Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): pretakārya, rituals for the dead, funeral rites
Show parallels Show headlines
Use dependency labeler
Chapter id: 13924
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
audvāhikaṃ pretapitā śālāgniṃ kurvīta // (1) Par.?
anyatra tataḥ prete pitari prajvalanto 'gniṃ jāgarayeyuḥ parvaṇi jyautsne puṇye nakṣatre 'nyatra navamyāḥ // (2) Par.?
snātaḥ śucir ahatavāsāḥ // (3) Par.?
vāgyatāvaraṇipāṇī jāgṛtaḥ // (4) Par.?
avakāśe 'kṣatān yavānpiṣṭvā mantham āyauty anālambam ikṣuśalākayā bahulam // (5) Par.?
hiraṇyapāṇiṃ savitāraṃ vāyumindraṃ prajāpatim / (6.1) Par.?
viśvāndevānaṅgiraso havāmahe / (6.2) Par.?
amuṃ kravyādaṃ śamayantvagnim / (6.3) Par.?
iti manthenāgnimavasiñcati // (6.4) Par.?
somo rājā vibhajatūbhāgnir vibhājayan / (7.1) Par.?
ihaivāstu havyavāhano 'gniḥ kravyādaṃ nudasva / (7.2) Par.?
iti kaṭe kṛtāyāṃ vāgniṃ samāropya prahiṇoti // (7.3) Par.?
kravyādamagniṃ prahiṇomi dūraṃ yamarājyaṃ gacchatu ripravāhaḥ / (8.1) Par.?
ihaivāyamitaro jātavedā devebhyo havyā vahatu prajānan / (8.2) Par.?
ityagnimādāya dakṣiṇāpratyaggharanti // (8.3) Par.?
sahādhikaraṇair yanti // (9) Par.?
svakṛta iriṇe / (10.1) Par.?
sīse malimlucāmahe śiromimupabarhaṇe / (10.2) Par.?
avyāmasitāyāṃ mṛṣṭvāstaṃ pretasudānavaḥ / (10.3) Par.?
iti sīsam upadhāne nyasyādhyadhi // (10.4) Par.?
dhāmno dhāmna iti tisṛbhiḥ parogoṣṭhaṃ mārjayante // (11) Par.?
anapekṣamāṇāḥ pratyāyanti // (12) Par.?
nalairvetasaśākhayā vā padāni lopayante / (13.1) Par.?
mṛtyoḥ padāni lopayante yad etad rāghīya āyuḥ pratiraṃ dadhānāḥ / (13.2) Par.?
āpyāyamānāḥ prajayā dhanena śuddhāḥ pūtā bhavantu yajñiyāsaḥ // (13.3) Par.?
anaḍvāhaṃ plavamanvārabhadhvaṃ yenāvepatsaramā rapantī / (14.1) Par.?
iti // (14.2) Par.?
agnyāyatanam uddhatyāvokṣyāgnyādheyikyān pārthivān saṃbhārān nivapaty ūṣasikatavarjam // (15) Par.?
araṇibhyām agniṃ mathitvā hiraṇyaśakalaṃ ca nyupya prāgudayād upasthakṛto bhūriti jvalantamādadhāti // (16) Par.?
gaur vāsaḥ kāṃsyaṃ ca dakṣiṇā // (17) Par.?
Duration=0.28034090995789 secs.