Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): arghya
Show parallels Show headlines
Use dependency labeler
Chapter id: 14552
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ṣaḍ arghyārhā bhavanty ācārya ṛtvig rājā vivāhyaḥ priyaḥ snātaka iti // (1) Par.?
athainam arhayanti // (2) Par.?
ādau ca karmaṇaḥ // (3) Par.?
arghyam udakaṃ sauṣadhaṃ darbhā iti // (4) Par.?
kaṃse camase vā dadhy āsicya madhu ca varṣīyasāpidhāya viṣṭarābhyāṃ parigṛhya pādyaprathamaiḥ pratipadyante // (5) Par.?
mayi doho 'si virājo dohaḥ pādyāyai virājo doham aśīyety āhriyamāṇam anumantrayate // (6) Par.?
viṣṭaro 'si mātari sīdeti viṣṭaram āstīrya tasminn upaviśati // (7) Par.?
viṣṭara āsīnāyaikaikaṃ triḥ prāha // (8) Par.?
naiva bho ity āha na mārṣeti // (9) Par.?
śaṃ no devīr ity apo 'bhimantrya pādyābhiḥ prakṣālayate dakṣiṇaṃ pādam avanenija idam aham asmin kule brahmavarcasaṃ dadhāmy uttaraṃ pādam avanenija idam ahaṃ mayi tejo vīryam annādyaṃ prajāṃ paśūn brahmavarcasaṃ dadhāmīti // (10) Par.?
āpohiṣṭhīyābhir arghyaṃ parigṛhya sāvitreṇa madhuparkaṃ viṣṭaro 'sy antarikṣam adhi viśrayasveti viṣṭaram avakṛṣyoru tvety avasārya tac cakṣur ity avekṣya pṛthivyās tveti viṣṭare nidhāya madhu vāta ṛtāyata iti tisṛbhiḥ pradeśinyā pradakṣiṇam āloḍayati // (11) Par.?
vasavas tvāgnirājāno bhakṣayantu pitaras tvā yamarājāno bhakṣayantu rudrās tvā somarājāno bhakṣayantv ādityās tvā varuṇarājāno bhakṣayantu viśve tvā devā bṛhaspatirājāno bhakṣayantv iti pradakṣiṇaṃ pratidiśaṃ pratimantraṃ pātrasyānteṣu lepān nimārṣṭi // (12) Par.?
yan madhuno madhavyasya paramasyānnādyasya paramam annādyaṃ rūpaṃ tenāhaṃ madhuno madhavyasya paramasyānnādyasya paramo 'nnādo madhavyo bhūyāsaṃ / (13.1) Par.?
trayyai vidyāyai yaśo 'si śriyai yaśo 'si yaśase brahmaṇo dīptir asi satyaśrīr yaśaḥ śrīr mayi śrīḥ śrīḥ śrayatām iti madhuparkasya catuṣ prāśnāty aṅguṣṭhadvitīyābhiḥ kaniṣṭhayā prathamam evam anupūrvaṃ sarvābhis tad avaśiṣṭaṃ suhṛde prayacchati // (13.2) Par.?
ācāmaty amṛtopastaraṇam asīti // (14) Par.?
tasmā asipāṇir gāṃ prāha // (15) Par.?
tāṃ śāsti mama cāmuṣya ca pāpmānaṃ jahi hato me pāpmā pāpmānaṃ me hatoṃ kuruteti // (16) Par.?
caturo nānāgotrān brāhmaṇān bhojayet // (17) Par.?
eṣa ādya upāyaḥ // (18) Par.?
yady utsṛjen mātā rudrāṇām iti japet / (19.1) Par.?
mātā rudrāṇāṃ duhitā vasūnāṃ svasādityānām amṛtasya nābhiḥ / (19.2) Par.?
pra ṇu vocaṃ cikituṣe janāya mā gām anāgām aditiṃ vadhiṣṭa / (19.3) Par.?
sūyavasād bhagavatī hi bhūyā atho vayaṃ bhagavantaḥ syāma / (19.4) Par.?
addhi tṛṇam aghnye viśvadānīṃ piba śuddham udakam ācarantī / (19.5) Par.?
o3m utsṛjata / (19.6) Par.?
tṛṇāny attv ity uktvā tām utsṛṣṭāṃ paśum aṅgaṃ vā // (19.7) Par.?
nāmāṃso madhuparkaḥ syād iti ha vijñāyate // (20) Par.?
api vā ghṛtaudana eva syāt // (21) Par.?
Duration=0.26619815826416 secs.