UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 14359
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
phālgunyāṃ paurṇamāsyāṃ purastāddhānāpūpābhyāṃ bhagaṃ cāryamaṇaṃ ca yajet // (1)
Par.?
indrāṇyā haviṣyānpiṣṭvā piṣṭāni samutpūya yāvanti paśujātāni tāvato mithunān pratirūpān śrapayitvā kāṃsye 'dhyājyān kṛtvā tenaiva rudrāya svāheti juhoti / (2.1) Par.?
īśānāyetyeke // (2.2)
Par.?
sāyamapūpābhyāṃ pracaratyagnīndrābhyām // (3)
Par.?
āgneyastundilo na tasya striyaḥ prāśnanti sarvāmātyā itarasya // (4)
Par.?
sthālīpākenendrāṇīṃ śvo vā // (5)
Par.?
saṃgheṣv ekavad barhir agnir āghārājyabhāgājyāhutayaḥ sviṣṭakṛcca // (6)
Par.?
agnirindraḥ somaḥ sītā savitā sarasvaty aśvinānumatī revatī rākā pūṣā rudra ity etair āyojanaparyayaṇapravapanapralavanasītāyajñakhalayajñatantīyajñānaḍudyajñeṣvetā devatā iti yajati sāṃvatsareṣu ca parvasu // (7)
Par.?
nadyudadhikūpataḍāgeṣu varuṇaṃ yajatyoṣadhivanaspatiṣu somam anādiṣṭadevateṣvagnim // (8)
Par.?
Duration=0.09246301651001 secs.