Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Theatre, nāṭyaśāstra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 5784
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
praṇamya śirasā devau pitāmahamaheśvarau / (1.1) Par.?
nāṭyaśāstraṃ pravakṣyāmi brahmaṇā yadudāhṛtam // (1.2) Par.?
samāptajapyaṃ vratinaṃ svasutaiḥ parivāritam / (2.1) Par.?
anadhyāye kadācittu bharataṃ nāṭyakovidam // (2.2) Par.?
munayaḥ paryupāsyainam ātreyapramukhāḥ purā / (3.1) Par.?
papracchuste mahātmāno niyatendriyabuddhayaḥ // (3.2) Par.?
yo 'yaṃ bhagavatā samyaggrathito vedasaṃmitaḥ / (4.1) Par.?
nāṭyavedaṃ kathaṃ brahmannutpannaḥ kasya vā kṛte // (4.2) Par.?
katyaṅgaḥ kiṃpramāṇaśca prayogaścāsya kīdṛśaḥ / (5.1) Par.?
sarvametadyathātattvaṃ bhagavanvaktumarhasi // (5.2) Par.?
teṣāṃ tu vacanaṃ śrutvā munīnāṃ bharato muniḥ / (6.1) Par.?
pratyuvāca tato vākyaṃ nāṭyavedakathāṃ prati // (6.2) Par.?
bhavadbhiḥ śucibhirbhūtvā tathāvahitamānasaiḥ / (7.1) Par.?
śrūyatāṃ nāṭyavedasya sambhavo brahmanirmitaḥ // (7.2) Par.?
pūrvaṃ kṛtayuge viprā vṛtte svāyaṃbhuve 'ntare / (8.1) Par.?
tretāyuge 'tha samprāpte manorvaivasvatasya tu // (8.2) Par.?
grāmyadharmapravṛtte tu kāmalobhavaśaṃ gate / (9.1) Par.?
īrṣyākrodhādisaṃmūḍhe loke sukhitaduḥkhite // (9.2) Par.?
devadānavagandharvayakṣarakṣomahoragaiḥ / (10.1) Par.?
jambudvīpe samākrānte lokapālapratiṣṭhite // (10.2) Par.?
mahendrapramukhairdevairuktaḥ kila pitāmahaḥ / (11.1) Par.?
krīḍanīyakamicchāmo dṛśyaṃ śravyaṃ ca yadbhavet // (11.2) Par.?
na vedavyavahāro 'yaṃ saṃśrāvyaḥ śūdrajātiṣu / (12.1) Par.?
tasmātsṛjāparaṃ vedaṃ pañcamaṃ sārvavarṇikam // (12.2) Par.?
evamastviti tānuktvā devarājaṃ visṛjya ca / (13.1) Par.?
sasmāra caturo vedānyogamāsthāya tattvavit // (13.2) Par.?
neme vedā yataḥ śrāvyāḥ strīśūdrādyāsu jātiṣu / (14.1) Par.?
vedamanyattataḥ srakṣye sarvaśrāvyaṃ tu pañcamam / (14.2) Par.?
dharmyamarthyaṃ yaśasyaṃ ca sopadeśyaṃ sasaṅgraham / (14.3) Par.?
bhaviṣyataśca lokasya sarvakarmānudarśakam // (14.4) Par.?
sarvaśāstrārthasampannaṃ sarvaśilpapravartakam / (15.1) Par.?
nāṭyākhyaṃ pañcamaṃ vedaṃ setihāsaṃ karomyaham // (15.2) Par.?
evaṃ saṃkalpya bhagavān sarvavedānanusmaran / (16.1) Par.?
nāṭyavedaṃ tataścakre caturvedāṅgasambhavam // (16.2) Par.?
jagrāha pāṭhyamṛgvedātsāmabhyo gītameva ca / (17.1) Par.?
yajurvedādabhinayān rasānātharvaṇādapi // (17.2) Par.?
vedopavedaiḥ sambaddho nāṭyavedo mahātmanā / (18.1) Par.?
evaṃ bhagavatā sṛṣṭo brahmaṇā sarvavedinā // (18.2) Par.?
utpādya nāṭyavedaṃ tu brahmovāca sureśvaram / (19.1) Par.?
itihāso mayā sṛṣṭaḥ sa sureṣu niyujyatām // (19.2) Par.?
kuśalā ye vidagdhāśca pragalbhāśca jitaśramāḥ / (20.1) Par.?
teṣvayaṃ nāṭyasaṃjño hi vedaḥ saṃkrāmyatāṃ tvayā // (20.2) Par.?
tacchrutvā vacanaṃ śakro brahmaṇā yadudāhṛtam / (21.1) Par.?
prāñjaliḥ praṇato bhūtvā pratyuvāca pitāmaham // (21.2) Par.?
grahaṇe dhāraṇe jñāne prayoge cāsya sattama / (22.1) Par.?
aśaktā bhagavan devā ayogyā nāṭyakarmaṇi // (22.2) Par.?
ya ime vedaguhyajñā ṛṣayaḥ saṃśitavratāḥ / (23.1) Par.?
ete 'sya grahaṇe śaktāḥ prayoge dhāraṇe tathā // (23.2) Par.?
śrutvā tu śakravacanaṃ mām āhāmbujasaṃbhavaḥ / (24.1) Par.?
tvaṃ putraśatasaṃyuktaḥ prayoktāsya bhavānagha // (24.2) Par.?
ājñāpito viditvāhaṃ nāṭyavedaṃ pitāmahāt / (25.1) Par.?
putrānadhyāpayāmāsa prayogaṃ cāpi tattvataḥ // (25.2) Par.?
śāṇḍilyaṃ caiva vātsyaṃ ca kohalaṃ dattilaṃ tathā / (26.1) Par.?
jaṭilāmbaṣṭakau caiva taṇḍum agniśikhaṃ tathā // (26.2) Par.?
saindhavaṃ sapulomānaṃ śāḍvaliṃ vipulaṃ tathā / (27.1) Par.?
kapiñjaliṃ vādiraṃ ca yamadhūmrāyaṇau tathā // (27.2) Par.?
jambudhvajaṃ kākajaṅghaṃ svarṇakaṃ tāpasaṃ tathā / (28.1) Par.?
kaidāriṃ śālikarṇaṃ ca dīrghagātraṃ ca śālikam // (28.2) Par.?
kautsaṃ tāṇḍāyaniṃ caiva piṅgalaṃ citrakaṃ tathā / (29.1) Par.?
bandhulaṃ bhallakaṃ caiva muṣṭhikaṃ saindhavāyanam // (29.2) Par.?
taitilaṃ bhārgavaṃ caiva śuciṃ bahulameva ca / (30.1) Par.?
abudhaṃ budhasenaṃ ca pāṇḍukarṇaṃ sukeralam // (30.2) Par.?
ṛjukaṃ maṇḍakaṃ caiva śambaraṃ vañjulaṃ tathā / (31.1) Par.?
māgadhaṃ saralaṃ caiva kartāraṃ cogrameva ca // (31.2) Par.?
tuṣāraṃ pārṣadaṃ caiva gautamaṃ bādarāyaṇam / (32.1) Par.?
viśālaṃ śabalaṃ caiva sunāmaṃ meṣameva ca // (32.2) Par.?
kāliyaṃ bhramaraṃ caiva tathā pīṭhamukhaṃ munim / (33.1) Par.?
nakhakuṭṭāśmakuṭṭau ca ṣaṭpadaṃ sottamaṃ tathā // (33.2) Par.?
pādukopānahau caiva śrutiṃ cāṣasvaraṃ tathā / (34.1) Par.?
agnikuṇḍājyakuṇḍau ca vitaṇḍya tāṇḍyameva ca // (34.2) Par.?
kartarākṣaṃ hiraṇyākṣaṃ kuśalaṃ dussahaṃ tathā / (35.1) Par.?
lājaṃ bhayānakaṃ caiva bībhatsaṃ savicakṣaṇam // (35.2) Par.?
puṇḍrākṣaṃ puṇḍranāsaṃ cāpyasitaṃ sitameva ca / (36.1) Par.?
vidyujjihvaṃ mahājihvaṃ śālaṅkāyanameva ca // (36.2) Par.?
śyāmāyanaṃ māṭharaṃ ca lohitāṅgaṃ tathaiva ca / (37.1) Par.?
saṃvartakaṃ pañcaśikhaṃ triśikhaṃ śikhameva ca // (37.2) Par.?
śaṅkhavarṇamukhaṃ śaṇḍaṃ śaṅkukarṇamathāpi ca / (38.1) Par.?
śakranemiṃ gabhastiṃ cāpyaṃśumāliṃ śaṭhaṃ tathā // (38.2) Par.?
vidyutaṃ śātajaṅghaṃ ca raudraṃ vīramathāpi ca / (39.1) Par.?
pitāmahājñayāsmābhirlokasya ca guṇepsayā // (39.2) Par.?
prayojitaṃ putraśataṃ yathābhūmivibhāgaśaḥ / (40.1) Par.?
yo yasminkarmaṇi yathā yogyastasmin sa yojitaḥ // (40.2) Par.?
bhāratīṃ sātvatīṃ caiva vṛttim ārabhaṭīṃ tathā / (41.1) Par.?
samāśritaḥ prayogastu prayukto vai mayā dvijāḥ // (41.2) Par.?
parigṛhya praṇamyātha brahmā vijñāpito mayā / (42.1) Par.?
athāha māṃ suraguruḥ kaiśikīmapi yojaya // (42.2) Par.?
yacca tasyāḥ kṣamaṃ dravyaṃ tad brūhi dvijasattama / (43.1) Par.?
evaṃ tenāsmyabhihitaḥ pratyuktaśca mayā prabhuḥ // (43.2) Par.?
dīyatāṃ bhagavandravyaṃ kaiśikyāḥ saṃprayojakam / (44.1) Par.?
nṛttāṅgahārasampannā rasabhāvakriyātmikā // (44.2) Par.?
dṛṣṭā mayā bhagavato nīlakaṇṭhasya nṛtyataḥ / (45.1) Par.?
kaiśikī ślakṣṇanaipathyā śṛṅgārarasasambhavā // (45.2) Par.?
aśakyā puruṣaiḥ sā tu prayoktuṃ strījanādṛte / (46.1) Par.?
tato 'sṛjanmahātejā manasāpsaraso vibhuḥ // (46.2) Par.?
nāṭyālaṅkāracaturāḥ prādānmahyaṃ prayogataḥ / (47.1) Par.?
mañjukeśīṃ sukeśīṃ ca miśrakeśīṃ sulocanām // (47.2) Par.?
saudāminīṃ devadattāṃ devasenāṃ manoramām / (48.1) Par.?
sudatīṃ sundarīṃ caiva vidagdhāṃ vipulāṃ tathā // (48.2) Par.?
sumālāṃ saṃtatiṃ caiva sunandāṃ sumukhīṃ tathā / (49.1) Par.?
māgadhīmarjunīṃ caiva saralāṃ keralāṃ dhṛtim // (49.2) Par.?
nandāṃ sapuṣkalāṃ caiva kalamāṃ caiva me dadau / (50.1) Par.?
svātirbhāṇḍaniyuktastu saha śiṣyaiḥ svayambhuvā // (50.2) Par.?
nāradādyāśca gandharvā gānayoge niyojitāḥ / (51.1) Par.?
evaṃ nāṭyamidaṃ samyagbuddhvā sarvaiḥ sutaiḥ saha // (51.2) Par.?
svātināradasaṃyukto vedavedāṅgakāraṇam / (52.1) Par.?
upasthito 'haṃ brahmāṇaṃ prayogārthaṃ kṛtāñjaliḥ // (52.2) Par.?
nāṭyasya grahaṇaṃ prāptaṃ brūhi kiṃ karavāṇyaham / (53.1) Par.?
etattu vacanaṃ śrutvā pratyuvāca pitāmahaḥ // (53.2) Par.?
mahānayaṃ prayogasya samayaḥ pratyupasthitaḥ / (54.1) Par.?
ayaṃ dhvajamahaḥ śrīmān mahendrasya pravartate // (54.2) Par.?
atredānīmayaṃ vedo nāṭyasaṃjñaḥ prayujyatām / (55.1) Par.?
tatastasmindhvajamahe nihatāsuradānave // (55.2) Par.?
prahṛṣṭāmarasaṃkīrṇe mahendravijayotsave / (56.1) Par.?
pūrvaṃ kṛtā mayā nāndī hyāśīrvacanasaṃyutā // (56.2) Par.?
aṣṭāṅgapadasaṃyuktā vicitrā vedanirmitā / (57.1) Par.?
tadante 'nukṛtirbaddhā yathā daityāḥ surairjitāḥ // (57.2) Par.?
sampheṭavidravakṛtā chedyabhedyāhavātmikā / (58.1) Par.?
tato brahmādayo devāḥ prayogaparitoṣitāḥ // (58.2) Par.?
pradadurmatsutebhyastu sarvopakaraṇāni vai / (59.1) Par.?
prītastu prathamaṃ śakro dattavānsvaṃ dhvajaṃ śubham // (59.2) Par.?
brahmā kuṭilakaṃ caiva bhṛṅgāraṃ varuṇaḥ śubham / (60.1) Par.?
sūryaśchatraṃ śivaḥ siddhiṃ vāyurvyajanameva ca // (60.2) Par.?
viṣṇuḥ siṃhāsanaṃ caiva kubero mukuṭaṃ tathā / (61.1) Par.?
śrāvyatvaṃ prekṣaṇīyasya dadau devī sarasvatī // (61.2) Par.?
śeṣā ye devagandharvā yakṣarākṣasapannagāḥ / (62.1) Par.?
tasmin sadasyabhipretān nānājātiguṇāśrayān // (62.2) Par.?
aṃśāṃśair bhāṣitaṃ bhāvān rasān rūpaṃ balaṃ tathā / (63.1) Par.?
dattavantaḥ prahṛṣṭāste matsutebhyo divaukasaḥ // (63.2) Par.?
evaṃ prayoge prārabdhe daityadānavanāśane / (64.1) Par.?
abhavankṣubhitāḥ sarve daityā ye tatra saṃgatāḥ // (64.2) Par.?
virūpākṣapurogāṃśca vighnānprotsāhya te 'bruvan / (65.1) Par.?
na kṣamiṣyāmahe nāṭyametadāgamyatāmiti // (65.2) Par.?
tatastairasuraiḥ sārdhaṃ vighnā māyāmupāśritāḥ / (66.1) Par.?
vācaśceṣṭāṃ smṛtiṃ caiva stambhayanti sma nṛtyatām // (66.2) Par.?
tathā vidhvaṃsanaṃ dṛṣṭvā sūtradhārasya devarāṭ / (67.1) Par.?
kasmātprayogavaiṣamyamityuktvā dhyānamāviśat // (67.2) Par.?
athāpaśyatsado vighnaiḥ samantāt parivāritam / (68.1) Par.?
sahetaraiḥ sūtradhāraṃ naṣṭasaṃjñaṃ jaḍīkṛtam // (68.2) Par.?
utthāya tvaritaṃ śakraḥ gṛhītvā dhvajamuttamam / (69.1) Par.?
sarvaratnojjvalatanuḥ kiṃcidudvṛttalocanaḥ // (69.2) Par.?
raṅgapīṭhagatān vighnān asurāṃścaiva devarāṭ / (70.1) Par.?
jarjarīkṛtadehāṃstānakarojjarjareṇa saḥ // (70.2) Par.?
nihateṣu ca sarveṣu vighneṣu saha dānavaiḥ / (71.1) Par.?
samprahṛṣya tato vākyamāhuḥ sarve divaukasaḥ // (71.2) Par.?
aho praharaṇaṃ divyamidamāsāditaṃ tvayā / (72.1) Par.?
jarjarīkṛtasarvāṅgā yenaite dānavāḥ kṛtāḥ // (72.2) Par.?
yasmādanena te vighnāḥ sāsurā jarjarīkṛtāḥ / (73.1) Par.?
tasmājjarjara eveti nāmato 'yaṃ bhaviṣyati // (73.2) Par.?
śeṣā ye caiva hiṃsārthamupayāsyanti hiṃsakāḥ / (74.1) Par.?
dṛṣṭvaiva jarjaraṃ te 'pi gamiṣyantyevameva tu // (74.2) Par.?
evamevāstviti tataḥ śakraḥ provāca tānsurān / (75.1) Par.?
rakṣābhūtaśca sarveṣāṃ bhaviṣyatyeṣa jarjaraḥ // (75.2) Par.?
prayoge prastute hyevaṃ sphīte śakramahe punaḥ / (76.1) Par.?
trāsaṃ saṃjanayanti sma vighnāḥ śeṣāstu nṛtyatām // (76.2) Par.?
dṛṣṭvā teṣāṃ vyavasitaṃ daityānāṃ viprakārajam / (77.1) Par.?
upasthito 'haṃ brahmāṇaṃ sutaiḥ sarvaiḥ samanvitaḥ // (77.2) Par.?
niścitā bhagavanvighnā nāṭyasyāsya vināśane / (78.1) Par.?
asya rakṣāvidhiṃ samyagājñāpaya sureśvara // (78.2) Par.?
tataśca viśvakarmāṇaṃ brahmovāca prayatnataḥ / (79.1) Par.?
kuru lakṣaṇasampannaṃ nāṭyaveśma mahāmate // (79.2) Par.?
tato 'cireṇa kālena viśvakarmā mahacchubham / (80.1) Par.?
sarvalakṣaṇasampannaṃ kṛtvā nāṭyagṛhaṃ tu saḥ // (80.2) Par.?
proktavāndruhiṇaṃ gatvā sabhāyāṃ tu kṛtāñjaliḥ / (81.1) Par.?
sajjaṃ nāṭyagṛhaṃ deva tadevekṣitumarhasi // (81.2) Par.?
tataḥ saha mahendreṇa suraiḥ sarvaiśca setaraiḥ / (82.1) Par.?
āgatastvarito draṣṭuṃ druhiṇo nāṭyamaṇḍapam // (82.2) Par.?
dṛṣṭvā nāṭyagṛhaṃ brahmā prāha sarvānsurāṃstataḥ / (83.1) Par.?
aṃśabhāgairbhavadbhistu rakṣyo 'yaṃ nāṭyamaṇḍapaḥ // (83.2) Par.?
rakṣaṇe maṇḍapasyātha viniyuktastu candramāḥ / (84.1) Par.?
lokapālāstathā dikṣu vidikṣvapi ca mārutāḥ // (84.2) Par.?
nepathyabhūmau mitrastu nikṣipto varuṇo 'mbare / (85.1) Par.?
vedikārakṣaṇe vahnirbhāṇḍe sarvadivaukasaḥ // (85.2) Par.?
varṇāścatvāra evātha stambheṣu viniyojitāḥ / (86.1) Par.?
ādityāścaiva rudrāśca sthitāḥ stambhāntareṣvatha // (86.2) Par.?
dhāraṇīṣvatha bhūtāni śālāsvapsarasastathā / (87.1) Par.?
sarvaveśmasu yakṣiṇyo mahīpṛṣṭhe mahodadhiḥ // (87.2) Par.?
dvāraśālāniyuktau tu kṛtāntaḥ kāla eva ca / (88.1) Par.?
sthāpitau dvārapatreṣu nāgamukhyau mahābalau // (88.2) Par.?
dehalyāṃ yamadaṇḍastu śūlaṃ tasyopari sthitam / (89.1) Par.?
dvārapālau sthitau cobhau niyatirmṛtyureva ca // (89.2) Par.?
pārśve ca raṅgapīṭhasya mahendraḥ sthitavānsvayam / (90.1) Par.?
sthāpitā mattavāraṇyāṃ vidyuddaityaniṣūdanī // (90.2) Par.?
stambheṣu mattavāraṇyāḥ sthāpitāḥ paripālane / (91.1) Par.?
bhūtayakṣapiśācāśca guhyakāśca mahābalāḥ // (91.2) Par.?
jarjare tu vinikṣiptaṃ vajraṃ daityanibarhaṇam / (92.1) Par.?
tatparvasu vinikṣiptāḥ surendrā hyamitaujasaḥ // (92.2) Par.?
śiraḥparvasthito brahmā dvitīye śaṅkarastathā / (93.1) Par.?
tṛtīye ca sthito viṣṇuścaturthe skanda eva ca // (93.2) Par.?
pañcame ca mahānāgāḥ śeṣavāsukitakṣakāḥ / (94.1) Par.?
evaṃ vighnavināśāya sthāpitā jarjare surāḥ // (94.2) Par.?
raṅgapīṭhasya madhye tu svayaṃ brahmā pratiṣṭhitaḥ / (95.1) Par.?
iṣṭyarthaṃ raṅgamadhye tu kriyate puṣpamokṣaṇam // (95.2) Par.?
pātālavāsino ye ca yakṣaguhyakapannagāḥ / (96.1) Par.?
adhastādraṅgapīṭhasya rakṣaṇe te niyojitāḥ // (96.2) Par.?
nāyakaṃ rakṣatīndrastu nāyikāṃ ca sarasvatī / (97.1) Par.?
vidūṣakam athauṃkāraḥ śeṣāstu prakṛtīr haraḥ // (97.2) Par.?
yānyetāni niyuktāni daivatānīha rakṣaṇe / (98.1) Par.?
etānyevādhidaivāni bhaviṣyantītyuvāca saḥ // (98.2) Par.?
etasminnantare devaiḥ sarvairuktaḥ pitāmahaḥ / (99.1) Par.?
sāmnā tāvadime vighnāḥ sthāpyantāṃ vacasā tvayā // (99.2) Par.?
pūrvaṃ sāma prayoktavyaṃ dvitīyaṃ dānameva ca / (100.1) Par.?
tayorupari bhedastu tato daṇḍaḥ prayujyate // (100.2) Par.?
devānāṃ vacanaṃ śrutvā brahmā vighnānuvāca ha / (101.1) Par.?
kasmādbhavanto nāṭyasya vināśāya samutthitāḥ // (101.2) Par.?
brahmaṇo vacanaṃ śrutvā virūpākṣo 'bravīdvacaḥ / (102.1) Par.?
daityairvighnagaṇaiḥ sārdhaṃ sāmapūrvamidaṃ tataḥ // (102.2) Par.?
yo 'yaṃ bhagavatā sṛṣṭo nāṭyavedaḥ surecchayā / (103.1) Par.?
pratyādeśo 'yamasmākaṃ surārthaṃ bhavatā kṛtaḥ // (103.2) Par.?
tannaitadevaṃ kartavyaṃ tvayā lokapitāmaha / (104.1) Par.?
yathā devāstathā daityāstvattaḥ sarve vinirgatāḥ // (104.2) Par.?
vighnānāṃ vacanaṃ śrutvā brahmā vacanamabravīt / (105.1) Par.?
alaṃ vo manyunā daityā viṣādaṃ tyajatānaghāḥ // (105.2) Par.?
bhavatāṃ devatānāṃ ca śubhāśubhavikalpakaḥ / (106.1) Par.?
karmabhāvānvayāpekṣī nāṭyavedo mayā kṛtaḥ // (106.2) Par.?
naikāntato 'tra bhavatāṃ devānāṃ cānubhāvanam / (107.1) Par.?
trailokyasyāsya sarvasya nāṭyaṃ bhāvānukīrtanam // (107.2) Par.?
kvaciddharmaḥ kvacitkrīḍā kvacidarthaḥ kvacicchamaḥ / (108.1) Par.?
kvaciddhāsyaṃ kvacidyuddhaṃ kvacitkāmaḥ kvacidvadhaḥ // (108.2) Par.?
dharmo dharmapravṛttānāṃ kāmaḥ kāmopasevinām / (109.1) Par.?
nigraho durvinītānāṃ vinītānāṃ damakriyā // (109.2) Par.?
klībānāṃ dhārṣṭyajananamutsāhaḥ śūramāninām / (110.1) Par.?
abudhānāṃ vibodhaśca vaiduṣyaṃ viduṣāmapi // (110.2) Par.?
īśvarāṇāṃ vilāsaśca sthairyaṃ duḥkhārditasya ca / (111.1) Par.?
arthopajīvināmartho dhṛtirudvegacetasām // (111.2) Par.?
nānābhāvopasaṃpannaṃ nānāvasthāntarātmakam / (112.1) Par.?
lokavṛttānukaraṇaṃ nāṭyametanmayā kṛtam // (112.2) Par.?
uttamādhamamadhyānāṃ narāṇāṃ karmasaṃśrayam / (113.1) Par.?
hitopadeśajananaṃ dhṛtikrīḍāsukhādikṛt // (113.2) Par.?
etadraseṣu bhāveṣu sarvakarmakriyāsvatha / (114.1) Par.?
sarvopadeśajananaṃ nāṭyaṃ loke bhaviṣyati / (114.2) Par.?
duḥkhārtānāṃ śramārtānāṃ śokārtānāṃ tapasvinām / (114.3) Par.?
viśrāntijananaṃ kāle nāṭyametadbhaviṣyati // (114.4) Par.?
dharmyaṃ yaśasyamāyuṣyaṃ hitaṃ buddhivivardhanam / (115.1) Par.?
lokopadeśajananaṃ nāṭyametadbhaviṣyati // (115.2) Par.?
na tajjñānaṃ na tacchilpaṃ na sā vidyā na sā kalā / (116.1) Par.?
nāsau yogo na tatkarma nāṭye 'smin yanna dṛśyate // (116.2) Par.?
tannātra manyuḥ kartavyo bhavadbhiramarānprati / (117.1) Par.?
saptadvīpānukaraṇaṃ nāṭyametadbhaviṣyati // (117.2) Par.?
yenānukaraṇaṃ nāṭyametattadyanmayā kṛtam / (118.1) Par.?
devānāmasurāṇāṃ ca rājñāmatha kuṭumbinām / (118.2) Par.?
brahmarṣīṇāṃ ca vijñeyaṃ nāṭyaṃ vṛttāntadarśakam // (118.3) Par.?
yo 'yaṃ svabhāvo lokasya sukhaduḥkhasamanvitaḥ / (119.1) Par.?
so 'ṅgādyabhinayopeto nāṭyamityabhidhīyate // (119.2) Par.?
vedavidyetihāsānām ākhyānaparikalpanam / (120.1) Par.?
vinodakaraṇaṃ loke nāṭyametadbhaviṣyati / (120.2) Par.?
śrutismṛtisadācārapariśeṣārthakalpanam / (120.3) Par.?
vinodajananaṃ loke nāṭyametadbhaviṣyati / (120.4) Par.?
etasminnantare devān sarvānāha pitāmahaḥ / (120.5) Par.?
kriyatāmadya vidhivadyajanaṃ nāṭyamaṇḍape // (120.6) Par.?
balipradānairhomaiśca mantrauṣadhisamanvitaiḥ / (121.1) Par.?
bhojyairbhakṣaiśca pānaiśca baliḥ samupakalpyatām // (121.2) Par.?
martyalokagatāḥ sarve śubhāṃ pūjāmavāpsyatha / (122.1) Par.?
apūjayitvā raṅgaṃ tu naiva prekṣāṃ pravartayet // (122.2) Par.?
apūjayitvā raṅgaṃ tu yaḥ prekṣāṃ kalpayiṣyati / (123.1) Par.?
niṣphalaṃ tasya tat jñānaṃ tiryagyoniṃ ca yāsyati // (123.2) Par.?
yajñena saṃmitaṃ hyetad raṅgadaivatapūjanam / (124.1) Par.?
tasmātsarvaprayatnena kartavyaṃ nāṭyayoktṛbhiḥ // (124.2) Par.?
nartako 'rthapatirvāpi yaḥ pūjāṃ na kariṣyati / (125.1) Par.?
na kārayiṣyantyanyairvā prāpnotyapacayaṃ tu saḥ // (125.2) Par.?
yathāvidhi yathādṛṣṭaṃ yastu pūjāṃ kariṣyati / (126.1) Par.?
sa lapsyate śubhānarthān svargalokaṃ ca yāsyati // (126.2) Par.?
evamuktvā tu bhagavāndruhiṇaḥ saha daivataiḥ / (127.1) Par.?
raṅgapūjāṃ kuruṣveti māmevaṃ samacodayat // (127.2) Par.?
iti bhāratīye nāṭyaśāstre nāṭyotpattirnāma prathamo 'dhyāyaḥ // (128.1) Par.?
Duration=0.72236299514771 secs.