Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5857
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dṛṣṭavad ānuśravika iti / (1.1) Par.?
dṛṣṭena tulyo dṛṣṭavat / (1.2) Par.?
yo 'sāv ānuśravikaḥ kasmāt sa dṛṣṭavat / (1.3) Par.?
yasmād aviśuddhikṣayātiśayayuktaḥ / (1.4) Par.?
aviśuddhiyuktaḥ paśughātāt / (1.5) Par.?
tathā coktam / (1.6) Par.?
ṣaṭ śatāni niyujyante paśūnām madhyame 'hani / (1.7) Par.?
aśvamedhasya vacanād ūnāni paśubhis tribhiḥ // (1.8) Par.?
yady api śrutismṛtivihito dharmas tathāpi miśrībhāvād aviśuddhiyukta iti / (2.1) Par.?
yathā / (2.2) Par.?
bahūnīndrasahasrāṇi devānāṃ ca yuge yuge / (2.3) Par.?
kālena samatītāni kālo hi duratikramaḥ // (2.4) Par.?
evam indrādināśāt kṣayayuktaḥ / (3.1) Par.?
tathātiśayo viśeṣas tena yuktaḥ / (3.2) Par.?
viśeṣaguṇadarśanād itarasya duḥkhaṃ syād iti / (3.3) Par.?
evam ānuśraviko 'pi hetur dṛṣṭavat / (3.4) Par.?
kas tarhi śreyān iti cet / (3.5) Par.?
ucyate / (3.6) Par.?
tadviparītaḥ śreyān tābhyāṃ dṛṣṭānuśravikābhyām viparītaḥ śreyān praśasyatara ity aviśuddhikṣayātiśayayuktatvāt / (3.7) Par.?
sa katham ity āha / (3.8) Par.?
vyaktāvyaktajñavijñānāt / (3.9) Par.?
tatra vyaktaṃ mahadādi buddhir ahaṃkāraḥ pañca tanmātrāṇy ekadaśendriyāṇi pañca mahābhūtāni / (3.10) Par.?
avyaktam pradhānam / (3.11) Par.?
jñaḥ puruṣaḥ / (3.12) Par.?
evam etāni pañcaviṃśatitattvāni vyaktāvyaktajñaḥ kathyante / (3.13) Par.?
etadvijñānācchreya iti / (3.14) Par.?
uktaṃ ca / (3.15) Par.?
pañcaviṃśatitattvajña ityādi / (3.16) Par.?
atha vyaktāvyaktajñānāṃ ko viśeṣa ity ucyate // (3.17) Par.?
Duration=0.20458316802979 secs.