Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Architecture, Theatre, nāṭyaśāstra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 5785
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bharatasya vacaḥ śrutvā papracchurmunayastataḥ / (1.1) Par.?
bhagavan śrotumicchāmo yajanaṃ raṅgasaṃśrayam // (1.2) Par.?
athavā yāḥ kriyāstatra lakṣaṇaṃ yacca pūjanam / (2.1) Par.?
bhaviṣyadbhirnaraiḥ kāryaṃ kathaṃ tannāṭyaveśmani // (2.2) Par.?
ihādirnāṭyayogasya nāṭyamaṇḍapa eva hi / (3.1) Par.?
tasmāttasyaiva tāvattvaṃ lakṣaṇaṃ vaktumarhasi // (3.2) Par.?
teṣāṃ tu vacanaṃ śrutvā munīnāṃ bharato 'bravīt / (4.1) Par.?
lakṣaṇaṃ pūjanaṃ caiva śrūyatāṃ nāṭyaveśmanaḥ // (4.2) Par.?
divyānāṃ mānasī sṛṣṭirgṛheṣūpavaneṣu ca / (5.1) Par.?
yathā bhāvābhinirvartyāḥ sarve bhāvāstu mānuṣāḥ / (5.2) Par.?
narāṇāṃ yatnataḥ kāryā lakṣaṇābhihitā kriyā // (5.3) Par.?
śrūyatāṃ tadyathā yatra kartavyo nāṭyamaṇḍapaḥ / (6.1) Par.?
tasya vāstu ca pūjā ca yathā yojyā prayatnataḥ // (6.2) Par.?
iha prekṣāgṛhaṃ dṛṣṭvā dhīmatā viśvakarmaṇā / (7.1) Par.?
trividhaḥ saṃniveśaśca śāstrataḥ parikalpitaḥ // (7.2) Par.?
vikṛṣṭaścaturaśraśca tryaśraścaiva tu maṇḍapaḥ / (8.1) Par.?
teṣāṃ trīṇi pramāṇāni jyeṣṭhaṃ madhyaṃ tathāvaram // (8.2) Par.?
pramāṇameṣāṃ nirdiṣṭaṃ hastadaṇḍasamāśrayam / (9.1) Par.?
śataṃ cāṣṭau catuḥṣaṣṭirhastā dvātriṃśadeva ca // (9.2) Par.?
aṣṭādhikaṃ śataṃ jyeṣṭhaṃ catuḥṣaṣṭistu madhyamam / (10.1) Par.?
kanīyastu tathā veśma hastā dvātriṃśadiṣyate // (10.2) Par.?
devānāṃ tu bhavejjyeṣṭhaṃ nṛpāṇāṃ madhyamaṃ bhavet / (11.1) Par.?
śeṣāṇāṃ prakṛtīnāṃ tu kanīyaḥ saṃvidhīyate // (11.2) Par.?
prekṣāgṛhāṇāṃ sarveṣāṃ praśastaṃ madhyamaṃ smṛtam / (12.1) Par.?
tatra pāṭhyaṃ ca geyaṃ ca sukhaśrāvyataraṃ bhavet // (12.2) Par.?
prekṣāgṛhāṇāṃ sarveṣāṃ triprakāro vidhiḥ smṛtaḥ / (13.1) Par.?
vikṛṣṭaścaturasraśca tryasraścaiva prayoktṛbhiḥ // (13.2) Par.?
kanīyastu smṛtaṃ tryasraṃ caturasraṃ tu madhyamam / (14.1) Par.?
jyeṣṭhaṃ vikṛṣṭaṃ vijñeyaṃ nāṭyavedaprayoktṛbhiḥ // (14.2) Par.?
pramāṇaṃ yacca nirdiṣṭaṃ lakṣaṇaṃ viśvakarmaṇā / (15.1) Par.?
prekṣāgṛhāṇāṃ sarveṣāṃ taccaiva hi nibodhata // (15.2) Par.?
aṇū rajaśca vālaśca likṣā yūkā yavastathā / (16.1) Par.?
aṅgulaṃ ca tathā hasto daṇḍaścaiva prakīrtitaḥ // (16.2) Par.?
aṇavo 'ṣṭau rajaḥ proktaṃ tānyaṣṭau vāla ucyate / (17.1) Par.?
vālāstvaṣṭau bhavellikṣā yūkā likṣāṣṭakaṃ bhavet // (17.2) Par.?
yūkāstvaṣṭau yavo jñeyo yavāstvaṣṭau tathāṅgulam / (18.1) Par.?
aṅgulāni tathā hastaścaturviṃśatirucyate // (18.2) Par.?
caturhasto bhaveddaṇḍo nirdiṣṭastu pramāṇataḥ / (19.1) Par.?
anenaiva pramāṇena vakṣyāmyeṣāṃ vinirṇayam // (19.2) Par.?
catuḥṣaṣṭikarānkuryāddīrghatvena tu maṇḍapam / (20.1) Par.?
dvātriṃśataṃ ca vistārānmartyānāṃ yo bhavediha // (20.2) Par.?
ata ūrdhvaṃ na kartavyaḥ kartṛbhirnāṭyamaṇḍapaḥ / (21.1) Par.?
yasmādavyaktabhāvaṃ hi tatra nāṭyaṃ vrajediti // (21.2) Par.?
maṇḍape viprakṛṣṭe tu pāṭhyamuccāritasvaram / (22.1) Par.?
aniḥsaraṇadharmatvādvisvaratvaṃ bhṛśaṃ vrajet // (22.2) Par.?
yaścāpyāsyagato bhāvo nānādṛṣṭisamanvitaḥ / (23.1) Par.?
sa veśmanaḥ prakṛṣṭatvād vrajedavyaktatāṃ parām // (23.2) Par.?
prekṣāgṛhāṇāṃ sarveṣāṃ tasmānmadhyamamiṣyate / (24.1) Par.?
yāvatpāṭhyaṃ ca geyaṃ ca tatra śravyataraṃ bhavet // (24.2) Par.?
prekṣāgṛhāṇāṃ sarveṣāṃ triprakāro vidhiḥ smṛtaḥ / (25.1) Par.?
vikṛṣṭaścaturasraśca tryasraścaiva prayoktṛbhiḥ / (25.2) Par.?
kanīyastu smṛtaṃ tryasraṃ caturasraṃ tu madhyamam / (25.3) Par.?
jyeṣṭhaṃ vikṛṣṭaṃ vijñeyaṃ nāṭyavedaprayoktṛbhiḥ / (25.4) Par.?
devānāṃ mānasī sṛṣṭirgṛheṣūpavaneṣu ca / (25.5) Par.?
yatnabhāvābhiniṣpannāḥ sarve bhāvā hi mānuṣāḥ // (25.6) Par.?
tasmāddevakṛtairbhāvairna vispardheta mānuṣaḥ / (26.1) Par.?
mānuṣasya tu gehasya sampravakṣyāmi lakṣaṇam // (26.2) Par.?
bhūmervibhāgaṃ pūrvaṃ tu parīkṣeta prayojakaḥ / (27.1) Par.?
tato vāstu pramāṇena prārabheta śubhecchayā // (27.2) Par.?
samā sthirā tu kaṭhinā kṛṣṇā gaurī ca yā bhavet / (28.1) Par.?
bhūmistatraiva kartavyaḥ kartṛbhirnāṭyamaṇḍapaḥ // (28.2) Par.?
prathamaṃ śodhanaṃ kṛtvā lāṅgalena samutkṛṣet / (29.1) Par.?
asthikīlakapālāni tṛṇagulmāṃśca śodhayet // (29.2) Par.?
śodhayitvā vasumatīṃ pramāṇaṃ nirdiśettataḥ / (30.1) Par.?
trīṇyuttarāṇi saumyaṃ ca viśākhāpi ca revatī // (30.2) Par.?
hastitiṣyānurādhāśca praśastā nāṭyakarmaṇi / (31.1) Par.?
puṣyanakṣatrayogena śuklaṃ sūtraṃ prasārayet // (31.2) Par.?
kārpāsaṃ bālbajaṃ vāpi mauñjaṃ vālkalameva ca / (32.1) Par.?
sūtraṃ budhaistu kartavyaṃ yasya chedo na vidyate // (32.2) Par.?
ardhacchinne bhavetsūtre svāmino maraṇaṃ dhruvam / (33.1) Par.?
tribhāgacchinnayā rajjvā rāṣṭrakopo vidhīyate // (33.2) Par.?
chinnāyāṃ tu caturbhāge prayokturnāśa ucyate / (34.1) Par.?
hastātprabhraṣṭayā vāpi kaścittvapacayo bhavet // (34.2) Par.?
tasmānnityaṃ prayatnena rajjugrahaṇamiṣyate / (35.1) Par.?
kāryaṃ caiva prayatnena mānaṃ nāṭyagṛhasya tu // (35.2) Par.?
muhūrtenānukūlena tithyā sukaraṇena ca / (36.1) Par.?
brāhmaṇāṃstarpayitvā tu puṇyāhaṃ vācayettataḥ // (36.2) Par.?
śāntitoyaṃ tato dattvā tataḥ sūtraṃ prasārayet / (37.1) Par.?
catuṣṣaṣṭikarānkṛtvā dvidhā kuryātpunaśca tān // (37.2) Par.?
pṛṣṭhato yo bhavedbhāgo dvidhābhūtasya tasya tu / (38.1) Par.?
samamardhavibhāgena raṅgaśīrṣaṃ prakalpayet // (38.2) Par.?
paścime ca vibhāge 'tha nepathyagṛhamādiśet / (39.1) Par.?
vibhajya bhāgānvidhivadyathāvadanupūrvaśaḥ // (39.2) Par.?
śubhe nakṣatrayoge ca maṇḍapasya niveśanam / (40.1) Par.?
śaṅkhadundubhinirghoṣairmṛdaṅgapaṇavādibhiḥ // (40.2) Par.?
sarvātodyaiḥ praṇuditaiḥ sthāpanaṃ kāryameva tu / (41.1) Par.?
utsāryāṇi tvaniṣṭāni pāṣaṇḍyāśramiṇastathā // (41.2) Par.?
kāṣāyavasanāścaiva vikalāścaiva ye narāḥ / (42.1) Par.?
niśāyāṃ ca baliḥ kāryo nānābhojanasaṃyutaḥ // (42.2) Par.?
gandhapuṣpaphalopetā diśo daśa samāśritaḥ / (43.1) Par.?
pūrveṇa śuklānnayuto nīlānno dakṣiṇena ca // (43.2) Par.?
paścimena baliḥ pīto raktaścaivottareṇa tu / (44.1) Par.?
yādṛśaṃ diśi yasyāṃ tu daivataṃ parikalpitam // (44.2) Par.?
tādṛśastatra dātavyo balirmantrapuraskṛtaḥ / (45.1) Par.?
sthāpane brāhmaṇebhyaśca dātavyaṃ ghṛtapāyasam // (45.2) Par.?
madhuparkastathā rājñe kartṛbhyaśca guḍaudanam / (46.1) Par.?
nakṣatreṇa tu kartavyaṃ mūlena sthāpanaṃ budhaiḥ // (46.2) Par.?
muhūrtenānukūlena tithyā sukaraṇena ca / (47.1) Par.?
evaṃ tu sthāpanaṃ kṛtvā bhittikarma prayojayet // (47.2) Par.?
bhittikarmaṇi nirvṛtte stambhānāṃ sthāpanaṃ tataḥ / (48.1) Par.?
tithinakṣatrayogena śubhena karaṇena ca // (48.2) Par.?
stambhānāṃ sthāpanaṃ kāryaṃ rohiṇyā śravaṇena vā / (49.1) Par.?
ācāryeṇa suyuktena trirātropoṣitena ca // (49.2) Par.?
stambhānāṃ sthāpanaṃ kāryaṃ prāpte sūryodaye śubhe / (50.1) Par.?
prathame brāhmaṇastambhe sarpiḥsarṣapasaṃskṛtaḥ // (50.2) Par.?
sarvaśuklo vidhiḥ kāryo dadyātpāyasameva ca / (51.1) Par.?
tataśca kṣatriyastambhe vastramālyānulepanam // (51.2) Par.?
sarvaṃ raktaṃ pradātavyaṃ dvijebhyaśca guḍaudanam / (52.1) Par.?
vaiśyastambhe vidhiḥ kāryo digbhāge paścimottare // (52.2) Par.?
sarvaṃ prītaṃ pradātavyaṃ dvijebhyaśca ghṛtaudanam / (53.1) Par.?
śūdrastambhe vidhiḥ kāryaḥ samyakpūrvottarāśraye // (53.2) Par.?
nīlaprāyaṃ prayatnena kṛsaraṃ ca dvijāśanam / (54.1) Par.?
pūrvoktabrāhmaṇastambhe śuklamālyānulepane // (54.2) Par.?
nikṣipetkanakaṃ mūle karṇābharaṇasaṃśrayam / (55.1) Par.?
tāmraṃ cādhaḥ pradātavyaṃ stambhe kṣatriyasaṃjñake // (55.2) Par.?
vaiśyastambhasya mūle tu rajataṃ saṃpradāpayet / (56.1) Par.?
śūdrastambhasya mūle tu dadyādāyasameva ca // (56.2) Par.?
sarveṣveva tu nikṣepyaṃ stambhamūleṣu kāñcanam / (57.1) Par.?
svastipuṇyāhaghoṣeṇa jayaśabdena caiva hi // (57.2) Par.?
stambhānāṃ sthāpanaṃ kāryaṃ puṣpamālāpuraskṛtam / (58.1) Par.?
ratnadānaiḥ sagodānair vastradānairanalpakaiḥ // (58.2) Par.?
brāhmaṇāṃstarpayitvā tu stambhānutthāpayettataḥ / (59.1) Par.?
acalaṃ cāpyakampyaṃ ca tathaivāvalitaṃ punaḥ // (59.2) Par.?
stambhasyotthāpane samyagdoṣā hyete prakīrtitāḥ / (60.1) Par.?
avṛṣṭiruktā calane valane mṛtyuto bhayam // (60.2) Par.?
kampane paracakrāttu bhayaṃ bhavati dāruṇam / (61.1) Par.?
doṣairetairvihīnaṃ tu stambhamutthāpayecchivam // (61.2) Par.?
pavitre brāhmaṇastambhe dātavyā dakṣiṇā ca gauḥ / (62.1) Par.?
śeṣāṇāṃ bhojanaṃ kāryaṃ sthāpane kartṛsaṃśrayam // (62.2) Par.?
mantrapūtaṃ ca taddeyaṃ nāṭyācāryeṇa dhīmatā / (63.1) Par.?
purohitaṃ nṛpaṃ caiva bhojayenmadhupāyasaiḥ // (63.2) Par.?
kartṝnapi tathā sarvānkṛsarāṃ lavaṇottarām / (64.1) Par.?
sarvamevaṃ vidhiṃ kṛtvā sarvātodyaiḥ pravāditaiḥ // (64.2) Par.?
abhimantrya yathānyāyaṃ stambhānutthāpayecchuciḥ / (65.1) Par.?
yathācalo girirmerurhimavāṃśca mahābalaḥ // (65.2) Par.?
jayāvaho narendrasya tathā tvamacalo bhava / (66.1) Par.?
stambhadvāraṃ ca bhittiṃ ca nepathyagṛhameva ca // (66.2) Par.?
evamutthāpayettajjño vidhidṛṣṭena karmaṇā / (67.1) Par.?
raṅgapīṭhasya pārśve tu kartavyā mattavāraṇī // (67.2) Par.?
catuḥstambhasamāyuktā raṅgapīṭhapramāṇataḥ / (68.1) Par.?
adhyardhahastotsedhena kartavyā mattavāraṇī // (68.2) Par.?
utsedhena tayostulyaṃ kartavyaṃ raṅgamaṇḍapam / (69.1) Par.?
tasyāṃ mālyaṃ ca dhūpaṃ ca gandhaṃ vastraṃ tathaiva ca // (69.2) Par.?
nānāvarṇāni deyāni tathā bhūtapriyo baliḥ / (70.1) Par.?
pāyasaṃ tatra dātavyaṃ stambhānāṃ kuśalairadhaḥ // (70.2) Par.?
bhojane kṛsarāścaiva dātavyaṃ brāhmaṇāśanam / (71.1) Par.?
evaṃ vidhipuraskāraiḥ kartavyā mattavāraṇī // (71.2) Par.?
raṅgapīṭhaṃ tataḥ kāryaṃ vidhidṛṣṭeṇa karmaṇā / (72.1) Par.?
raṅgaśīrṣaṃ tu kartavyaṃ ṣaḍdārukasamanvitam // (72.2) Par.?
kāryaṃ dvāradvayaṃ cātra nepathyagṛhakasya tu / (73.1) Par.?
pūraṇe mṛttikā cātra kṛṣṇā deyā prayatnataḥ // (73.2) Par.?
lāṅgalena samutkṛṣya nirloṣṭatṛṇaśarkaram / (74.1) Par.?
lāṅgale śuddhavarṇau tu dhuryau yojyau prayatnataḥ // (74.2) Par.?
kartāraḥ puruṣaścātra ye 'ṅgadoṣavivarjitāḥ / (75.1) Par.?
ahīnāṅgaiśca voḍhavyā mṛttikā piṭakairnavaiḥ // (75.2) Par.?
evaṃvidhaiḥ prakartavyaṃ raṅgaśīrṣaṃ prayatnataḥ / (76.1) Par.?
kūrmapṛṣṭhaṃ na kartavyaṃ matsyapṛṣṭhaṃ tathaiva ca // (76.2) Par.?
śuddhādarśatalākāraṃ raṅgaśīrṣaṃ praśasyate / (77.1) Par.?
ratnāni cātra deyāni pūrve vajraṃ vicakṣaṇaiḥ // (77.2) Par.?
vaiḍūryaṃ dakṣiṇe pārśve sphaṭikaṃ paścime tathā / (78.1) Par.?
pravālamuttare caiva madhye tu kanakaṃ bhavet // (78.2) Par.?
evaṃ raṅgaśiraḥ kṛtvā dārukarma prayojayet / (79.1) Par.?
ūhapratyūhasaṃyuktaḥ nānāśilpaprayojitam // (79.2) Par.?
nānāsaṃjavanopetaṃ bahuvyālopaśobhitam / (80.1) Par.?
sasālabhañjikābhiśca samantātsamalaṃkṛtam // (80.2) Par.?
nirvyūhakuharopetaṃ nānāgrathitavedikam / (81.1) Par.?
nānāvinyāsasaṃyuktaṃ citrajālagavākṣakam // (81.2) Par.?
supīṭhadhāriṇīyuktaṃ kapotālīsamākulam / (82.1) Par.?
nānākuṭṭimavinyastaiḥ stambhaiścāpyupaśobhitam // (82.2) Par.?
evaṃ kāṣṭhavidhiṃ kṛtvā bhittikarma prayojayet / (83.1) Par.?
stambhaṃ vā nāgadantaṃ vā vātāyanamathāpi vā // (83.2) Par.?
koṇaṃ vā sapratidvāraṃ dvāraviddhaṃ na kārayet / (84.1) Par.?
kāryaḥ śailaguhākāro dvibhūmirnāṭyamaṇḍapaḥ // (84.2) Par.?
mandavātāyanopeto nirvāto dhīraśabdavān / (85.1) Par.?
tasmānnivātaḥ kartavyaḥ kartṛbhirnāṭyamaṇḍapaḥ // (85.2) Par.?
gambhīrasvaratā yena kutapasya bhaviṣyati / (86.1) Par.?
bhittikarmavidhiṃ kṛtvā bhittilepaṃ pradāpayet // (86.2) Par.?
sudhākarma bahistasya vidhātavyaṃ prayatnataḥ / (87.1) Par.?
bhittiṣvatha viliptāsu parimṛṣṭāsu sarvataḥ // (87.2) Par.?
samāsu jātaśobhāsu citrakarma prayojayet / (88.1) Par.?
citrakarmaṇi cālekhyāḥ puruṣāḥ strījanāstathā // (88.2) Par.?
latābandhāśca kartavyāścaritaṃ cātmabhogajam / (89.1) Par.?
evaṃ vikṛṣṭaṃ kartavyaṃ nāṭyaveśma prayoktṛbhiḥ // (89.2) Par.?
punareva hi vakṣyāmi caturaśrasya lakṣaṇam / (90.1) Par.?
samantataśca kartavyā hastā dvātriṃśadeva tu // (90.2) Par.?
śubhabhūmivibhāgastho nāṭyajñairnāṭyamaṇḍapaḥ / (91.1) Par.?
yo vidhiḥ pūrvamuktastu lakṣaṇaṃ maṅgalāni ca // (91.2) Par.?
vikṛṣṭe tānyaśeṣāṇi caturaśre 'pi kārayet / (92.1) Par.?
caturaśraṃ samaṃ kṛtvā sūtreṇa pravibhajya ca // (92.2) Par.?
bāhyataḥ sarvataḥ kāryā bhittiḥ śliṣṭeṣṭakā dṛḍhā / (93.1) Par.?
tatrābhyantarataḥ kāryā raṅgapīṭhopari sthitāḥ // (93.2) Par.?
daśa prayoktṛbhiḥ stambhāḥ śaktā maṇḍapadhāraṇe / (94.1) Par.?
stambhānāṃ bāhyataścāpi sopānākṛti pīṭhakam // (94.2) Par.?
iṣṭakādārubhiḥ kāryaṃ prekṣakāṇāṃ niveśanam / (95.1) Par.?
hastapramāṇairutsedhairbhūmibhāgasamutthitaiḥ // (95.2) Par.?
raṅgapīṭhāvalokyaṃ tu kuryādāsanajaṃ vidhim / (96.1) Par.?
ṣaḍanyānantare caiva punaḥ stambhānyathādiśam // (96.2) Par.?
vidhinā sthāpayettajjño dṛḍhānmaṇḍapadhāraṇe / (97.1) Par.?
aṣṭau stambhānpunaścaiva teṣāmupari kalpayet // (97.2) Par.?
sthāpyaṃ caiva tataḥ pīṭhamaṣṭahastapramāṇataḥ / (98.1) Par.?
viddhāsyamaṣṭahastaṃ ca pīṭhaṃ teṣu tato nyaset // (98.2) Par.?
tatra stambhāḥ pradātavyāstajjñairmaṇḍapadhāraṇe / (99.1) Par.?
dhāraṇīdhāraṇāste ca śālastrībhiralaṃkṛtāḥ // (99.2) Par.?
nepathyagṛhakaṃ caiva tataḥ kāryaṃ prayatnataḥ / (100.1) Par.?
dvāraṃ caikaṃ bhavettatra raṅgapīṭhapraveśanam // (100.2) Par.?
janapraveśanaṃ cānyadābhimukhyena kārayet / (101.1) Par.?
raṅgasyābhimukhaṃ kāryaṃ dvitīyaṃ dvārameva tu // (101.2) Par.?
aṣṭahastaṃ tu kartavyaṃ raṅgapīṭhaṃ pramāṇataḥ / (102.1) Par.?
caturaśraṃ samatalaṃ vedikāsamalaṃkṛtam // (102.2) Par.?
pūrvapramāṇanirdiṣṭā kartavyā mattavāraṇī / (103.1) Par.?
catuḥstambhasamāyuktā vedikāyāstu pārśvataḥ // (103.2) Par.?
samunnataṃ samaṃ caiva raṅgaśīrṣaṃ tu kārayet / (104.1) Par.?
vikṛṣṭe tūnnataṃ kāryaṃ caturaśre samaṃ tathā // (104.2) Par.?
evametena vidhinā caturaśraṃ gṛhaṃ bhavet / (105.1) Par.?
ataḥ paraṃ pravakṣyāmi tryaśragehasya lakṣaṇam // (105.2) Par.?
tryaśraṃ trikoṇaṃ kartavyaṃ nāṭyaveśma prayoktṛbhiḥ / (106.1) Par.?
madhye trikoṇamevāsya raṅgapīṭhaṃ tu kārayet // (106.2) Par.?
dvāraṃ tenaiva koṇena kartavyaṃ tasya veśmanaḥ / (107.1) Par.?
dvitīyaṃ caiva kartavyaṃ raṅgapīṭhasya pṛṣṭhataḥ // (107.2) Par.?
vidhiryaścaturaśrasya bhittistambhasamāśrayaḥ / (108.1) Par.?
sa tu sarvaḥ prayoktavyastryaśrasyāpi prayoktṛbhiḥ // (108.2) Par.?
evametena vidhinā kāryā nāṭyagṛhā budhaiḥ / (109.1) Par.?
punareṣāṃ pravakṣyāmi pūjāmevaṃ yathāvidhi // (109.2) Par.?
Duration=0.51044893264771 secs.