Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): nakṣatras

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14648
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nakṣatrayajñeṣu nakṣatradevatānām ṛcas tābhir yajeta / (1.1) Par.?
agnir mūrdhā hiraṇyagarbho maruto yan mṛḍā no rudra sutrāmāṇaṃ tava śriye namo astu sarpebhya āhaṃ pitṝn sadā sugo ye te aryamaṃs tat savitur ya ime dyāvāpṛthivī vāyur agregā indrāgnī rocanā mitro janān indraḥ sutrāmā yaṃ te devī śaṃ no devīr viśve devā brahma jajñānaṃ vaṣaṭ te viṣṇa ā me gṛhā imaṃ me varuṇopaprāgād ahir iva bhogaiḥ pūṣā gā anvetu naḥ pra vāṃ daṃsāṃsi yamo dādhāreti pratyṛcam // (1.2) Par.?
Duration=0.029605150222778 secs.