Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Mineralogy, jewels, metals

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7295
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sauvarṇikaḥ paurajānapadānāṃ rūpyasuvarṇam āveśanibhiḥ kārayet // (1.1) Par.?
nirdiṣṭakālakāryaṃ ca karma kuryur anirdiṣṭakālaṃ kāryāpadeśam // (2.1) Par.?
kāryasyānyathākaraṇe vetananāśas taddviguṇaśca daṇḍaḥ // (3.1) Par.?
kālātipātane pādahīnaṃ vetanaṃ taddviguṇaśca daṇḍaḥ // (4.1) Par.?
yathāvarṇapramāṇaṃ nikṣepaṃ gṛhṇīyus tathāvidham evārpayeyuḥ // (5.1) Par.?
kālāntarād api ca tathāvidham eva pratigṛhṇīyuḥ anyatra kṣīṇapariśīrṇābhyām // (6.1) Par.?
āveśanibhiḥ suvarṇapudgalalakṣaṇaprayogeṣu tattajjānīyāt // (7.1) Par.?
taptakaladhautakayoḥ kākaṇikaḥ suvarṇe kṣayo deyaḥ // (8.1) Par.?
tīkṣṇakākaṇī rūpyadviguṇaḥ rāgaprakṣepas tasya ṣaḍbhāgaḥ kṣayaḥ // (9.1) Par.?
varṇahīne māṣāvare pūrvaḥ sāhasadaṇḍaḥ pramāṇahīne madhyamas tulāpratimānopadhāv uttamaḥ kṛtabhāṇḍopadhau ca // (10.1) Par.?
sauvarṇikenādṛṣṭam anyatra vā prayogaṃ kārayato dvādaśapaṇo daṇḍaḥ // (11.1) Par.?
kartur dviguṇaḥ sāpasāraścet // (12.1) Par.?
anapasāraḥ kaṇṭakaśodhanāya nīyeta // (13.1) Par.?
kartuśca dviśato daṇḍaḥ paṇacchedanaṃ vā // (14.1) Par.?
tulāpratimānabhāṇḍaṃ pautavahastāt krīṇīyuḥ // (15.1) Par.?
anyathā dvādaśapaṇo daṇḍaḥ // (16.1) Par.?
ghanaṃ suṣiraṃ saṃyūhyam avalepyaṃ saṃghātyaṃ vāsitakaṃ ca kārukarma // (17.1) Par.?
tulāviṣamam apasāraṇaṃ visrāvaṇaṃ peṭakaḥ piṅkaśceti haraṇopāyāḥ // (18.1) Par.?
saṃnāminyutkīrṇikā bhinnamastakopakaṇṭhī kuśikyā sakaṭukakṣyā parivelyāyaskāntā ca duṣṭatulāḥ // (19.1) Par.?
rūpyasya dvau bhāgāvekaḥ śulbasya tripuṭakam // (20.1) Par.?
tenākarod gatam apasāryate tattripuṭakāpasāritam // (21.1) Par.?
śulbena śulbāpasāritaṃ vellakena vellakāpasāritaṃ śulbārdhasāreṇa hemnā hemāpasāritam // (22.1) Par.?
mūkamūṣā pūtikiṭṭaḥ karaṭukamukhaṃ nālī saṃdaṃśo joṅganī suvarcikālavaṇaṃ tad eva suvarṇam ityapasāraṇamārgāḥ // (23.1) Par.?
pūrvapraṇihitā vā piṇḍavālukā mūṣābhedād agniṣṭhād uddhriyante // (24.1) Par.?
paścād bandhane ācitakapattraparīkṣāyāṃ vā rūpyarūpeṇa parivartanaṃ visrāvaṇam piṇḍavālukānāṃ lohapiṇḍavālukābhir vā // (25.1) Par.?
gāḍhaścābhyuddhāryaśca peṭakaḥ saṃyūhyāvalepyasaṃghātyeṣu kriyate // (26.1) Par.?
sīsarūpaṃ suvarṇapattreṇāvaliptam abhyantaram aṣṭakena baddhaṃ gāḍhapeṭakaḥ // (27.1) Par.?
sa eva paṭalasampuṭeṣvabhyuddhāryaḥ // (28.1) Par.?
pattram āśliṣṭaṃ yamakapattraṃ vāvalepyeṣu kriyate // (29.1) Par.?
śulbaṃ tāraṃ vā garbhaḥ pattrāṇāṃ saṃghātyeṣu kriyate // (30.1) Par.?
śulbarūpaṃ suvarṇapattrasaṃhataṃ pramṛṣṭaṃ supārśvaṃ tad eva yamakapattrasaṃhataṃ pramṛṣṭaṃ tāmratārarūpaṃ cottaravarṇakaḥ // (31.1) Par.?
tad ubhayaṃ tāpanikaṣābhyāṃ niḥśabdollekhanābhyāṃ vā vidyāt // (32.1) Par.?
abhyuddhāryaṃ badarāmle lavaṇodake vā sādayanti // (33.1) Par.?
ghane suṣire vā rūpe suvarṇamṛnmālukāhiṅgulukakalpo vā tapto 'vatiṣṭhate // (34.1) Par.?
dṛḍhavāstuke vā rūpe vālukāmiśraṃ jatu gāndhārapaṅko vā tapto 'vatiṣṭhate // (35.1) Par.?
tayostāpanam avadhvaṃsanaṃ vā śuddhiḥ // (36.1) Par.?
saparibhāṇḍe vā rūpe lavaṇam ulkayā kaṭuśarkarayā taptam avatiṣṭhate // (37.1) Par.?
tasya kvāthanaṃ śuddhiḥ // (38.1) Par.?
abhrapaṭalam aṣṭakena dviguṇavāstuke vā rūpe badhyate // (39.1) Par.?
tasyāpihitakācakasyodake nimajjata ekadeśaḥ sīdati paṭalāntareṣu vā sūcyā bhidyate // (40.1) Par.?
maṇayo rūpyaṃ suvarṇaṃ vā ghanasuṣirāṇāṃ piṅkaḥ // (41.1) Par.?
tasya tāpanam avadhvaṃsanaṃ vā śuddhir iti piṅkaḥ // (42.1) Par.?
tasmād vajramaṇimuktāpravālarūpāṇāṃ jātirūpavarṇapramāṇapudgalalakṣaṇānyupalabheta // (43.1) Par.?
kṛtabhāṇḍaparīkṣāyāṃ purāṇabhāṇḍapratisaṃskāre vā catvāro haraṇopāyāḥ parikuṭṭanam avacchedanam ullekhanaṃ parimardanaṃ vā // (44.1) Par.?
peṭakāpadeśena pṛṣataṃ guṇaṃ piṭakāṃ vā yat pariśātayanti tatparikuṭṭanam // (45.1) Par.?
yaddviguṇavāstukānāṃ vā rūpe sīsarūpaṃ prakṣipyābhyantaram avacchindanti tad avacchedanam // (46.1) Par.?
yad ghanānāṃ tīkṣṇenollikhanti tad ullekhanam // (47.1) Par.?
haritālamanaḥśilāhiṅgulukacūrṇānām anyatamena kuruvindacūrṇena vā vastraṃ saṃyūhya yat parimṛdnanti tat parimardanam // (48.1) Par.?
tena sauvarṇarājatāni bhāṇḍāni kṣīyante na caiṣāṃ kiṃcid avarugṇaṃ bhavati // (49.1) Par.?
bhagnakhaṇḍaghṛṣṭānāṃ saṃyūhyānāṃ sadṛśenānumānaṃ kuryāt // (50.1) Par.?
virūpāṇāṃ vā tāpanam udakapeṣaṇaṃ ca bahuśaḥ kuryāt // (51.1) Par.?
avakṣepaḥ pratimānam agnir gaṇḍikā bhaṇḍikādhikaraṇī piñchaḥ sūtraṃ cellaṃ bollanaṃ śira utsaṅgo makṣikā svakāyekṣā dṛtir udakaśarāvam agniṣṭham iti kācaṃ vidyāt // (52.1) Par.?
rājatānāṃ visraṃ malagrāhi paruṣaṃ prastīnaṃ vivarṇaṃ vā duṣṭam iti vidyāt // (53.1) Par.?
evaṃ navaṃ ca jīrṇaṃ ca virūpaṃ cāpi bhāṇḍakam / (54.1) Par.?
parīkṣetātyayaṃ caiṣāṃ yathoddiṣṭaṃ prakalpayet // (54.2) Par.?
Duration=0.21011590957642 secs.