UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13918
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tisro 'ṣṭakāḥ // (1)
Par.?
ūrdhvam āgrahāyaṇyāḥ prāk phālgunyās tāmisrāṇām aṣṭamyaḥ // (2)
Par.?
tāsu nādhīyīta // (3)
Par.?
tāsu payasi sthālīpākaṃ śrapayitvā tasya juhoti / (4.1)
Par.?
yā devyaṣṭakeṣv apasāpastamā svapā avayā asi / (4.2)
Par.?
tvaṃ yajñe varuṇasyāvayā asi tasyai ta enā haviṣā vidhema / (4.3)
Par.?
ulūkhalā grāvāṇo ghoṣam akurvata haviḥ kṛṇvantaḥ parivatsarīyam / (4.4)
Par.?
ekāṣṭake suprajasaḥ suvīrā jyogjīvema balihṛto vayaṃ te / (4.5)
Par.?
yāṃ janāḥ pratinandanti rātrīṃ dhenumivāyatīm / (4.6)
Par.?
saṃvatsarasya yā patnī sā no astu sumaṅgalī / (4.7)
Par.?
saṃvatsarasya pratimāṃ ye tvā rātrīmupāsate / (4.8)
Par.?
teṣām āyuṣmatīṃ prajāṃ rāyaspoṣeṇa saṃsṛjasva / (4.9)
Par.?
iti catasraḥ sthālīpākasya // (4.10)
Par.?
aṣṭakāyai surādhase svāheti sarvatrānuṣajati // (5)
Par.?
hemanto vasanto grīṣma ṛtavaḥ śivā naḥ śivā no varṣā abhayāściraṃ naḥ / (6.1)
Par.?
vaiśvānaro 'dhipatiḥ prāṇado no ahorātre kṛṇutāṃ dīrghamāyuḥ / (6.2)
Par.?
śāntā pṛthivī śivamantarikṣaṃ dyaurno devyabhayaṃ kṛṇotu / (6.3)
Par.?
śivā diśaḥ pradiśa ādiśo na āpo vidyutaḥ paripāntvāyuḥ / (6.4)
Par.?
āpo marīcīḥ paripāntu viśvato dhātā samudro abhayaṃ kṛṇotu / (6.5)
Par.?
bhūtaṃ bhaviṣyaduta bhadramastu me brahmābhigūrtaṃ svarākṣāṇaḥ / (6.6)
Par.?
kavir agnir indraḥ somaḥ sūryo vāyurastu me agnir vaiśvānaro apahantu pāpam / (6.7)
Par.?
bṛhaspatiḥ savitā śarma yacchatu śriyaṃ virājaṃ mayi pūṣā dadhātu / (6.8)
Par.?
viśva ādityā vasavaśca sarve rudrā goptāro marutaśca santu / (6.9)
Par.?
ūrjaṃ prajāmamṛtaṃ dīrghamāyuḥ prajāpatirmayi parameṣṭhī dadhātu / (6.10)
Par.?
iti pañcājyasya // (6.11) Par.?
jayānhutveḍāmagna iti sviṣṭakṛd iti // (7)
Par.?
evaṃ sarvāsu // (8)
Par.?
Duration=0.15680599212646 secs.