Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 505
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atra vidyākalāpaśusaṃjñitaṃ vividhaṃ kāryaṃ dravyam ity ucyate // (1) Par.?
tatra vidyā tāvac chiṣyagatā dīkṣāṅgaṃ yayā śiṣyo dīkṣādhikṛto bhavati // (2) Par.?
yayā tv ācāryaḥ sampūrṇāṃ dīkṣāṃ nirvartayati sācāryagatā vidyā // (3) Par.?
kalā darbhādyā dīkṣāṅgam // (4) Par.?
uktaṃ hi darbhāḥ punar bhasma candanaṃ sūtram eva ca // (5) Par.?
puṣpāṇi ca punar dhūpam eṣa kramaḥ smṛtaḥ // (6.1) Par.?
paśuḥ saṃskartavyo brāhmaṇaḥ // (7) Par.?
itthaṃ vyākhyānakaraṇād upakaraṇāder api saṃgraha ity ato na saṃskārakārikāvirodhaḥ // (8) Par.?
kālaḥ pūrvāhṇaḥ // (9) Par.?
kāraṇamūrtiśiṣyayoḥ saṃskārakarma kriyety ucyate // (10) Par.?
tatkramaś ca saṃskārakārikāyāṃ draṣṭavyaḥ // (11) Par.?
mūrtiśabdena yad upahārasūtre mahādevejyāsthānam ūrdhvaliṅgādilakṣaṇaṃ vyākhyātaṃ tatsamīpadakṣiṇabhūpradeśaḥ kuṭyādyavyavahito 'trābhipretaḥ // (12) Par.?
gurur ācāryaḥ sa dvividhaḥ parāparabhedāt // (13) Par.?
tatrāparaḥ pañcārthajñānamaryādānvitaḥ // (14) Par.?
tathā coktam / (15.1) Par.?
śāstrānuge pracāre yo 'bhiniviṣṭaḥ prakṛṣṭadhīḥ kuśalaḥ / (15.2) Par.?
sa bhavati mataḥ kila satām ācāryo jñānahetuś ca // (15.3) Par.?
tathā / (16.1) Par.?
ācāre sthāpayan śiṣyān yasmād ācarati svayam / (16.2) Par.?
ācinoti ca śāstrārthān ācāryas tena kīrtyate // (16.3) Par.?
tasyādhiṣṭhātā bhagavān maheśvaraḥ paro gurus tathā caivaṃ varṇite nimittam apy atra nānuktaṃ bhavati // (17) Par.?
caśabdo nyūnādhikavyavacchedasūcakaḥ // (18) Par.?
evaśabdo guroḥ prādhānyam avadhārayati // (19) Par.?
iha iti svasiddhāntanirdeśaḥ // (20) Par.?
pañcama ity upasaṃhāraḥ // (21) Par.?
athavā eva iha padayoḥ pāṭhaviparyayaṃ kṛtvānyathārthaḥ pradarśyate // (22) Par.?
ihaiva pāśupatadarśane evaṃviśiṣṭāni dīkṣānimittāni nānyatra // (23) Par.?
tataś ca niṣpādyā dīkṣāpy atraiva viśiṣṭāsti nānyatrety uktaṃ bhavati // (24) Par.?
atha kiṃ kāraṇaviśeṣair eveyaṃ dīkṣā viśiṣyate na kiṃ tarhi phalaviśeṣair api // (25) Par.?
yasmāt tadartham idam āha // (26.1) Par.?
Duration=0.054423093795776 secs.