UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5857
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
dṛṣṭavad ānuśravika iti / (1.1)
Par.?
dṛṣṭena tulyo dṛṣṭavat / (1.2)
Par.?
yo 'sāv ānuśravikaḥ kasmāt sa dṛṣṭavat / (1.3)
Par.?
yasmād aviśuddhikṣayātiśayayuktaḥ / (1.4)
Par.?
aviśuddhiyuktaḥ paśughātāt / (1.5)
Par.?
tathā coktam / (1.6)
Par.?
ṣaṭ śatāni niyujyante paśūnām madhyame 'hani / (1.7) Par.?
aśvamedhasya vacanād ūnāni paśubhis tribhiḥ // (1.8)
Par.?
yady api śrutismṛtivihito dharmas tathāpi miśrībhāvād aviśuddhiyukta iti / (2.1)
Par.?
bahūnīndrasahasrāṇi devānāṃ ca yuge yuge / (2.3)
Par.?
kālena samatītāni kālo hi duratikramaḥ // (2.4)
Par.?
evam indrādināśāt kṣayayuktaḥ / (3.1)
Par.?
tathātiśayo viśeṣas tena yuktaḥ / (3.2)
Par.?
viśeṣaguṇadarśanād itarasya duḥkhaṃ syād iti / (3.3)
Par.?
evam ānuśraviko 'pi hetur dṛṣṭavat / (3.4)
Par.?
kas tarhi śreyān iti cet / (3.5)
Par.?
tadviparītaḥ śreyān tābhyāṃ dṛṣṭānuśravikābhyām viparītaḥ śreyān praśasyatara ity aviśuddhikṣayātiśayayuktatvāt / (3.7)
Par.?
sa katham ity āha / (3.8)
Par.?
vyaktāvyaktajñavijñānāt / (3.9)
Par.?
tatra vyaktaṃ mahadādi buddhir ahaṃkāraḥ pañca tanmātrāṇy ekadaśendriyāṇi pañca mahābhūtāni / (3.10)
Par.?
avyaktam pradhānam / (3.11)
Par.?
jñaḥ puruṣaḥ / (3.12)
Par.?
evam etāni pañcaviṃśatitattvāni vyaktāvyaktajñaḥ kathyante / (3.13)
Par.?
etadvijñānācchreya iti / (3.14)
Par.?
pañcaviṃśatitattvajña ityādi / (3.16)
Par.?
atha vyaktāvyaktajñānāṃ ko viśeṣa ity ucyate // (3.17)
Par.?
Duration=0.20458316802979 secs.