Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5787
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
evaṃ tu pūjanaṃ kṛtvā mayā proktaḥ pitāmahaḥ / (1.1) Par.?
ājñāpaya prabho kṣipraṃ kaḥ prayogaḥ prayujyatām // (1.2) Par.?
tato 'smyukto bhagavatā yojayāmṛtamanthanam / (2.1) Par.?
etadutsāhajananaṃ suraprītikaraṃ tathā // (2.2) Par.?
yo 'yaṃ samavakārastu dharmakāmārthasādhakaḥ / (3.1) Par.?
mayā prāggrathito vidvansa prayogaḥ prayujyatām // (3.2) Par.?
tasminsamavakāre tu prayukte devadānavāḥ / (4.1) Par.?
hṛṣṭāḥ samabhavansarve karmabhāvānudarśanāt // (4.2) Par.?
kasyacittvatha kālasya māmāhāmbujasambhavaḥ / (5.1) Par.?
nāṭyaṃ saṃdarśayāmo 'dya trinetrāya mahātmane // (5.2) Par.?
tataḥ sārdhaṃ surairgatvā vṛṣabhāṅkaniveśanam / (6.1) Par.?
samabhyarcya śivaṃ paścāduvācedaṃ pitāmahaḥ // (6.2) Par.?
mayā samavakārastu yo 'yaṃ sṛṣṭaḥ surottama / (7.1) Par.?
śravaṇe darśane cāsya prasādaṃ kartumarhasi // (7.2) Par.?
paśyāma iti deveśo druhiṇaṃ vākyamabravīt / (8.1) Par.?
tato māmāha bhagavān sajjo bhava mahāmate // (8.2) Par.?
tato himavataḥ pṛṣṭhe nānānāgasamākule / (9.1) Par.?
bahubhūtagaṇākīrṇe ramyakandaranirjhare // (9.2) Par.?
pūrvaraṅgaḥ kṛtaḥ pūrvaṃ tatrāyaṃ dvijasattamāḥ / (10.1) Par.?
tathā tripuradāhaśca ḍimasaṃjñaḥ prayojitaḥ // (10.2) Par.?
tato bhūtagaṇā hṛṣṭāḥ karmabhāvānukīrtanāt / (11.1) Par.?
mahādevaśca suprītaḥ pitāmahamathābravīt // (11.2) Par.?
aho nāṭyamidaṃ samyak tvayā sṛṣṭaṃ mahāmate / (12.1) Par.?
yaśasyaṃ ca śubhārthaṃ ca puṇyaṃ buddhivivardhanam // (12.2) Par.?
mayāpīdaṃ smṛtaṃ nṛtyaṃ sandhyākāleṣu nṛtyatā / (13.1) Par.?
nānākaraṇasaṃyuktair aṅgahārairvibhūṣitam // (13.2) Par.?
pūrvaraṅgavidhāvasmiṃstvayā samyakprayojyatām / (14.1) Par.?
vardhamānakayogeṣu gīteṣvāsāriteṣu ca // (14.2) Par.?
mahāgīteṣu caivārthānsamyagevābhineṣyasi / (15.1) Par.?
yaścāyaṃ pūrvaraṅgastu tvayā śuddhaḥ prayojitaḥ // (15.2) Par.?
ebhirvimiśritaścāyaṃ citro nāma bhaviṣyati / (16.1) Par.?
śrutvā maheśvaravacaḥ pratyuktastu svayaṃbhuvā // (16.2) Par.?
prayogamaṅgahārāṇāmācakṣva surasattama / (17.1) Par.?
tatastaṇḍuṃ samāhūya proktavān bhuvaneśvaraḥ // (17.2) Par.?
prayogamaṅgahārāṇāmācakṣva bharatāya vai / (18.1) Par.?
tato ye taṇḍunā proktāstvaṅgahārā mahātmanā // (18.2) Par.?
tānvaḥ karaṇasaṃyuktānvyākhyāsyāmi sarecakān / (19.1) Par.?
sthirahasto 'ṅgahārastu tathā paryastakaḥ smṛtaḥ // (19.2) Par.?
sūcividdhastathā caiva hyapaviddhastathaiva ca / (20.1) Par.?
ākṣiptako 'tha vijñeyastathā codghaṭṭitaḥ smṛtaḥ // (20.2) Par.?
viṣkambhaścaiva samproktastathā caivāparājitaḥ / (21.1) Par.?
viṣkambhāpasṛtaścaiva mattākrīḍastathaiva ca // (21.2) Par.?
svastiko recitaścaiva pārśvasvastika eva ca / (22.1) Par.?
vṛścikāpasṛtaḥ prokto bhramaraśca tathāparaḥ // (22.2) Par.?
mattaskhalitakaścaiva madādvilasitastathā / (23.1) Par.?
gatimaṇḍalako jñeyaḥ paricchinnastathaiva ca // (23.2) Par.?
parivṛttacito 'tha syāttathā vaiśākharecitaḥ / (24.1) Par.?
parāvṛtto 'tha vijñeyastathā caivāpyalātakaḥ // (24.2) Par.?
pārśvacchedo 'tha samprokto vidyudbhrāntastathaiva ca / (25.1) Par.?
ūrūdvṛttastathā caiva syādālīḍhastathaiva ca // (25.2) Par.?
recitaścāpi vijñeyastathaivācchuritaḥ smṛtaḥ / (26.1) Par.?
ākṣiptarecitaścaiva saṃbhrāntaśca tathāparaḥ // (26.2) Par.?
apasarpastu vijñeyastathā cārdhanikuṭṭakaḥ / (27.1) Par.?
dvātriṃśadete samproktā aṅgahārāstu nāmataḥ // (27.2) Par.?
eteṣāṃ tu pravakṣyāmi prayogaṃ karaṇāśrayam / (28.1) Par.?
hastapādapracāraśca yathā yojyaḥ prayoktṛbhiḥ // (28.2) Par.?
aṅgahāreṣu vakṣyāmi karaṇeṣu ca vai dvijāḥ / (29.1) Par.?
sarveṣāmaṅgahārāṇāṃ niṣpattiḥ karaṇairyataḥ // (29.2) Par.?
tānyataḥ sampravakṣyāmi nāmataḥ karmatastathā / (30.1) Par.?
hastapādasamāyogo nṛtyasya karaṇaṃ bhavet // (30.2) Par.?
dve nṛttakaraṇe caiva bhavato nṛttamātṛkā / (31.1) Par.?
dvābhyāṃ tribhiścaturbhirvāpyaṅgahārastu mātṛbhiḥ // (31.2) Par.?
tribhiḥ kalāpakaṃ caiva caturbhiḥ ṣaṇḍakaṃ bhavet / (32.1) Par.?
pañcaiva karaṇāni syuḥ saṅghātaka iti smṛtaḥ // (32.2) Par.?
ṣaḍbhirvā saptabhirvāpi aṣṭabhirnavabhistathā / (33.1) Par.?
karaṇairiha saṃyuktā aṅgahārāḥ prakīrtitāḥ // (33.2) Par.?
eteṣāmeva vakṣyāmi hastapādavikalpanam / (34.1) Par.?
108 karaṇas
talapuṣpapuṭaṃ pūrvaṃ vartitaṃ valitoru ca // (34.2) Par.?
apaviddhaṃ samanakhaṃ līnaṃ svastikarecitam / (35.1) Par.?
maṇḍalasvastikaṃ caiva nikuṭṭakamathāpi ca // (35.2) Par.?
tathaivārdhanikuṭṭaṃ ca kaṭicchinnaṃ tathaiva ca / (36.1) Par.?
ardharecitakaṃ caiva vakṣaḥsvastikameva ca // (36.2) Par.?
unmattaṃ svastikaṃ caiva pṛṣṭhasvastikameva ca / (37.1) Par.?
dikṣvastikamalātaṃ ca tathaiva ca kaṭīsamam // (37.2) Par.?
ākṣiptarecitaṃ caiva vikṣiptākṣiptakaṃ tathā / (38.1) Par.?
ardhasvastikam uddiṣṭamañcitaṃ ca tathāparam // (38.2) Par.?
bhujaṅgatrāsitaṃ proktamūrdhvajānu tathaiva ca / (39.1) Par.?
nikuñcitaṃ ca mattalli tvardhamattalli caiva hi // (39.2) Par.?
syād recakanikkuṭṭaṃ ca tathā pādāpaviddhakam / (40.1) Par.?
valitaṃ ghūrṇitaṃ caiva lalitaṃ ca tathāparam // (40.2) Par.?
daṇḍapakṣaṃ tathā caiva bhujaṅgatrastarecitam / (41.1) Par.?
nūpuraṃ caiva samproktaṃ tathā vaiśākharecitam // (41.2) Par.?
bhramaraṃ caturaṃ caiva bhujaṅgāñcitameva ca / (42.1) Par.?
daṇḍarecitakaṃ caiva tathā vṛścikakuṭṭitam // (42.2) Par.?
kaṭibhrāntaṃ tathā caiva latāvṛścikameva ca / (43.1) Par.?
chinnaṃ ca karaṇaṃ proktaṃ tathā vṛścikarecitam // (43.2) Par.?
vṛścikaṃ vyaṃsitaṃ caiva tathā pārśvanikuṭṭakam / (44.1) Par.?
lalāṭatilakaṃ krāntaṃ kuñcitaṃ cakramaṇḍalam // (44.2) Par.?
uromaṇḍalamākṣiptaṃ tathā talavilāsitam / (45.1) Par.?
argalaṃ cātha vikṣiptamāvṛttaṃ dolapādakam // (45.2) Par.?
vivṛttaṃ vinivṛttaṃ ca pārśvakrāntaṃ niśumbhitam / (46.1) Par.?
vidyutbhrāntamatikrāntaṃ vivartitakameva ca // (46.2) Par.?
gajakrīḍitakaṃ caiva talasaṃsphoṭitaṃ tathā / (47.1) Par.?
garuḍaplutakaṃ caiva gaṇḍasūci tathāparam // (47.2) Par.?
parivṛttaṃ samuddiṣṭaṃ pārśvajānu tathaiva ca / (48.1) Par.?
gṛdhrāvalīnakaṃ caiva sannataṃ sūcyathāpi ca // (48.2) Par.?
ardhasūcīti karaṇaṃ sūcividdhaṃ tathaiva ca / (49.1) Par.?
apakrāntaṃ ca samproktaṃ mayūralalitaṃ tathā // (49.2) Par.?
sarpitaṃ daṇḍapādaṃ ca hariṇaplutameva ca / (50.1) Par.?
preṅkholitaṃ nitambaṃ ca skhalitaṃ karihastakam // (50.2) Par.?
prasarpitakamuddiṣṭaṃ siṃhavikrīḍataṃ tathā / (51.1) Par.?
siṃhākarṣitamudvṛttaṃ tathopasṛtameva ca // (51.2) Par.?
talasaṃghaṭṭitaṃ caiva janitaṃ cāvahitthakam / (52.1) Par.?
niveśamelakākrīḍamūrūdvṛttaṃ tathaiva ca // (52.2) Par.?
madaskhalitakaṃ caiva viṣṇukrāntamathāpi ca / (53.1) Par.?
sambhrāntamatha viṣkambhamudghaṭṭitamathāpi ca // (53.2) Par.?
vṛṣabhakrīḍitaṃ caiva lolitaṃ ca tathāparam / (54.1) Par.?
nāgāpasarpitaṃ caiva śakaṭāsyaṃ tathaiva ca // (54.2) Par.?
gaṅgāvataraṇaṃ caivetyuktamaṣṭādhikaṃ śatam / (55.1) Par.?
aṣṭottaraśataṃ hyetatkaraṇānāṃ mayoditam // (55.2) Par.?
nṛtye yuddhe niyuddhe ca tathā gatiparikrame / (56.1) Par.?
gatipracāre vakṣyāmi yuddhacārīvikalpanam // (56.2) Par.?
yatra tatrāpi saṃyojyamācāryairnāṭyaśaktitaḥ / (57.1) Par.?
prāyeṇa karaṇe kāryo vāmo vakṣaḥsthitaḥ karaḥ // (57.2) Par.?
caraṇasyānugaścāpi dakṣiṇastu bhavetkaraḥ / (58.1) Par.?
hastapādapracāraṃ tu kaṭipārśvorusaṃyutam // (58.2) Par.?
uraḥpṛṣṭhodaropetaṃ vakṣyamāṇaṃ nibodhata / (59.1) Par.?
yāni sthānāni yāścāryo nṛtyahastāstathaiva ca // (59.2) Par.?
sā mātṛketi vijñeyā tadyogātkaraṇaṃ bhavet / (60.1) Par.?
kaṭī karṇasamā yatra korparāṃsaśirastathā // (60.2) Par.?
samunnatamuraścaiva sauṣṭhavaṃ nāma tadbhavet / (61.1) Par.?
vāme puṣpapuṭaḥ pārśve pādo 'gratalasaṃcaraḥ // (61.2) Par.?
tathā ca saṃnataṃ pārśvaṃ talapuṣpapuṭaṃ bhavet / (62.1) Par.?
kuñcitau maṇibandhe tu vyāvṛttaparivartitau // (62.2) Par.?
hastau nipatitau corvorvartitaṃ karaṇaṃ tu tat / (63.1) Par.?
śukatuṇḍau yadā hastau vyāvṛttaparivartitau // (63.2) Par.?
ūrū ca valitau yasmin valitorukamucyate / (64.1) Par.?
āvartya śukatuṇḍākhyamūrupṛṣṭhe nipātayet // (64.2) Par.?
vāmahastaśca vakṣaḥstho 'pyapaviddhaṃ tu tadbhavet / (65.1) Par.?
samanakha
śliṣṭau samanakhau padau karau cāpi pralambitau // (65.2) Par.?
dehaḥ svābhāviko yatra bhavetsamanakhaṃ tu tat / (66.1) Par.?
patākāñjali vakṣaḥsthaṃ prasāritaśirodharam // (66.2) Par.?
nihañcitāṃsakūṭaṃ ca tallīnaṃ karaṇaṃ smṛtam / (67.1) Par.?
svastikau recitāviddhau viśliṣṭau kaṭisaṃśritau // (67.2) Par.?
yatra tatkaraṇaṃ jñeyaṃ budhaiḥ svastikarecitam / (68.1) Par.?
svastikau tu karau kṛtvā prāṅmukhordhvatalau samau // (68.2) Par.?
tathā ca maṇḍalaṃ sthānaṃ maṇḍalasvastikaṃ tu tat / (69.1) Par.?
nikuṭṭitau yadā hastau svabāhuśiraso 'ntare // (69.2) Par.?
pādau nikuṭṭitau caiva jñeyaṃ tattu nikuṭṭakam / (70.1) Par.?
añcitau bāhuśirasi hastastvabhimukhāṅguliḥ // (70.2) Par.?
nikuñcitārdhayogena bhavedardhanikuṭṭakam / (71.1) Par.?
paryāyaśaḥ kaṭiśchinnā bāhvoḥ śirasi pallavau // (71.2) Par.?
punaḥpunaśca karaṇaṃ kaṭicchinnaṃ tu tadbhavet / (72.1) Par.?
apaviddhakaraḥ sūcyā pādaścaiva nikuṭṭitaḥ // (72.2) Par.?
saṃnataṃ yatra pārśvaṃ ca tadbhaved ardharecitam / (73.1) Par.?
svastikau caraṇau yatra karau vakṣasi recitau // (73.2) Par.?
nikuñcitaṃ tathā vakṣo vakṣassvastikameva tat / (74.1) Par.?
añcitena tu pādena recitau tu karau yadā // (74.2) Par.?
unmattaṃ karaṇaṃ tattu vijñeyaṃ nṛtyakovidaiḥ / (75.1) Par.?
hastābhyāmatha pādābhyāṃ bhavataḥ svastikau yadā // (75.2) Par.?
tatsvastikamiti proktaṃ karaṇaṃ karaṇārthibhiḥ / (76.1) Par.?
vikṣiptākṣiptabāhubhyāṃ svastikau caraṇau yadā // (76.2) Par.?
apakrāntārdhasūcibhyāṃ tatpṛṣṭhasvastikaṃ bhavet / (77.1) Par.?
pārśvayoragrataścaiva yatra śliṣṭaḥ karo bhavet // (77.2) Par.?
svastikau hastapādābhyāṃ taddikṣvastikamucyate / (78.1) Par.?
alātaṃ caraṇaṃ kṛtvā vyaṃsayeddakṣiṇaṃ karam // (78.2) Par.?
ūrdhvajānukramaṃ kuryād alātakamiti smṛtam / (79.1) Par.?
svastikāpasṛtaḥ pādaḥ karau nābhikaṭisthitau // (79.2) Par.?
pārśvamudvāhitaṃ caiva karaṇaṃ tatkaṭīsamam / (80.1) Par.?
hasto hṛdi bhavedvāmaḥ savyaścākṣiptarecitaḥ // (80.2) Par.?
recitaścāpaviddhaśca tatsyādākṣiptarecitam / (81.1) Par.?
vikṣiptaṃ hastapādaṃ ca tasyaivākṣepaṇaṃ punaḥ // (81.2) Par.?
yatra tatkaraṇaṃ jñeyaṃ vikṣiptākṣiptakaṃ dvijāḥ / (82.1) Par.?
svastikau caraṇau kṛtvā karihastaṃ ca dakṣiṇam // (82.2) Par.?
vakṣaḥsthāne tathā vāmamardhasvastikamādiśet / (83.1) Par.?
vyāvṛttaparivṛttastu sa eva tu karo yadā // (83.2) Par.?
añcito nāsikāgre tu tadañcitamudāhṛtam / (84.1) Par.?
kuñcitaṃ pādamutkṣipya tryaśramūruṃ vivartayet // (84.2) Par.?
kaṭijānuvivartācca bhujaṅgatrāsitaṃ bhavet / (85.1) Par.?
kuñcitaṃ pādamutkṣipya jānustanasamaṃ nyaset // (85.2) Par.?
prayogavaśagau hastāvūrdhvajānu prakīrtitam / (86.1) Par.?
vṛścikaṃ caraṇaṃ kṛtvā karaṃ pārśve nikuñcayet // (86.2) Par.?
nāsāgre dakṣiṇaṃ caiva jñeyaṃ tattu nikuñcitam / (87.1) Par.?
vāmadakṣiṇapādābhyāṃ ghūrṇamānopasarpaṇaiḥ // (87.2) Par.?
udveṣṭitāpaviddhaiśca hastairmattallyudāhṛtam / (88.1) Par.?
skhalitāpasṛtau pādau vāmahastaśca recitaḥ // (88.2) Par.?
savyahastaḥ kaṭisthaḥ syādardhamattalli tatsmṛtam / (89.1) Par.?
recito dakṣiṇo hastaḥ pādaḥ savyo nikuṭṭitaḥ // (89.2) Par.?
dolā caiva bhavedvāmas tadrecitanikuṭṭitam / (90.1) Par.?
kāryau nābhitaṭe hastau prāṅmukhau khaṭakāmukhau // (90.2) Par.?
sūcīviddhāvapakrāntau pādau pādāpaviddhake / (91.1) Par.?
apaviddho bhaveddhastaḥ sūcīpādastathaiva ca // (91.2) Par.?
tathā trikaṃ vivṛttaṃ ca valitaṃ nāma tadbhavet / (92.1) Par.?
vartitāghūrṇitaḥ savyo hasto vāmaśca dolitaḥ // (92.2) Par.?
svastikāpasṛtaḥ pādaḥ karaṇaṃ ghūrṇitaṃ tu tat / (93.1) Par.?
karihasto bhavedvāmo dakṣiṇaśca vivartitaḥ // (93.2) Par.?
bahuśaḥ kuṭṭitaḥ pādo jñeyaṃ tallalitaṃ budhaiḥ / (94.1) Par.?
ūrdhvajānuṃ vidhāyātha tasyopari latāṃ nyaset // (94.2) Par.?
daṇḍapakṣaṃ tatproktaṃ karaṇaṃ nṛtyavedibhiḥ / (95.1) Par.?
bhujaṅgatrāsitaṃ kṛtvā yatrobhāvapi recitau // (95.2) Par.?
vāmapārśvasthitau hastau bhujaṅgatrastarecitam / (96.1) Par.?
trikaṃ suvalitaṃ kṛtvā latārecitakau karau // (96.2) Par.?
nūpuraśca tathā pādaḥ karaṇe nūpure nyaset / (97.1) Par.?
recitau hastapādau ca kaṭī grīvā ca recitā // (97.2) Par.?
vaiśākhasthānakenaitad bhaved vaiśākharecitam / (98.1) Par.?
ākṣiptaḥ svastikaḥ pādaḥ karau codveṣṭitau tathā // (98.2) Par.?
trikasya valanāccaiva jñeyaṃ bhramarakaṃ tu tat / (99.1) Par.?
añcitaḥ syātkaro vāmaḥ savyaścatura eva tu // (99.2) Par.?
dakṣiṇaḥ kuṭṭitaḥ pādaścaturaṃ tatprakīrtitam / (100.1) Par.?
bhujaṅgatrāsitaḥ pādo dakṣiṇo recitaḥ karaḥ // (100.2) Par.?
latākhyaśca karo vāmo bhujaṅgāñcitakaṃ bhavet / (101.1) Par.?
vikṣiptaṃ hastapādaṃ tu samantādyatra daṇḍavat // (101.2) Par.?
recyate taddhi karaṇaṃ jñeyaṃ daṇḍakarecitam / (102.1) Par.?
vṛścikaṃ caraṇaṃ kṛtvā dvāvapyatha nikuṭṭitau // (102.2) Par.?
vidhātavyau karau tattu jñeyaṃ vṛścikakuṭṭitam / (103.1) Par.?
sūciṃ kṛtvāpaviddhaṃ ca dakṣiṇaṃ caraṇaṃ nyaset // (103.2) Par.?
recitā ca kaṭiryatra kaṭibhrāntaṃ taducyate / (104.1) Par.?
añcitaḥ pṛṣṭhataḥ pādaḥ kuñcitordhvatalāṅguliḥ // (104.2) Par.?
latākhyaśca karo vāmas tal latāvṛścikaṃ bhavet / (105.1) Par.?
alapadmaḥ kaṭīdeśe chinnā paryāyaśaḥ kaṭī // (105.2) Par.?
vaiśākhasthānakeneha tacchinnaṃ karaṇaṃ bhavet / (106.1) Par.?
vṛścikaṃ caraṇaṃ kṛtvā svastikau ca karāvubhau // (106.2) Par.?
recitau viprakīrṇau ca karau vṛścikarecitam / (107.1) Par.?
bāhuśīrṣāñcitau hastau pādaḥ pṛṣṭhāñcitastathā // (107.2) Par.?
dūrasaṃnatapṛṣṭhaṃ ca vṛścikaṃ tatprakīrtitam / (108.1) Par.?
ālīḍhaṃ sthānakaṃ yatra karau vakṣasi recitau // (108.2) Par.?
ūrdhvādho viprakīrṇau ca vyaṃsitaṃ karaṇaṃ tu tat / (109.1) Par.?
hastau tu svastikau pārśve tathā pādo nikuṭṭitaḥ // (109.2) Par.?
yatra tatkaraṇaṃ jñeyaṃ budhaiḥ pārśvanikuṭṭitam / (110.1) Par.?
vṛścikaṃ caraṇaṃ kṛtvā pādasyāṅguṣṭhakena tu // (110.2) Par.?
lalāṭe tilakaṃ kuryāllalāṭatilakaṃ tu tat / (111.1) Par.?
pṛṣṭhataḥ kuñcitaṃ kṛtvā vyatikrāntakramaṃ tataḥ // (111.2) Par.?
ākṣiptau ca karau kāryau krāntake karaṇe dvijāḥ / (112.1) Par.?
ādyaḥ pādo nataḥ kāryaḥ savyahastaśca kuñcitaḥ // (112.2) Par.?
uttāno vāmapārśvasthastatkuñcitamudāhṛtam / (113.1) Par.?
pralambitābhyāṃ bāhubhyāṃ yadgātreṇānatena ca // (113.2) Par.?
abhyantarāpaviddhaḥ syāttajjñeyaṃ cakramaṇḍalam / (114.1) Par.?
svastikāpasṛtau pādāvapaviddhakramau yadā // (114.2) Par.?
uromaṇḍalakau hastāvuromaṇḍalikastu tat / (115.1) Par.?
ākṣiptaṃ hastapādaṃ ca kriyate yatra vegataḥ // (115.2) Par.?
ākṣiptaṃ nāma karaṇaṃ vijñeyaṃ tatdvijottamāḥ / (116.1) Par.?
ūrdhvāṅgulitalaḥ pādaḥ pārśvenordhvaṃ prasāritaḥ // (116.2) Par.?
prakuryādañcitatalau hastau talavilāsite / (117.1) Par.?
pṛṣṭhataḥ prasṛtaḥ pādo dvau tālāvardhameva ca // (117.2) Par.?
tasyaiva cānugo hastaḥ puratastvargalaṃ tu tat / (118.1) Par.?
vikṣiptaṃ hastapādaṃ ca pṛṣṭhataḥ pārśvato 'pi vā // (118.2) Par.?
ekamārgagataṃ yatra tadvikṣiptamudāhṛtam / (119.1) Par.?
āvarta
prasārya kuñcitaṃ pādaṃ punarāvartayet drutam // (119.2) Par.?
prayogavaśagau hastau tadāvartamudāhṛtam / (120.1) Par.?
kuñcitaṃ pādamutkṣipya pārśvātpārśvaṃ tu ḍolayet // (120.2) Par.?
prayogavaśagau hastau ḍolāpādaṃ taducyate / (121.1) Par.?
ākṣiptaṃ hastapādaṃ ca trikaṃ caiva vivartayet // (121.2) Par.?
recitau ca tathā hastau vivṛtte karaṇe dvijāḥ / (122.1) Par.?
sūcīviddhaṃ vidhāyātha trikaṃ tu vinivartayet // (122.2) Par.?
karau ca recitau kāryau vinivṛtte dvijottamāḥ / (123.1) Par.?
pārśvakrāntakramaṃ kṛtvā purastādatha pātayet // (123.2) Par.?
prayogavaśagau hastau pārśvakrāntaṃ taducyate / (124.1) Par.?
pṛṣṭhataḥ kuñcitaḥ pādo vakṣaścaiva samunnatam // (124.2) Par.?
tilake ca karaḥ sthāpyas tannistambhitamucyate / (125.1) Par.?
pṛṣṭhato valitaṃ pādaṃ śiroghṛṣṭaṃ prasārayet // (125.2) Par.?
sarvato maṇḍalāviddhaṃ vidyudbhrāntaṃ taducyate / (126.1) Par.?
atikrāntakramaṃ kṛtvā purastāt samprasārayet // (126.2) Par.?
prayogavaśagau hastāvatikrānte prakīrtitau / (127.1) Par.?
ākṣiptaṃ hastapādaṃ ca trikaṃ caiva vivartitam // (127.2) Par.?
dvitīyo recito hasto vivartitakameva tat / (128.1) Par.?
karṇe 'ñcitaḥ karo vāmo latāhastaśca dakṣiṇaḥ // (128.2) Par.?
dolāpādastathā caiva gajakrīḍitakaṃ bhavet / (129.1) Par.?
drutamutkṣipya caraṇaṃ purastādatha pātayet // (129.2) Par.?
talasaṃsphoṭitau hastau talasaṃsphoṭite matau / (130.1) Par.?
pṛṣṭhaprasāritaḥ pādaḥ latārecitakau karau // (130.2) Par.?
samunnataṃ śiraścaiva garuḍaplutakaṃ bhavet / (131.1) Par.?
sūcīpādo nataṃ pārśvameko vakṣaḥsthitaḥ karaḥ // (131.2) Par.?
dvitīyaścāñcito gaṇḍe gaṇḍasūcī taducyate / (132.1) Par.?
ūrdhvāpaveṣṭitau hastau sūcīpādo vivartitaḥ // (132.2) Par.?
parivṛttatrikaṃ caiva parivṛttaṃ taducyate / (133.1) Par.?
ekaḥ samasthitaḥ pāda ūrupṛṣṭhe sthito 'paraḥ // (133.2) Par.?
muṣṭihastaśca vakṣaḥsthaḥ pārśvajānu taducyate / (134.1) Par.?
pṛṣṭhaprasāritaḥ pādaḥ kiṃcidañcito jānukaḥ // (134.2) Par.?
yatra prasāritau bāhū tatsyāt gṛdhrāvalīnakam / (135.1) Par.?
utplutya caraṇau kāryāvagrataḥ svastikasthitau // (135.2) Par.?
saṃnatau ca tathā hastau saṃnataṃ tadudāhṛtam / (136.1) Par.?
kuñcitaṃ pādamutkṣipya kuryādagrasthitaṃ bhuvi // (136.2) Par.?
prayogavaśagau hastau sā sūcī parikīrtitā / (137.1) Par.?
alapadmaḥ śirohastaḥ sūcīpādaśca dakṣiṇaḥ // (137.2) Par.?
yatra tatkaraṇaṃ jñeyam ardhasūcīti nāmataḥ / (138.1) Par.?
pādasūcyā yadā pādo dvitīyastu pravidhyate // (138.2) Par.?
kaṭivakṣaḥsthitau hastau sūcīviddhaṃ taducyate / (139.1) Par.?
kṛtvoruvalitaṃ pādamapakrāntakramaṃ nyaset // (139.2) Par.?
prayogavaśagau hastāvapakrāntaṃ taducyate / (140.1) Par.?
vṛścikaṃ caraṇaṃ kṛtvā recitau ca tathā karau // (140.2) Par.?
tathā trikaṃ vivṛttaṃ ca mayūralalitaṃ bhavet / (141.1) Par.?
añcitāpasṛtau pādau śiraśca parivāhitam // (141.2) Par.?
recitau ca tathā hastau tatsarpitamudāhṛtam / (142.1) Par.?
nūpuraṃ caraṇaṃ kṛtvā daṇḍapādaṃ prasārayet // (142.2) Par.?
kṣiprāviddhakaraṃ caiva daṇḍapādaṃ taducyate / (143.1) Par.?
atikrāntakramaṃ kṛtvā samutplutya nipātayet // (143.2) Par.?
jaṅghāñcitopari kṣiptā tadvidyāddhariṇaplutam / (144.1) Par.?
ḍolāpādakramaṃ kṛtvā samutplutya nipātayet // (144.2) Par.?
parivṛttatrikaṃ caiva tatpreṅkholitamucyate / (145.1) Par.?
bhujāvūrdhvaviniṣkrāntau hastau cābhimukhāṅgulī // (145.2) Par.?
baddhā cārī tathā caiva nitambe karaṇe bhavet / (146.1) Par.?
dolāpādakramaṃ kṛtvā hastau tadanugāvubhau // (146.2) Par.?
recitau ghūrṇitau vāpi skhalitaṃ karaṇaṃ bhavet / (147.1) Par.?
eko vakṣaḥsthito hastaḥ prodveṣṭitatalo 'paraḥ // (147.2) Par.?
añcitaścaraṇaścaiva prayojyaḥ karihastake / (148.1) Par.?
ekastu recito hasto latākhyastu tathā paraḥ // (148.2) Par.?
prasarpitatalau pādau prasarpitakameva tat / (149.1) Par.?
alātaṃ ca puraḥkṛtvā dvitīyaṃ ca drutakramam // (149.2) Par.?
hastau pādānugau cāpi siṃhavikrīḍite smṛtau / (150.1) Par.?
pṛṣṭhaprasarpitaḥ pādastathā hastau nikuñcitau // (150.2) Par.?
punastathaiva kartavyau siṃhākarṣitake dvijāḥ / (151.1) Par.?
ākṣiptahastamākṣiptadehamākṣiptapādakam // (151.2) Par.?
udvṛttagātram ityetadudvṛttaṃ karaṇaṃ smṛtam / (152.1) Par.?
ākṣiptacaraṇaścaiko hastau tasyaiva cānugau // (152.2) Par.?
ānataṃ ca tathā gātraṃ tathopasṛtakaṃ bhavet / (153.1) Par.?
dolāpādakramaṃ kṛtvā talasaṃghaṭṭitau karau // (153.2) Par.?
recayecca karaṃ vāmaṃ talasaṃghaṭṭite sadā / (154.1) Par.?
eko vakṣaḥsthito hasto dvitīyaśca pralambitaḥ // (154.2) Par.?
talāgrasaṃsthitaḥ pādo janite karaṇe bhavet / (155.1) Par.?
janitaṃ karaṇaṃ kṛtvā hastau cābhimukhāṅgulī // (155.2) Par.?
śanairnipatitau caiva jñeyaṃ tad avahitthakam / (156.1) Par.?
karau vakṣaḥsthitau kāryāvuro nirbhugnameva ca // (156.2) Par.?
maṇḍalasthānakaṃ caiva niveśaṃ karaṇaṃ tu tat / (157.1) Par.?
talasañcarapādābhyāmutplutya patanaṃ bhavet // (157.2) Par.?
saṃnataṃ valitaṃ gātram elakākrīḍitaṃ tu tat / (158.1) Par.?
karamāvṛttakaraṇamūrupṛṣṭhe 'ñcitaṃ nyaset // (158.2) Par.?
jaṅghāñcitā tathodvṛttā hyūrūdvṛttaṃ tu tadbhavet / (159.1) Par.?
karau pralambitau kāryau śiraśca parivāhitam // (159.2) Par.?
pādau ca valitāviddhau madaskhalitake dvijāḥ / (160.1) Par.?
puraḥ prasāritaḥ pādaḥ kuñcito gaganonmukhaḥ // (160.2) Par.?
karau ca recitau yatra viṣṇukrāntaṃ taducyate / (161.1) Par.?
karamāvartitaṃ kṛtvā hyūrupṛṣṭhe nikuñcayet // (161.2) Par.?
ūruścaiva tathāviddhaḥ saṃbhrāntaṃ karaṇaṃ tu tat / (162.1) Par.?
apaviddhaḥ karaḥ sūcyā pādaścaiva nikuṭṭitaḥ // (162.2) Par.?
vakṣaḥsthaśca karo vāmo viṣkambhe karaṇe bhavet / (163.1) Par.?
pādāvudghaṭṭitau kāryau talasaṃghaṭṭitau karau // (163.2) Par.?
nataṃ ca pārśvaṃ kartavyaṃ budhairudghaṭṭite sadā / (164.1) Par.?
prayujyālātakaṃ pūrvaṃ hastau cāpi hi recayet // (164.2) Par.?
kuñcitāvañcitau caiva vṛṣabhakrīḍite sadā / (165.1) Par.?
recitāvañcitau hastau lolitaṃ vartitaṃ śiraḥ // (165.2) Par.?
ubhayoḥ pārśvayoryatra tallolitamudāhṛtam / (166.1) Par.?
svastikāpasṛtau pādau śiraśca parivāhitam // (166.2) Par.?
recitau ca tathā hastau syātāṃ nāgāpasarpite / (167.1) Par.?
niṣaṇṇāṅgastu caraṇaṃ prasārya talasaṃcaram // (167.2) Par.?
udvāhitamuraḥ kṛtvā śakaṭāsyaṃ prayojayet / (168.1) Par.?
ūrdhvāṅgulitalau pādau tripatākāvadhomukhau // (168.2) Par.?
End of the karaṇas
hastau śiraḥ saṃnataṃ ca gaṅgāvataraṇaṃ tviti / (169.1) Par.?
yāni sthānāni yāścāryo vyāyāme kathitāni tu // (169.2) Par.?
pādapracārastveṣāṃ tu karaṇānāmayaṃ bhavet / (170.1) Par.?
ye cāpi nṛttahastāstu gaditā nṛttakarmaṇi // (170.2) Par.?
teṣāṃ samāsato yogaḥ karaṇeṣu vibhāvyate / (171.1) Par.?
prāyeṇa karaṇe kāryo vāmo vakṣaḥsthitaḥ karaḥ // (171.2) Par.?
caraṇaścānugaścāpi dakṣiṇastu bhavetkaraḥ / (172.1) Par.?
cāryaścaiva tu yāḥ proktā nṛttahastāstathaiva ca // (172.2) Par.?
sā mātṛketi vijñeyā tadbhedātkaraṇāni tu / (173.1) Par.?
aṣṭottaraśataṃ hyetatkaraṇānāṃ mayoditam // (173.2) Par.?
ataḥ paraṃ pravakṣyāmi hyaṅgahāravikalpanam / (174.1) Par.?
prasāryotkṣipya ca karau samapādaṃ prayojayet // (174.2) Par.?
vyaṃsitāpasṛtaṃ savyaṃ hastamūrdhvaṃ prasārayet / (175.1) Par.?
pratyālīḍhaṃ tataḥ kuryāt tathaiva ca nikuṭṭakam // (175.2) Par.?
ūrūdvṛttaṃ tataḥ kuryādākṣiptaṃ svastikaṃ tataḥ / (176.1) Par.?
nitambaṃ kari hastaṃ ca kaṭicchinnaṃ ca yogataḥ // (176.2) Par.?
sthirahasto bhavedeṣa tvaṅgahāro harapriyaḥ / (177.1) Par.?
talapuṣpāpaviddhe dve vartitaṃ sanikuṭṭikam // (177.2) Par.?
ūrūdvṛttaṃ tathākṣiptamuromaṇḍalameva ca / (178.1) Par.?
nitambaṃ karihastaṃ ca kaṭicchinnaṃ tathaiva ca // (178.2) Par.?
eṣa paryastako nāma hyaṅgahāro harodbhavaḥ / (179.1) Par.?
alapallavasūcīṃ ca kṛtvā vikṣiptameva ca // (179.2) Par.?
āvartitaṃ tataḥ kuryāttathaiva ca nikuṭṭakam / (180.1) Par.?
ūrūdvṛttaṃ tathākṣiptamuromaṇḍalameva ca // (180.2) Par.?
karihastaṃ kaṭicchinnaṃ sūcīviddho bhavedayam / (181.1) Par.?
apaviddhaṃ tu karaṇaṃ sūcīviddhaṃ tathaiva ca // (181.2) Par.?
udveṣṭitena hastena trikaṃ tu parivartayet / (182.1) Par.?
uromaṇḍalakau hastau kaṭicchinnaṃ tathaiva ca // (182.2) Par.?
apaviddho 'ṅgahārāśca vijñeyo 'yaṃ prayoktṛbhiḥ / (183.1) Par.?
karaṇaṃ nūpuraṃ kṛtvā vikṣiptālātake punaḥ // (183.2) Par.?
punarākṣiptakaṃ kuryāduromaṇḍalakaṃ tathā / (184.1) Par.?
nitambaṃ karihastaṃ ca kaṭicchinnaṃ tathaiva ca // (184.2) Par.?
ākṣiptakaḥ sa vijñeyo hyaṅgahāraḥ prayoktṛbhiḥ / (185.1) Par.?
udveṣṭitāpaviddhastu karaḥ pādo nikuṭṭitaḥ // (185.2) Par.?
punastainaiva yogena vāmapārśve bhavedatha / (186.1) Par.?
uromaṇḍalakau hastau nitambaṃ karihastakam // (186.2) Par.?
kartavyaṃ sakaṭicchinnaṃ nṛtye tūddhaṭṭite sadā / (187.1) Par.?
paryāyodveṣṭitau hastau pādau caiva nikuṭṭitau // (187.2) Par.?
kuñcitāvañcitaua caiva hyūrūdvṛttaṃ tathaiva ca / (188.1) Par.?
caturaśraṃ karaṃ kṛtvā pādena ca nikuṭṭakam // (188.2) Par.?
bhujaṅgatrāsitaṃ caiva karaṃ codviṣṭitaṃ punaḥ / (189.1) Par.?
paricchinnaṃ ca kartavyaṃ trikaṃ bhramarakeṇa tu // (189.2) Par.?
karihastaṃ kaṭicchinnaṃ viṣkambhe parikīrtitam / (190.1) Par.?
daṇḍapādaṃ karaṃ caiva vikṣipyākṣipya caiva hi // (190.2) Par.?
vyaṃsitaṃ vāmahastaṃ ca saha pādena sarpayet / (191.1) Par.?
nikuṭṭakadvayaṃ kāryamākṣiptaṃ maṇḍalorasi // (191.2) Par.?
karihastaṃ kaṭicchinnaṃ kartavyamaparājite / (192.1) Par.?
kuṭṭitaṃ karaṇaṃ kṛtvā bhujaṅgatrāsitaṃ tathā // (192.2) Par.?
recitena tu hastena patākaṃ hastamādiśet / (193.1) Par.?
ākṣiptakaṃ prayuñjīta hyuromaṇḍalakaṃ tathā // (193.2) Par.?
latākhyaṃ sakaṭakacchinnaṃ viṣkambhāpasṛte bhavet / (194.1) Par.?
trikaṃ suvalitaṃ kṛtvā nūpuraṃ karaṇaṃ tathā // (194.2) Par.?
bhujaṅgatrāsitaṃ savyaṃ tathā vaiśākharecitam / (195.1) Par.?
ākṣiptakaṃ tataḥ kṛtvā paricchinnaṃ tathaiva ca // (195.2) Par.?
bāhyabhramarakaṃ kuryāduromaṇḍalameva ca / (196.1) Par.?
nitambaṃ karihastaṃ ca kaṭicchinnaṃ tathaiva ca // (196.2) Par.?
mattākrīḍo bhavedeṣa hyaṅgahāro harapriyaḥ / (197.1) Par.?
recitaṃ hastapādaṃ ca kṛtvā vṛścikameva ca // (197.2) Par.?
punastenaiva yogena vṛścikaṃ samprayojayet / (198.1) Par.?
nikuṭṭakaṃ tathā caiva savyāsavyakṛtaṃ kramāt // (198.2) Par.?
latākhyaḥ sakaṭicchedo bhavetsvastikarecite / (199.1) Par.?
pārśve tu svastikaṃ baddhvā kāryaṃ tvatha nikuṭṭakam // (199.2) Par.?
dvitīyasya ca pārśvasya vidhiḥ syādyameva hi / (200.1) Par.?
tataśca karamāvartya hyūrūpṛṣṭhe nipātayet // (200.2) Par.?
ūrūdvṛttaṃ tataḥ kuryādākṣiptaṃ punareva hi / (201.1) Par.?
nitambaṃ karihastaṃ ca kaṭicchinnaṃ tathaiva ca // (201.2) Par.?
pārśvasvastika ityeṣa hyaṅgahāraḥ prakīrtitaḥ / (202.1) Par.?
vṛścikaṃ karaṇaṃ kṛtvā latākhyaṃ hastameva ca // (202.2) Par.?
tameva ca karaṃ bhūyo nāsāgre sannikuñcayet / (203.1) Par.?
tamevodveṣṭitaṃ kṛtvā nitambaṃ parivartayet // (203.2) Par.?
karihastaṃ kaṭicchinnaṃ vṛścikāpasṛte bhavet / (204.1) Par.?
kṛtvā nūpurapādaṃ tu tathākṣiptakameva ca // (204.2) Par.?
paricchinnaṃ ca kartavyaṃ sūcīpādaṃ tathaiva ca / (205.1) Par.?
nitambaṃ karihastaṃ cāpyuromaṇḍalakaṃ tathā // (205.2) Par.?
kaṭīcchinnaṃ tataścaiva bhramaraḥ sa tu saṃjñitaḥ / (206.1) Par.?
matallikaraṇaṃ kṛtvā karamāvartya dakṣiṇam // (206.2) Par.?
kapolasya pradeśe tu kāryaṃ samyaṅnikuñcitam / (207.1) Par.?
apaviddhaṃ drutaṃ caiva talasaṃsphoṭasaṃyutam // (207.2) Par.?
karihastaṃ kaṭicchinnaṃ mattaskhalitake bhavet / (208.1) Par.?
dolaiḥ karaiḥ pracalitaiḥ svastikāpasṛtaiḥ padaiḥ // (208.2) Par.?
añcitairvalitairhastaistalasaṅghaṭṭitaistathā / (209.1) Par.?
nikuṭṭitaṃ ca kartavyamūrūdvṛtaṃ tathaiva ca // (209.2) Par.?
karihastaṃ kaṭicchinnaṃ madādvilasite bhavet / (210.1) Par.?
maṇḍalaṃ sthānakaṃ kṛtvā tathā hastau ca recitau // (210.2) Par.?
udghaṭṭitena pādena mattallikaraṇaṃ bhavet / (211.1) Par.?
ākṣiptaṃ karaṇaṃ caiva hyuromaṇḍalameva ca // (211.2) Par.?
kaṭicchinnaṃ tathā caiva bhavettu gatimaṇḍale / (212.1) Par.?
samapādaṃ prayujyātha paricchinnaṃ tvanantaram // (212.2) Par.?
āviddhena tu pādena bāhyabhramarakaṃ tathā / (213.1) Par.?
vāmasūcyā tvatikrāntaṃ bhujaṅgatrāsitaṃ tathā // (213.2) Par.?
karihastaṃ kaṭicchinnaṃ paricchinne vidhīyate / (214.1) Par.?
śirasastūpari sthāpyau svastiakau vicyutau karau // (214.2) Par.?
tataḥ savyaṃ karaṃ cāpi gātramānamya recayet / (215.1) Par.?
punarutthāpayettatra gātramunnamya recitam // (215.2) Par.?
latākhyau ca karau kṛtvā vṛścikaṃ samprayojayet / (216.1) Par.?
recitaṃ karihastaṃ ca bhujaṅgatrāsitaṃ tathā // (216.2) Par.?
ākṣiptakaṃ prayuñjīta svastikaṃ pādameva ca / (217.1) Par.?
parāṅgmukhavidhirbhūya evameva bhavediha // (217.2) Par.?
karihastaṃ kaṭicchinnaṃ parivṛttakarecitee / (218.1) Par.?
recitau saha gātreṇa hyapaviddhau karau yadā // (218.2) Par.?
punastenaiva deśena gātramunnamya recayet / (219.1) Par.?
kuryānnūpurapādaṃ ca bhujaṅgatrāsitaṃ tathā // (219.2) Par.?
recitaṃ maṇḍalaṃ caiva bāhuśīrṣe nikuñcayet / (220.1) Par.?
ūrūdvṛttaṃ tathākṣiptamuromaṇḍalameva ca // (220.2) Par.?
karihastaṃ kaṭicchinnaṃ kuryādvaiśākharecite / (221.1) Par.?
ādyaṃ tu janitaṃ kṛtvā pādamekaṃ prasārayet // (221.2) Par.?
tathaivālātakaṃ kuryāt trikaṃ tu parivartayet / (222.1) Par.?
añcitaṃ vāmahastaṃ ca gaṇḍadeśe nikuṭṭayet // (222.2) Par.?
kaṭicchinnaṃ tathā caiva parāvṛtte prayojayet / (223.1) Par.?
svastikaṃ karaṇaṃ kṛtvā vyaṃsitau ca karau punaḥ // (223.2) Par.?
alātakaṃ prayuñjīta hyūrdhvajānu nikuñcitam / (224.1) Par.?
ardhasūcī ca vikṣiptamudvṛttākṣiptake tathā // (224.2) Par.?
karihastaṃ kaṭicchinnamaṅgahāre hyalātake / (225.1) Par.?
nikuṭya vakṣasi karāvūrdhvajānu prayojayet // (225.2) Par.?
ākṣiptasvastikaṃ kṛtvā trikaṃ tu parivartayet / (226.1) Par.?
uromaṇḍalakau hastau nitambaṃ karihastakam // (226.2) Par.?
kaṭicchinnaṃ tathā caiva pārśvacchede vidhīyate / (227.1) Par.?
sūcīvāmapadaṃ dadhyādvidyudbhrāntaṃ ca dakṣiṇam // (227.2) Par.?
dakṣiṇena punaḥ sūcī vidyudbhrāntaṃ ca vāmataḥ / (228.1) Par.?
paricchinnaṃ tathā caiva hyatikrāntaṃ ca vāmakam // (228.2) Par.?
latākhyaṃ sakaṭicchinnaṃ vidyudbhrāntaśca sa smṛtaḥ / (229.1) Par.?
kṛtvā nūpurapādaṃ tu savyavāmau pralambitau // (229.2) Par.?
karau pārśve tatastābhyāṃ vikṣiptaṃ samprayojayet / (230.1) Par.?
tābhyāṃ sūcī tathā caiva trikaṃ tu parivartayet // (230.2) Par.?
latākhyaṃ sakaṭicchinnaṃ kurtādudvṛttake sadā / (231.1) Par.?
ālīḍhavyaṃsitau hastau bāhuśīrṣe nikuṭṭayet // (231.2) Par.?
nūpuraścaraṇo vāmastathālātaśca dakṣiṇaḥ / (232.1) Par.?
tenaivākṣiptakaṃ kuryāduromaṇḍalakau karau // (232.2) Par.?
karihastaṃ kaṭicchinnamālīḍhe samprayojayet / (233.1) Par.?
hastaṃ tu recitaṃ kṛtvā pārśvamānasya recayet // (233.2) Par.?
punastenaiva yogena gātramānasya recayet / (234.1) Par.?
recitaṃ karaṇaṃ kāryamuromaṇḍalameva ca // (234.2) Par.?
kaṭicchinnaṃ tu kartavyamaṅgahāre tu recite / (235.1) Par.?
nūpuraṃ caraṇaṃ kṛtvā trikaṃ tu parivartayet // (235.2) Par.?
vyaṃsitena tu hastena trikameva vivartayet / (236.1) Par.?
vāmaṃ cālātakaṃ kṛtvā sūcīmatraiva yojayet // (236.2) Par.?
karihastaṃ kaṭicchinnaṃ kuryādācchurite sadā / (237.1) Par.?
recitau svastikau pādau recitau svastikau karau // (237.2) Par.?
kṛtvā viśleṣamevaṃ tu tenaiva vidhinā punaḥ / (238.1) Par.?
punarutkṣepaṇaṃ caiva recitaireva kārayet // (238.2) Par.?
udvṛttākṣiptake caiva hyuromaṇḍalameva ca / (239.1) Par.?
nitambaṃ karihastaṃ ca kaṭicchinnaṃ tathaiva ca // (239.2) Par.?
ākṣiptarecito hyeṣa karaṇānāṃ vidhiḥ smṛtaḥ / (240.1) Par.?
vikṣipta karaṇaṃ kṛtvā hastapādaṃ mukhāgamam // (240.2) Par.?
vāmasūcisahakṛtaṃ vikṣipedvāmakaṃ karam / (241.1) Par.?
vakṣaḥsthāne bhavetsavyo valitaṃ trikameva ca // (241.2) Par.?
nūpurākṣiptake caiva hyardhasvastikameva ca / (242.1) Par.?
nitambaṃ karihastaṃ ca hyuromaṇḍalakaṃ tathā // (242.2) Par.?
kaṭicchinnaṃ ca kartavyaṃ sambhrānte nṛttayoktṛbhiḥ / (243.1) Par.?
apakrāntakramaṃ kṛtvā vyaṃsitaṃ hastameva ca // (243.2) Par.?
kuryādudveṣṭitaṃ caiva hyardhasūcīṃ tathaiva ca / (244.1) Par.?
vikṣiptaṃ sakaṭicchinnamudvṛttākṣiptake tathā // (244.2) Par.?
karihastaṃ kaṭicchinnaṃ kartavyamapasarpite / (245.1) Par.?
kṛtvā nūpurapādaṃ ca drutamākṣipya ca kramam // (245.2) Par.?
pādasya cānugau hastau trikaṃ ca parivartayet / (246.1) Par.?
nikuṭya karapādaṃ cāpyuromaṇḍalakaṃ punaḥ // (246.2) Par.?
karihastaṃ kaṭicchinnaṃ kāryamardhanikuṭṭake / (247.1) Par.?
dvātriṃśadete samproktā hyaṅgahārā dvijottamāḥ // (247.2) Par.?
caturo recakāṃścāpi gadato me nibodhata / (248.1) Par.?
pādarecaka ekaḥ syāt dvitīyaḥ kaṭirecakaḥ // (248.2) Par.?
kararecakastṛtīyastu caturthaḥ kaṇṭharecakaḥ / (249.1) Par.?
recakairaṅgahāraiśca nṛtyantaṃ vīkṣya śaṅkaram // (249.2) Par.?
sukumāraprayogeṇa nṛtyantīṃ caiva pārvatīm / (250.1) Par.?
mṛdañgabherīpaṭahairbhāṇḍaḍiṇḍimagomukhaiḥ // (250.2) Par.?
paṇavairdaduraiścaiva sarvātodyaiḥ pravāditaiḥ / (251.1) Par.?
dakṣayajñe vinihate sandhyākāle maheśvaraḥ // (251.2) Par.?
nānāṅgahāraiḥ prānṛtyallayatālavaśānugaiaḥ / (252.1) Par.?
piṇḍibandhāṃstato dṛṣṭvā nandibhadramukhā gaṇāḥ // (252.2) Par.?
cakruste nāma piṇḍīnāṃ bandhamāsāṃ salakṣaṇam / (253.1) Par.?
īśvarasyeśvarī pinḍī nandinaścāpi paṭṭasī // (253.2) Par.?
caṇḍikāyā bhavetpiṇḍī tathā vai siṃhavāhinī / (254.1) Par.?
tārkṣyapiṇḍī bhavedviṣṇoḥ padmapiṇḍī svayaṃbhuvaḥ // (254.2) Par.?
śakrasyairāvatī piṇḍī jhaṣapiṇḍī tu mānmathī / (255.1) Par.?
śikhipiṇḍī kumārasya rūpapiṇḍī bhavecchriyaḥ // (255.2) Par.?
dhārāpiṇḍī ca jāhnavyāḥ pāśapiṇḍī yamasya ca / (256.1) Par.?
vāruṇī ca nadīpiṇḍī yākṣī syāddhanadasya tu // (256.2) Par.?
halapiṇḍī balasyāpi sarpapiṇḍī tu bhoginām / (257.1) Par.?
gāṇeśvarī mahāpiṇḍī dakṣayajñavimardinī // (257.2) Par.?
triśūlākṛtisaṃsthānā raudrī syādandhakadviṣaḥ / (258.1) Par.?
evamanyāsvapi tathā devatāsu yathākramam // (258.2) Par.?
dhvajabhūtāḥ prayoktavyāḥ piṇḍībandhāḥ sucihnitāḥ / (259.1) Par.?
recakā aṅgahārāśca piṇḍībandhātasthaiva ca // (259.2) Par.?
sṛṣṭvā bhagavatā dattāstaṇḍave munaye tadā / (260.1) Par.?
tenāpi hi tataḥ samyaggānabhāṇḍasamanvitaḥ // (260.2) Par.?
nṛttaprayogaḥ sṛṣṭo yaḥ sa tāṇḍava iti smṛtaḥ / (261.1) Par.?
ṛṣaya ūcuḥ / (261.2) Par.?
yadā prāptyarthamarthānāṃ tajjñairabhinayaḥ kṛtaḥ // (261.3) Par.?
kasmānṛttaṃ kṛtaṃ hyetatkaṃ svabhāvamapekṣate / (262.1) Par.?
na gītakārthasambaddhaṃ na cāpyarthasya bhāvakam // (262.2) Par.?
kasmānnṛttaṃ kṛtaṃ hyetadgīteṣvāsāriteṣu ca / (263.1) Par.?
bharataḥ / (263.2) Par.?
atrocyate na khalvarthaṃ kañcinnṛttamapekṣate // (263.3) Par.?
kiṃ tu śobhāṃ prajanayediti nṛttaṃ pravartitam / (264.1) Par.?
prāyeṇa sarvalokasya nṛttamiṣṭaṃ svabhāvataḥ // (264.2) Par.?
maṅgalamiti kṛtvā ca nṛttametatprakīrtitam / (265.1) Par.?
vivāhaprasavāvāhapramodābhyuadayādiṣu // (265.2) Par.?
vinodakāraṇaṃ ceti nṛttametatpravartitam / (266.1) Par.?
ataścaiva pratikṣepādbhūtasaṅghaiḥ pravartitāḥ // (266.2) Par.?
ye gītakādau yujyante samyaṅnṛttavibhāgakāḥ / (267.1) Par.?
devena cāpi samproktastaṇḍustāṇḍavapūrvakam // (267.2) Par.?
gītaprayogamāśritya nṛttametatpravartyatām / (268.1) Par.?
prāyeṇa tāṇḍavavidhirdevastutyāśrayo bhavet // (268.2) Par.?
sukumāraprayogaśca śṛṅgārarasasambhavaḥ / (269.1) Par.?
tasya taṇḍuprayuktasya tāṇḍavasya vidhikriyām // (269.2) Par.?
vardhamānakamāsādya sampravakṣyami lakṣaṇam / (270.1) Par.?
kalānāṃ vṛddhimāsādya hyakṣarāṇāṃ ca vardhanāt // (270.2) Par.?
layasya vardhanāccāpi vardhamānakamucyate / (271.1) Par.?
kṛttvā kutapavinyāsaṃ yathāvaddvijasattamāḥ // (271.2) Par.?
āsāritaprayogastu tataḥ kāryaḥ prayoktṛbhiḥ / (272.1) Par.?
tatra tūpohanaṃ kṛttvā tantrīgānasamanvitam // (272.2) Par.?
kāryaḥ praveśo nartakyā bhāṇḍavādyasamanvitaḥ / (273.1) Par.?
viśuddhakaraṇāyāṃ tu jātyāṃ vādyaṃ prayojayet // (273.2) Par.?
gatyā vādyānusāriṇyā tasyāścārīṃ prayojayet / (274.1) Par.?
vaiśākhasthānakeneha sarvarecakacāriṇī // (274.2) Par.?
puṣpāñjalidharā bhūtvā praviśedraṅgamaṇḍapam / (275.1) Par.?
puṣpāñjaliṃ visṛjyātha raṅgapīṭhaṃ parītya ca // (275.2) Par.?
praṇamya devatābhyaśca tato 'bhinayamācaret / (276.1) Par.?
yatrābhineyaṃ gītaṃ syāttatra vādyaṃ na yojayet // (276.2) Par.?
aṅgahāraprayoge tu bhāṇḍavādyaṃ vidhīyate / (277.1) Par.?
samaṃ raktaṃ vibhaktaṃ ca sphuṭaṃ śuddhaprahārajam // (277.2) Par.?
nṛttāṅgagrāhi vādyajñairvādyaṃ yojyaṃ tu tāṇḍave / (278.1) Par.?
prayujya gītavādye tu niṣkrāmennartakī tataḥ // (278.2) Par.?
anenaiva vidhānena praviśantyaparāḥ pṛthak / (279.1) Par.?
anyāścānukrameṇātha piṇḍīṃ badhnanti yāḥ striyaḥ // (279.2) Par.?
tāvatparyastakaḥ kāryo yāvatpiṇḍī na badhyate / (280.1) Par.?
piṇḍīṃ baddhvā tataḥ sarvā niṣkrāmeyuḥ striyastu tāḥ // (280.2) Par.?
piṇḍībandheṣu vādyaṃ tu kartavyamiha vādakaiaḥ / (281.1) Par.?
paryastakapramāṇena citraughakaraṇānvitam // (281.2) Par.?
tatropavāhanaṃ bhūyaḥ kāryaṃ pūrvavadeva hi / (282.1) Par.?
tataścāsāritaṃ bhūyo gāyanaṃ tu prayojayet // (282.2) Par.?
pūrveṇaiva vidhānena praviśeccāpi nartakī / (283.1) Par.?
gītakārthaṃ tvabhinayed dvitīyāsāritasya tu // (283.2) Par.?
tadeva ca punarvastu nṛttenāpi pradarśayet / (284.1) Par.?
āsārite samāpte tu niṣkrāmennartakī tataḥ // (284.2) Par.?
pūrvavatpraviśantyanyāḥ prayogaḥ syātsa eva hi / (285.1) Par.?
evaṃ pade pade kāryo vidhirāsāritasya tu // (285.2) Par.?
bhāṇḍavādyakṛte caiva tathā gānakṛte 'pi ca / (286.1) Par.?
ekā tu prathamaṃ yojyā dve dvitīyaṃ tathaiva ca // (286.2) Par.?
tisro vastu tṛtīyaṃ tu catasrastu caturthakam / (287.1) Par.?
piṇḍīnāṃ vidhayaścaiva catvāraḥ samprakīrtitāḥ // (287.2) Par.?
piṇḍī śṛṅkhalikā caiva latābandho 'tha bhedyakaḥ / (288.1) Par.?
piṇḍībandhastu piṇḍatvādgulmaḥ śṛṅkhalikā bhavet // (288.2) Par.?
jālopanaddhā ca latā sanṛtto bhedyakaḥ smṛtaḥ / (289.1) Par.?
piṇḍībandhaḥ kaniṣṭhe tu śṛṅkhalā tu layāntare // (289.2) Par.?
madhyame ca latābandho jyeṣṭhe caivātha bhedyakaḥ / (290.1) Par.?
piṇḍīnāṃ vividhā yoniryantraṃ bhadrāsanaṃ tathā // (290.2) Par.?
śikṣāyogastathā caiva prayoktavyaḥ prayoktṛbhiḥ / (291.1) Par.?
evaṃ prayogaḥ kartavyo vardhamāne tapodhanāḥ // (291.2) Par.?
gītānāṃ chandakānāṃ ca bhūyo vakṣyāmyahaṃ vidhim / (292.1) Par.?
yāni vastunibaddhāni yāni cāṅgikṛtāni tu // (292.2) Par.?
gītāni teṣāṃ vakṣyāmi prayogaṃ nṛttavādyayoḥ / (293.1) Par.?
tatrāvataraṇaṃ kāryaṃ nartakyāḥ sārvabhāṇḍikam // (293.2) Par.?
kṣepapratikṣepakṛtaṃ bhāṇḍopohanasaṃskṛtam / (294.1) Par.?
prathamaṃ tvabhineyaṃ syadgītake sarvavastukam // (294.2) Par.?
tadeva ca punarvastu nṛtteenāpi pradarśeyat / (295.1) Par.?
yo vidhiḥ pūrvamuktastu nṛttābhinayavādite // (295.2) Par.?
āsāritavidhau sa syādgītānāṃ vastukeṣvapi / (296.1) Par.?
evaṃ vastunibandhānāṃ gītakānāṃ vidhiḥ smṛtaḥ // (296.2) Par.?
śṛṇutāṅganibaddhānāṃ gītānāmapi lakṣaṇam / (297.1) Par.?
ya eva vastukavidhirnṛttābhinayavādite // (297.2) Par.?
tamevāṅganibaddheṣu cchandakeṣvapi yojayet / (298.1) Par.?
vādyaṃ gurvakṣarakṛtaṃ tathālpākṣarameva ca // (298.2) Par.?
mukhe sopohane kuryādvarṇānāṃ viprakarṣataḥ / (299.1) Par.?
yadā gītivaśādaṅgaṃ bhūyo bhūyo nivartate // (299.2) Par.?
tatrādyamabhineyaṃ syāccheṣaṃ nṛttena yojayet / (300.1) Par.?
yadā gītivaśādaṅgaṃ bhūyo bhūyo nivartate // (300.2) Par.?
tripāṇilayasaṃyuktaṃ tatra vādyaṃ prayojayet / (301.1) Par.?
yathā layastathā vādyaṃ kartavyamiha vādakaiḥ // (301.2) Par.?
evameṣa vidhiḥ kāryo gīteṣvāsāriteṣvapi / (302.1) Par.?
devastutyāśrayaṃ hyetatsukumāraṃ nibodhata // (302.2) Par.?
strīpuṃsayostu saṃlāpo yastu kāmasamudbhavaḥ / (303.1) Par.?
tajjñeyaṃ sukumāraṃ hi śṛṅgārarasasambhavam // (303.2) Par.?
yasyāṃ yasyāmavasthāyāṃ nṛttaṃ yojyaṃ prayoktṛbhiḥ / (304.1) Par.?
tatsarvaṃṃ saṃpravakṣyāmi tacca me śṛṇuta dvijāḥ // (304.2) Par.?
aṅgavastunivṛttau tu tathā varṇanivṛttiṣu / (305.1) Par.?
tathā cābhudayasthāne nṛttaṃ tajjñaḥ prayojayet // (305.2) Par.?
yattu saṃdṛśyate kiñciddampatyormadanāśrayam / (306.1) Par.?
nṛttaṃ tatra prayoktavyaṃ praharṣārthaguṇodbhavam // (306.2) Par.?
yatra sannihite kānte ṛtukālādidarśanam / (307.1) Par.?
gītakārthābhisaṃbaddhaṃ nṛttaṃ tatrāpi ceṣyate // (307.2) Par.?
khaṇḍiatā vipralabdhā vā kalahāntaritāpi vā / (308.1) Par.?
yasminnaṅge tu yuvatirna nṛttaṃ tatra na yojayet // (308.2) Par.?
sakhīpravṛtte saṃlāpe tathā'sannihite priye / (309.1) Par.?
na hi nṛttaṃ prayoktavyaṃ yasyā na proṣitaḥ priyaḥ // (309.2) Par.?
yasminnaṅge prasādaṃ tu gṛhnīyānnāyikā kramāt / (310.1) Par.?
tataḥprabhṛti nṛttaṃ tu śeṣeṣvaṅgeṣu yojayet // (310.2) Par.?
devastutyāśrayakṛtaṃ yadaṅgaṃ tu bhavedatha / (311.1) Par.?
māheśvarairaṅgahārairuddhataistatprayojayet // (311.2) Par.?
yattu śṛṅgārasaṃbaddhaṃ gānaṃ strīpuruṣāśrayam / (312.1) Par.?
devīkṛtairaṅgahārairlalitaistatprayojayet // (312.2) Par.?
catuṣpadā narkuṭake khañjake parigītake / (313.1) Par.?
vidhānaṃ sampravakṣyāmi bhāṇḍavādyavidhiṃ prati // (313.2) Par.?
khañjanarkuṭasaṃyuktā bhasvedyā tu catuṣpadā / (314.1) Par.?
pādānte sannipāte tu tasyā bhāṇḍagraho bhavet // (314.2) Par.?
yā dhruvā chandasā yaktā samapādā samākṣarā / (315.1) Par.?
tasyāḥ pādāvasāne tu pradeśinyā graho bhavet // (315.2) Par.?
kṛtvaikaṃ parivartaṃ tu gānasyābhinayasya ca / (316.1) Par.?
punaḥ pādanivṛttiṃ tu bhāṇḍavādyena yojayet // (316.2) Par.?
aṅgavastunivṛtau tu varṇāntaranivṛttiṣu / (317.1) Par.?
tathopasthāpane caiva bhāṇḍavādyaṃ prayojayet // (317.2) Par.?
ye 'pi cāntaramārgāssyuḥ tantrivākkaraṇaiḥ kṛtāḥ / (318.1) Par.?
teṣu sūcī prayoktavyā bhāṇḍena saha tāṇḍave // (318.2) Par.?
maheśvarasya caritaṃ ya idaṃ samprayojayet / (319.1) Par.?
sarvapāpaviśuddhātmā śivalokaṃ sa gacchati // (319.2) Par.?
evameṣa vidhiḥ sṛṣṭastāṇḍavasya prayogataḥ / (320.1) Par.?
bhūyaḥ kiṃ kathyatāmanyannāṭyavedavidhiṃ prati // (320.2) Par.?
Duration=1.0496039390564 secs.