīkartavyā yena sarvadā śāstrārthe cittasthe kṛte sati granthavismaraṇe 'pi brahmodyadoṣo na bhavet // (3) Par.?
anuṣṭhānāśaktasyānyathā hi surāpānasamaṃ pātakaṃ syād iti // (4) Par.?
gaṇaśabdaḥ samuccayavācī // (5) Par.?
caśabdaḥ samuccayena kevalam aṣṭa pañcakā vijñeyā gaṇaś caikas trikātmako vijñeya iti // (6) Par.?
eka ity anantaroktāṣṭasaṃkhyāśaṅkānirākaraṇārtham // (7) Par.?
trisaṃkhyāvacchinnaḥ samudāyaḥ trikaḥ // (8) Par.?
sa eva ātmā svabhāvo yasya bhaikṣādivṛttigaṇasya sa tathoktaḥ vṛttyantaraniṣedhārtham // (9) Par.?
evam ete nava gaṇā jñeyatvonoddiṣṭāḥ // (10) Par.?
yas tān samyag avadhārayati so 'vaśyaṃ duḥkhāntaṃ yāsyaty anyeṣāṃ cānugrahakaraṇasamartho bhavatīti // (11) Par.?
kutaḥ punar etan niścīyata iti // (12) Par.?
niścīyate yasmāt sarvair eva paramayogibhiḥ vettā navagaṇasyāsya saṃskartā gurur ucyate // (13) Par.?
vida jñāne // (14) Par.?
tasya vediteti prāpte chandobhaṅgaparihārārthaṃ chāndasaḥ prayogo vettā iti kṛtaḥ // (15) Par.?
athavā vicāraṇe tasya vetteti bhavati // (16) Par.?
vettā vicārayitā // (17) Par.?
navagaṇānām iti bahuvacane prāpte chandobhaṅgaparihārārthaṃ tatparijñānasya bhinnaphalatvajñāpanārthaṃ vā navagaṇasya ity uktam // (18) Par.?
nandimahākālādiṣv api gaṇaśabdo dṛṣṭaḥ tadāśaṅkānirākaraṇārtham asyety uktam // (19) Par.?
asya anantaroddiṣṭasya lābhādikasyety arthaḥ // (20) Par.?
suparīkṣitaṃ brāhmaṇaṃ dīkṣāviśeṣeṇa pañcārthajñānaviśeṣeṇa ca śiṣyaṃ saṃskurvan saṃskartā ity ucyate // (21) Par.?
sa ca tajjñair mukhyata eva gurur ucyate // (22) Par.?
gurur ācāryaḥ śraddhāvatām āśramiṇāṃ darśanasambhāṣaṇādibhir api pāpaghnaḥ puṇyātiśayakārī cety arthaḥ // (23) Par.?
athavā anyathā kārikāsambandhaḥ pradarśyate // (24) Par.?
dvividhaḥ khalv atra brāhmaṇo 'pavargagantā śrūyate sādhaka ācāryaś ceti // (25) Par.?
tatreha darśane yaḥ sādhakaḥ sann apavargaṃ gantum icchati // (26) Par.?
śāstraṃ śrutvācāryopadeśamātrād vā vidhyādisvarūpaṃ jñātvā vidhiyogānuṣṭhānam atyantābhiyogena kartavyam // (27) Par.?
yas tv ācāryaḥ sann apavargam gantum icchati tena kiṃ kartavyam iti āha // (28) Par.?
pañcakās tv aṣṭa vijñeyā gaṇaś caikas trikātmakaḥ iti // (29) Par.?
tuśabdaḥ samastasūtrasūtrāvayavānām upodghātādiniścayadvāreṇa navagaṇā vijñeyās tān vijñāya śiṣyāṇāṃ saṃśayād yajñānaṃ nirvartayatā saṃskāraḥ kartavya ity evaṃbhūtaṃ viśeṣaṃ sūcayati // (30) Par.?
śeṣas tv avayavārthaḥ pūrvavat // (31) Par.?
kathaṃ punar etat gamyate // (32) Par.?
duḥkhanimittam ācāryatvam ātmana icchatā navagaṇā viśeṣato jñātavyā iti gamyate // (33) Par.?
yasmāt // (34) Par.?
Duration=0.062845230102539 secs.