Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Business law

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11737
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pradeṣṭārastrayastrayo 'mātyāḥ kaṇṭakaśodhanaṃ kuryuḥ // (1.1) Par.?
arthyapratīkārāḥ kāruśāsitāraḥ saṃnikṣeptāraḥ svavittakāravaḥ śreṇīpramāṇā nikṣepaṃ gṛhṇīyuḥ // (2.1) Par.?
vipattau śreṇī nikṣepaṃ bhajeta // (3.1) Par.?
nirdiṣṭadeśakālakāryaṃ ca karma kuryuḥ anirdiṣṭadeśakālaṃ kāryāpadeśam // (4.1) Par.?
kālātipātane pādahīnaṃ vetanaṃ taddviguṇaśca daṇḍaḥ // (5.1) Par.?
anyatra bhreṣopanipātābhyāṃ naṣṭaṃ vinaṣṭaṃ vābhyāvaheyuḥ // (6.1) Par.?
kāryasyānyathākaraṇe vetananāśastaddviguṇaśca daṇḍaḥ // (7.1) Par.?
tantuvāyā daśaikādaśikaṃ sūtraṃ vardhayeyuḥ // (8.1) Par.?
vṛddhicchede chedadviguṇo daṇḍaḥ // (9.1) Par.?
sūtramūlyaṃ vānavetanaṃ kṣaumakauśeyānām adhyardhaguṇaṃ pattrorṇākambaladukūlānāṃ dviguṇam // (10.1) Par.?
mānahīne hīnāvahīnaṃ vetanaṃ taddviguṇaśca daṇḍas tulāhīne hīnacaturguṇo daṇḍaḥ sūtraparivartane mūlyadviguṇaḥ // (11.1) Par.?
tena dvipaṭavānaṃ vyākhyātam // (12.1) Par.?
ūrṇātulāyāḥ pañcapaliko vihananacchedo romacchedaśca // (13.1) Par.?
rajakāḥ kāṣṭhaphalakaślakṣṇaśilāsu vastrāṇi nenijyuḥ // (14.1) Par.?
anyatra nenijato vastropaghātaṃ ṣaṭpaṇaṃ ca daṇḍaṃ dadyuḥ // (15.1) Par.?
mudgarāṅkād anyad vāsaḥ paridadhānāstripaṇaṃ daṇḍaṃ dadyuḥ // (16.1) Par.?
paravastravikrayāvakrayādhāneṣu ca dvādaśapaṇo daṇḍaḥ parivartane mūlyadviguṇo vastradānaṃ ca // (17.1) Par.?
mukulāvadātaṃ śilāpaṭṭaśuddhaṃ dhautasūtravarṇaṃ pramṛṣṭaśvetaṃ caikarātrottaraṃ dadyuḥ // (18.1) Par.?
pañcarātrikaṃ tanurāgaṃ ṣaḍrātrikaṃ nīlaṃ puṣpalākṣāmañjiṣṭhāraktaṃ guruparikarma yatnopacāryaṃ jātyaṃ vāsaḥ saptarātrikam // (19.1) Par.?
tataḥ paraṃ vetanahāniṃ prāpnuyuḥ // (20.1) Par.?
śraddheyā rāgavivādeṣu vetanaṃ kuśalāḥ kalpayeyuḥ // (21.1) Par.?
parārdhyānāṃ paṇo vetanaṃ madhyamānām ardhapaṇaḥ pratyavarāṇāṃ pādaḥ sthūlakānāṃ māṣakadvimāṣakaṃ dviguṇaṃ raktakānām // (22.1) Par.?
prathamanejane caturbhāgaḥ kṣayaḥ dvitīye pañcabhāgaḥ // (23.1) Par.?
tenottaraṃ vyākhyātam // (24.1) Par.?
rajakaistunnavāyā vyākhyātāḥ // (25.1) Par.?
suvarṇakārāṇām aśucihastād rūpyaṃ suvarṇam anākhyāya sarūpaṃ krīṇatāṃ dvādaśapaṇo daṇḍo virūpaṃ caturviṃśatipaṇaś corahastād aṣṭacatvāriṃśatpaṇaḥ // (26.1) Par.?
pracchannavirūpamūlyahīnakrayeṣu steyadaṇḍaḥ kṛtabhāṇḍopadhau ca // (27.1) Par.?
suvarṇān māṣakam apaharato dviśato daṇḍaḥ rūpyadharaṇān māṣakam apaharato dvādaśapaṇaḥ // (28.1) Par.?
tenottaraṃ vyākhyātam // (29.1) Par.?
varṇotkarṣam apasāraṇaṃ yogaṃ vā sādhayataḥ pañcaśato daṇḍaḥ // (30.1) Par.?
tayor apacaraṇe rāgasyāpahāraṃ vidyāt // (31.1) Par.?
māṣako vetanaṃ rūpyadharaṇasya suvarṇasyāṣṭabhāgaḥ // (32.1) Par.?
śikṣāviśeṣeṇa dviguṇo vetanavṛddhiḥ // (33.1) Par.?
tenottaraṃ vyākhyātam // (34.1) Par.?
tāmravṛttakaṃsavaikṛntakārakūṭakānāṃ pañcakaṃ śataṃ vetanam // (35.1) Par.?
tāmrapiṇḍo daśabhāgakṣayaḥ // (36.1) Par.?
palahīne hīnadviguṇo daṇḍaḥ // (37.1) Par.?
tenottaraṃ vyākhyātam // (38.1) Par.?
sīsatrapupiṇḍo viṃśatibhāgakṣayaḥ // (39.1) Par.?
kākaṇī cāsya palavetanam // (40.1) Par.?
kālāyasapiṇḍaḥ pañcabhāgakṣayaḥ // (41.1) Par.?
kākaṇīdvayaṃ cāsya palavetanam // (42.1) Par.?
tenottaraṃ vyākhyātam // (43.1) Par.?
rūpadarśakasya sthitāṃ paṇayātrām akopyāṃ kopayataḥ kopyām akopayato dvādaśapaṇo daṇḍaḥ // (44.1) Par.?
vyājīpariśuddhau paṇayātrā // (45.1) Par.?
paṇān māṣakam upajīvato dvādaśapaṇo daṇḍaḥ // (46.1) Par.?
tenottaraṃ vyākhyātam // (47.1) Par.?
kūṭarūpaṃ kārayataḥ pratigṛhṇato niryāpayato vā sahasraṃ daṇḍaḥ kośe prakṣipato vadhaḥ // (48.1) Par.?
carakapāṃsudhāvakāḥ sāratribhāgaṃ labheran dvau rājā ratnaṃ ca // (49.1) Par.?
ratnāpahāra uttamo daṇḍaḥ // (50.1) Par.?
khaniratnanidhinivedaneṣu ṣaṣṭham aṃśaṃ nivettā labheta dvādaśam aṃśaṃ bhṛtakaḥ // (51.1) Par.?
śatasahasrād ūrdhvaṃ rājagāmī nidhiḥ // (52.1) Par.?
ūne ṣaṣṭham aṃśaṃ dadyāt // (53.1) Par.?
paurvapauruṣikaṃ nidhiṃ jānapadaḥ śuciḥ svakaraṇena samagraṃ labheta // (54.1) Par.?
svakaraṇābhāve pañcaśato daṇḍaḥ pracchannādāne sahasram // (55.1) Par.?
bhiṣajaḥ prāṇābādhikam anākhyāyopakramamāṇasya vipattau pūrvaḥ sāhasadaṇḍaḥ karmāparādhena vipattau madhyamaḥ // (56.1) Par.?
marmavadhavaiguṇyakaraṇe daṇḍapāruṣyaṃ vidyāt // (57.1) Par.?
kuśīlavā varṣārātram ekasthā vaseyuḥ // (58.1) Par.?
kāmadānam atimātram ekasyātivādaṃ ca varjayeyuḥ // (59.1) Par.?
tasyātikrame dvādaśapaṇo daṇḍaḥ // (60.1) Par.?
kāmaṃ deśajātigotracaraṇamaithunāvahāsena narmayeyuḥ // (61.1) Par.?
kuśīlavaiścāraṇā bhikṣukāśca vyākhyātāḥ // (62.1) Par.?
teṣām ayaḥśūlena yāvataḥ paṇān abhivadeyustāvantaḥ śiphāprahārā daṇḍāḥ // (63.1) Par.?
śeṣāṇāṃ karmaṇāṃ niṣpattivetanaṃ śilpināṃ kalpayet // (64.1) Par.?
evaṃ corān acorākhyān vaṇikkārukuśīlavān / (65.1) Par.?
bhikṣukān kuhakāṃścānyān vārayed deśapīḍanāt // (65.2) Par.?
Duration=0.15403509140015 secs.