Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Brideship and marriage, gṛhapraveśa, marriage, wedding

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15388
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
aparasminnahnaḥ saṃdhau gṛhān pratipādayīta // (1.1) Par.?
prati brahmann iti pratyavarohati // (2.1) Par.?
maṅgalāni prādurbhavanti // (3.1) Par.?
goṣṭhāt saṃtatām ulaparājiṃ stṛṇāti // (4.1) Par.?
rathād adhy opāsanāt / (5.1) Par.?
yeṣv adhyeti pravasanyeṣu saumanasaṃ mahat / (5.2) Par.?
tenopahvayāmahe te no jānantvāgatam / (5.3) Par.?
iti tayābhyupaiti // (5.4) Par.?
gṛhānahaṃ sumanasaḥ prapadye vīraṃ hi vīravataḥ suśevā / (6.1) Par.?
irāṃ vahantī ghṛtam ukṣamāṇās teṣv ahaṃ sumanāḥ saṃvasāma / (6.2) Par.?
ityabhyāhitāgniṃ sodakaṃ sauṣadham āvasathaṃ pratipadyate rohiṇyā mūlena vā yadvā puṇyoktam // (6.3) Par.?
paścād agne rohite carmaṇy ānaḍuhe prāggrīve lomato darbhān āstīrya teṣu vadhūm upaveśayaty api vā darbheṣveva // (7.1) Par.?
athāsyai brahmacāriṇam upastha āveśayati / (8.1) Par.?
somenādityā balinaḥ somena pṛthivī mahī / (8.2) Par.?
asau nakṣatrāṇām eṣām upasthe soma āhitaḥ / (8.3) Par.?
iti // (8.4) Par.?
athāsya tilataṇḍulānāṃ phalamiśrāṇām añjaliṃ pūrayitvotthāpyāthāsyai dhruvam arundhatīṃ jīvantīṃ sapta ṛṣīniti darśayet // (9.1) Par.?
acyutā dhruvā dhruvapatnī dhruvaṃ paśyema sarvataḥ / (10.1) Par.?
dhruvāsaḥ parvatā ime dhruvā strī patikuleyam / (10.2) Par.?
iti tasyāṃ samīkṣamāṇāyāṃ japati // (10.3) Par.?
śvobhūte prājāpatyaṃ payasi sthālīpākaṃ śrapayitvā tasya juhoti / (11.1) Par.?
ājyaśeṣe dadhi samānīya tena hutaśeṣeṇa // (11.2) Par.?
cakrīvānaḍuhau vā me vāṅ maitu te manaḥ / (12.1) Par.?
cākravākaṃ saṃvananaṃ tannau saṃvananaṃ kṛtamiti / (12.2) Par.?
yajamānas triḥ prāśnāty avaśiṣṭaṃ tūṣṇīṃ patnī // (12.3) Par.?
aparāhṇe piṇḍapitṛyajñaḥ sa vyākhyātaḥ // (13.1) Par.?
saṃvatsaraṃ brahmacaryaṃ carato dvādaśarātraṃ trirātram ekarātraṃ vā // (14.1) Par.?
athāsyai gṛhān visṛjet // (15.1) Par.?
yoktrapāśaṃ viṣāya tau saṃnipātayet / (16.1) Par.?
apaśyaṃ tvā manasā cekitānaṃ tapaso jātaṃ tapaso vibhūtam / (16.2) Par.?
iha prajām iha rayiṃ rarāṇaḥ prajāyasva prajayā putrakāma / (16.3) Par.?
apaśyaṃ tvā manasā dīdhyānāṃ svāyāṃ tanūṃ ṛtviye bādhamānām / (16.4) Par.?
upa mām uccā yuvatir babhūyāḥ prajāyasva prajayā putrakāme / (16.5) Par.?
prajāpatis tanvaṃ me juṣasva tvaṣṭā devaiḥ sahamāna indraḥ / (16.6) Par.?
viśvedevair ṛtubhiḥ saṃvidānaḥ puṃsāṃ bahūnāṃ mātarau syāva / (16.7) Par.?
ahaṃ garbham adadhām oṣadhīṣv ahaṃ viśveṣu bhuvaneṣvantaḥ / (16.8) Par.?
ahaṃ prajā ajanayaṃ pṛthivyā ahaṃ janibhyo aparīṣu putrān / (16.9) Par.?
iti stryādivyatyāsaṃ japati // (16.10) Par.?
karad iti bhasadam abhimṛśati // (17.1) Par.?
jananīty upajananam // (18.1) Par.?
bṛhad iti jātaṃ pratiṣṭhitam // (19.1) Par.?
etena dharmeṇa ṛtāvṛtau saṃnipātayet // (20.1) Par.?
Duration=0.287917137146 secs.