Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): against bad omina and presigns, birds as omen, omina, presigns, nimittas

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15417
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ayūthike bhayārte kapote gṛhān praviṣṭe tasyāgnau padaṃ dṛśyeta dadhani saktuṣu ghṛte vā devāḥ kapota iti pratyṛcaṃ japej juhuyād vā / (1.1) Par.?
devāḥ kapota iṣito yad icchan dūto nirṛtyā idam ājagāma / (1.2) Par.?
tasmā arcāma kṛṇavāma niṣkṛtiṃ śaṃ no astu dvipade śaṃ catuṣpade / (1.3) Par.?
śivaḥ kapota iṣito no astv anāgā devāḥ śakuno gṛheṣu agnirhi vipro juṣatāṃ havir naḥ pari hetiḥ pakṣiṇī no vṛṇaktu / (1.4) Par.?
hetiḥ pakṣiṇī na dabhāty asmān āṣṭryāṃ padaṃ kṛṇute agnidhāne / (1.5) Par.?
śaṃ no gobhyaś ca puruṣebhyaś cāstu mā no hiṃsīd iha devāḥ kapotaḥ / (1.6) Par.?
yad ulūko vadati mogham etad yat kapotaḥ padam agnau kṛṇoti / (1.7) Par.?
yasya dūtaḥ prahita eṣa etat tasmai yamāya namo astu mṛtyave / (1.8) Par.?
ṛcā kapotaṃ nudata pramodam iṣaṃ madantaḥ pari gāṃ nayadhvam / (1.9) Par.?
saṃyopayanto duritāni viśvā hitvā na ūrjaṃ pra patāt patiṣṭhaḥ / (1.10) Par.?
iti // (1.11) Par.?
padam ādāya dakṣiṇā pratyaggharanti // (2.1) Par.?
sahādhikaraṇair yanti // (3.1) Par.?
svakṛta iriṇe padaṃ nyasyādhyadhi // (4.1) Par.?
dhāmno dhāmna iti tisṛbhiḥ parogoṣṭhaṃ mārjayante // (5.1) Par.?
anapekṣamāṇāḥ pratyāyanti // (6.1) Par.?
agna āyūṃṣi pavase agnir ṛṣir agne pavasveti pratyetya japanti // (7.1) Par.?
Duration=0.10162711143494 secs.