UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 14673
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
āgrahāyaṇyām etāny eva catvāri havīṃṣy āsādayed yāni śrāvaṇyāṃ yavamayas tv apūpaḥ // (1)
Par.?
evā vandasvety apūpasya juhoti // (2)
Par.?
upa te gā iti sthālīpākasya // (3) Par.?
uktaṃ dhānāsaktūnām // (4)
Par.?
ava te heḍa iti vāruṇībhir abhijuhuyān nityābhiś ca tvām agne vṛṣabhaṃ cekitānaṃ saṃvatsarasya pratimām iti ca // (5)
Par.?
udagdaśam āstaraṇam āstīrya śirasta udakaṃ nidhāya vrīhiyavān opyāpohiṣṭhīyābhiḥ śayyām abhyukṣya trātāram indram iti śamīśākhayā śayyāṃ nirmārṣṭi // (6)
Par.?
aindrāgnaṃ varmety ahataṃ vāsaḥ paridhāya syonā pṛthivīti dakṣiṇena pārśveṇa saṃviśati jyotiṣmatītyantena // (7)
Par.?
abhyukṣaṇādisaṃveśanāntam evaṃ dvir uttaram // (8)
Par.?
caitryām udrohaṇam upariśayyā nātra sthālīpāko na śākhayā nirmārṣṭi // (9)
Par.?
Duration=0.17467904090881 secs.