Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): saṃdhyā, twilight worship
Show parallels Show headlines
Use dependency labeler
Chapter id: 15369
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
atha saṃdhyām upāste // (1.1) Par.?
prāgastamayān niṣkramyottarato grāmasya purastād vā śucau deśe niṣadyopaspṛśyāpām añjaliṃ pūrayitvā pradakṣiṇam āvṛtya / (2.1) Par.?
āyāhi viraje devyakṣare brahmasaṃmite / (2.2) Par.?
gāyatri chandasāṃ mātar idaṃ brahma juṣasva me / (2.3) Par.?
ityāvāhayati // (2.4) Par.?
ojo 'sīti japitvā kaste yunaktīti yojayitvā oṃ bhūrbhuvaḥ svas tat savitur ity aṣṭau kṛtvaḥ prayuṅkta ity āmnātāḥ kāmā ā devo yātīti triṣṭubhaṃ rājanyasya yuñjata iti jagatīṃ vaiśyasya // (3.1) Par.?
ud u tyaṃ jātavedasamiti dve nigadya kaste vimuñcatīti vimucyodakāñjalim utsṛjati // (4.1) Par.?
evaṃ prātas tiṣṭhan // (5.1) Par.?
etena dharmeṇa dvādaśa caturviṃśatiṃ ṣaṭtriṃśatam aṣṭācatvāriṃśataṃ vā varṣāṇi yo brāhmaṇo rājanyo vaiśyo vā brahmacaryaṃ carati muṇḍaḥ śikhājaṭaḥ sarvajaṭo vā malajñur abalaḥ kṛśaḥ snātvā sa sarvaṃ vindate yat kiṃcin manasecchatīti // (6.1) Par.?
etena dharmeṇa sādhvadhīte // (7.1) Par.?
chandasy arthān buddhvā snāsyan gāṃ kārayet // (8.1) Par.?
ācāryam arhayecchrotriyaḥ // (9.1) Par.?
anyo vedapāṭhī na tasya snānam // (10.1) Par.?
āpo hi ṣṭheti tisṛbhir hiraṇyavarṇāḥ śucaya iti dvābhyāṃ snātvāhate vāsasī paridhatte // (11.1) Par.?
vasv asi vasumantaṃ mā kuru sauvarcasāya mā tejase brahmavarcasāya paridadhāmīti paridadhāti // (12.1) Par.?
yathā dyauśca pṛthivī ca na bibhīto na riṣyataḥ / (13.1) Par.?
evaṃ me prāṇa mā bibha evaṃ me prāṇa mā riṣa ity āṅkte // (13.2) Par.?
hiraṇyam ābadhnīte // (14.1) Par.?
chatraṃ dhārayate daṇḍaṃ mālāṃ gandham // (15.1) Par.?
pratiṣṭhe stho daivate dyāvāpṛthivī mā mā saṃtāptam ity upānahau // (16.1) Par.?
dvivastro 'ta ūrdhvaṃ bhavati tasmācchobhanaṃ vāso bhartavyam iti śrutiḥ // (17.1) Par.?
āmantrya gurūn guruvadhūśca svāngṛhān vrajet // (18.1) Par.?
pratiṣiddham aparayā dvārā niṣkramaṇaṃ malavadvāsasā saha saṃvastraṇaṃ rajaḥsuvāsinyā saha śayyā guror duruktavacanam asthāne śayanaṃ smayanaṃ saraṇaṃ sthānaṃ yānaṃ gānaṃ tasya cekṣaṇam // (19.1) Par.?
paurṇamāsyām amāvāsyāyāṃ vāgneyena paśunā yajeta // (20.1) Par.?
tasya havir bhakṣayitvā yathāsukhamata ūrdhvaṃ madhumāṃse prāśnīyāt kṣāralavaṇe ca // (21.1) Par.?
Duration=0.16035389900208 secs.