Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Merchants, Trade

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11738
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saṃsthādhyakṣaḥ paṇyasaṃsthāyāṃ purāṇabhāṇḍānāṃ svakaraṇaviśuddhānām ādhānaṃ vikrayaṃ vā sthāpayet // (1.1) Par.?
tulāmānabhāṇḍāni cāvekṣeta pautavāpacārāt // (2.1) Par.?
parimāṇīdroṇayor ardhapalahīnātiriktam adoṣaḥ // (3.1) Par.?
palahīnātirikte dvādaśapaṇo daṇḍaḥ // (4.1) Par.?
tena palottarā daṇḍavṛddhir vyākhyātā // (5.1) Par.?
tulāyāḥ karṣahīnātiriktam adoṣaḥ // (6.1) Par.?
dvikarṣahīnātirikte ṣaṭpaṇo daṇḍaḥ // (7.1) Par.?
tena karṣottarā daṇḍavṛddhir vyākhyātā // (8.1) Par.?
āḍhakasyārdhakarṣahīnātiriktam adoṣaḥ // (9.1) Par.?
karṣahīnātirikte tripaṇo daṇḍaḥ // (10.1) Par.?
tena karṣottarā daṇḍavṛddhir vyākhyātā // (11.1) Par.?
tulāmānaviśeṣāṇām ato 'nyeṣām anumānaṃ kuryāt // (12.1) Par.?
tulāmānābhyām atiriktābhyāṃ krītvā hīnābhyāṃ vikrīṇānasya ta eva dviguṇā daṇḍāḥ // (13.1) Par.?
gaṇyapaṇyeṣvaṣṭabhāgaṃ paṇyamūlyeṣvapaharataḥ ṣaṇṇavatir daṇḍaḥ // (14.1) Par.?
kāṣṭhalohamaṇimayaṃ rajjucarmamṛṇmayaṃ sūtravalkaromamayaṃ vā jātyam ityajātyaṃ vikrayādhānaṃ nayato mūlyāṣṭaguṇo daṇḍaḥ // (15.1) Par.?
sārabhāṇḍam ityasārabhāṇḍaṃ tajjātam ityatajjātaṃ rādhāyuktam ityupadhiyuktaṃ samudgaparivartimaṃ vā vikrayādhānaṃ nayato hīnamūlyaṃ catuṣpañcāśatpaṇo daṇḍaḥ paṇamūlyaṃ dviguṇo dvipaṇamūlyaṃ dviśataḥ // (16.1) Par.?
tenārghavṛddhau daṇḍavṛddhir vyākhyātā // (17.1) Par.?
kāruśilpināṃ karmaguṇāpakarṣam ājīvaṃ vikrayakrayopaghātaṃ vā sambhūya samutthāpayatāṃ sahasraṃ daṇḍaḥ // (18.1) Par.?
vaidehakānāṃ vā sambhūya paṇyam avarundhatām anargheṇa vikrīṇatāṃ vā sahasraṃ daṇḍaḥ // (19.1) Par.?
tulāmānāntaram arghavarṇāntaraṃ vā dharakasya māyakasya vā paṇamūlyād aṣṭabhāgaṃ hastadoṣeṇācarato dviśato daṇḍaḥ // (20.1) Par.?
tena dviśatottarā daṇḍavṛddhir vyākhyātā // (21.1) Par.?
dhānyasnehakṣāralavaṇagandhabhaiṣajyadravyāṇāṃ samavarṇopadhāne dvādaśapaṇo daṇḍaḥ // (22.1) Par.?
yannisṛṣṭam upajīveyustad eṣāṃ divasasaṃjātaṃ saṃkhyāya vaṇik sthāpayet // (23.1) Par.?
kretṛvikretror antarapatitam ādāyād anyad bhavati // (24.1) Par.?
tena dhānyapaṇyanicayāṃścānujñātāḥ kuryuḥ // (25.1) Par.?
anyathānicitam eṣāṃ paṇyādhyakṣo gṛhṇīyāt // (26.1) Par.?
tena dhānyapaṇyavikraye vyavaharetānugraheṇa prajānām // (27.1) Par.?
anujñātakrayād upari caiṣāṃ svadeśīyānāṃ paṇyānāṃ pañcakaṃ śatam ājīvaṃ sthāpayet paradeśīyānāṃ daśakam // (28.1) Par.?
tataḥ param arghaṃ vardhayatāṃ kraye vikraye vā bhāvayatāṃ paṇaśate pañcapaṇād dviśato daṇḍaḥ // (29.1) Par.?
tenārghavṛddhau daṇḍavṛddhir vyākhyātā // (30.1) Par.?
sambhūyakraye caiṣām avikrīte nānyaṃ sambhūyakrayaṃ dadyāt // (31.1) Par.?
paṇyopaghāte caiṣām anugrahaṃ kuryāt // (32.1) Par.?
paṇyabāhulyāt paṇyādhyakṣaḥ sarvapaṇyānyekamukhāni vikrīṇīta // (33.1) Par.?
teṣvavikrīteṣu nānye vikrīṇīran // (34.1) Par.?
tāni divasavetanena vikrīṇīrann anugraheṇa prajānām // (35.1) Par.?
deśakālāntaritānāṃ tu paṇyānāṃ prakṣepaṃ paṇyaniṣpattiṃ śulkaṃ vṛddhim avakrayam / (36.1) Par.?
vyayān anyāṃśca saṃkhyāya sthāpayed argham arghavit // (36.2) Par.?
Duration=0.17584300041199 secs.