UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 14585
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
saṃvatsaraṃ brahmacaryaṃ carato dvādaśa rātrīḥ ṣaṭ tisra ekāṃ vā // (1.1)
Par.?
tau saṃviśataḥ // (2.1)
Par.?
apaśyaṃ tvā manasā cekitānaṃ tapaso jātaṃ tapaso vibhūtam / (3.1)
Par.?
iha prajām iha rayiṃ rarāṇaḥ prajāyasva prajayā putrakāma / (3.2)
Par.?
apaśyaṃ tvā manasā dīdhyānāṃ svāyāṃ tanū ṛddhyai nādhamānām / (3.3)
Par.?
upa mām uccā yuvatir babhūyāḥ prajāyasva prajayā putrakāme / (3.4) Par.?
prajāpate tanvaṃ me juṣasva tvaṣṭar devebhiḥ sahasā na indraḥ / (3.5)
Par.?
viśvair devair yajñiyaiḥ saṃvidānaḥ puṃsāṃ bahūnāṃ mātaraḥ syāma / (3.6)
Par.?
ahaṃ garbham ādadhāmy oṣadhīṣv ahaṃ viśveṣu bhuvaneṣv antaḥ / (3.7)
Par.?
ahaṃ prajā ajanayaṃ pṛthivyām ahaṃ janibhyo avarīṣu putrān iti stryādivyatyāsaṃ japataḥ // (3.8)
Par.?
evam evartau prajākāmau saṃviśataḥ // (4.1)
Par.?
karad iti bhasadam abhimṛśati // (5.1)
Par.?
bhasad ity uparijananam // (6.1)
Par.?
bṛhad iti jātam // (7.1)
Par.?
iti garbhādhānam // (8.1)
Par.?
Duration=0.12965083122253 secs.