Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5789
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pūrvaraṅgavidhiṃ śrutvāpunarāhurmahattamāḥ / (1.1) Par.?
bharataṃ munayaḥ sarve praśnānpañcābhidhatsva naḥ // (1.2) Par.?
ye rasā iti paṭhyante nāṭye nāṭyavicakṣaṇaiḥ / (2.1) Par.?
rasatvaṃ kena vai teṣāmetadākhyātumarhasi // (2.2) Par.?
bhāvāścaiva kathaṃ proktāḥ kiṃ vā te bhāvayantyapi / (3.1) Par.?
saṃgrahaṃ kārikāṃ caiva niruktaṃ caiva tattvataḥ // (3.2) Par.?
teṣāṃ tu vacanaṃ śrutvā munīnāṃ bharato muniḥ / (4.1) Par.?
pratyuvāca punarvākyaṃ rasabhāvavikalpanam // (4.2) Par.?
ahaṃ vaḥ kathayiṣyāmi nikhilena tapodhanāḥ / (5.1) Par.?
saṃgrahaṃ kārikāṃ caiva niruktaṃ ca yathākramam // (5.2) Par.?
na śakyamasya nāṭyasya gantumantaṃ kathañcana / (6.1) Par.?
kasmād bahutvājjñānānāṃ śilpānāṃ vāpyanantataḥ // (6.2) Par.?
ekasyāpi na vai śakyastvanto jñānārṇavasya hi / (7.1) Par.?
gantuṃ kiṃ punaranyeṣāṃ jñānānām arthatattvataḥ // (7.2) Par.?
kiṃtvalpasūtragranthārtham anumānaprasādhakam / (8.1) Par.?
nāṭyasyāsya pravakṣyāmi rasabhāvādisaṅgraham // (8.2) Par.?
vistareṇopadiṣṭānāmarthānāṃ sūtrabhāṣyayoḥ / (9.1) Par.?
nibandho yaḥ samāsena saṅgrahaṃ taṃ vidurbudhāḥ // (9.2) Par.?
rasā bhāvā hyabhinayāḥ dharmī vṛttipravṛttayaḥ / (10.1) Par.?
siddhiḥ svarāstathātodyaṃ gānaṃ raṅgaśca saṅgrahaḥ // (10.2) Par.?
alpābhidhānenārtho yaḥ samāsenocyate budhaiḥ / (11.1) Par.?
sūtrataḥ sānumantavyā kārikārthapradarśinī // (11.2) Par.?
nānānāmāśrayotpannaṃ nighaṇṭunigamānvitam / (12.1) Par.?
dhātvarthahetusaṃyuktaṃ nānāsiddhāntasādhitam // (12.2) Par.?
sthāpito 'rtho bhavedyatra samāsenārthasūcakaḥ / (13.1) Par.?
dhātvarthavacaneneha niruktaṃ tatpracakṣate // (13.2) Par.?
saṅgraho yo mayā proktaḥ samāsena dvijottamāḥ / (14.1) Par.?
vistaraṃ tasya vakṣyāmi saniruktaṃ sakārikam // (14.2) Par.?
8 rasas
śṛṅgārahāsyakaruṇā raudravīrabhayānakāḥ / (15.1) Par.?
bībhatsādbhutasaṃjñau cetyaṣṭau nāṭye rasāḥ smṛtāḥ // (15.2) Par.?
ete hyaṣṭau rasāḥ proktā druhiṇena mahātmanā / (16.1) Par.?
punaśca bhāvānvakṣyāmi sthāyisaṃcārisattvajān // (16.2) Par.?
ratihāsaśca śokaśca krodhotsāhau bhayaṃ tathā / (17.1) Par.?
jugupsā vismayaśceti sthāyibhāvāḥ prakīrtitāḥ // (17.2) Par.?
nirvedaglāniśaṅkākhyāstathāsūyā madaḥ śramaḥ / (18.1) Par.?
ālasyaṃ caiva dainyaṃ ca cintāmohaḥ smṛtirdhṛtiḥ // (18.2) Par.?
vrīḍā capalatā harṣa āvego jaḍatā tathā / (19.1) Par.?
garvo viṣāda autsukyaṃ nidrāpasmāra eva ca // (19.2) Par.?
suptaṃ vibodho 'marṣaścāpyavahitthamathogratā / (20.1) Par.?
matirvyādhistathonmādastathā maraṇameva ca // (20.2) Par.?
trāsaścaiva vitarkaśca vijñeyā vyabhicāriṇaḥ / (21.1) Par.?
trayastriṃśadamī bhāvāḥ samākhyātāstu nāmataḥ // (21.2) Par.?
stambhaḥ svedo 'tha romāñcaḥ svarabhedo 'tha vepathuḥ / (22.1) Par.?
vaivarṇyamaśru pralaya ityaṣṭau sāttvikāḥ smṛtāḥ // (22.2) Par.?
āṅgiko vācikaścaiva hyāhāryaḥ sāttvikastathā / (23.1) Par.?
catvāro 'bhinayā hyete vijñeyā nāṭyasaṃśrayāḥ // (23.2) Par.?
lokadharmī nāṭyadharmī dharmīti dvividhaḥ smṛtaḥ / (24.1) Par.?
bhāratī sātvatī caiva kaiśikyārabhaṭī tathā // (24.2) Par.?
catasro vṛttayo hyetā yāsu nāṭyaṃ pratiṣṭhitam / (25.1) Par.?
āvantī dākṣiṇātyā ca tathā caivauḍhramāgadhī // (25.2) Par.?
pāñcālamadhyamā ceti vijñeyāstu pravṛttayaḥ / (26.1) Par.?
daivikī mānuṣī caiva siddhiḥ syāddvividhaiva tu // (26.2) Par.?
śārīrāścaiva vaiṇāśca sapta ṣaḍjādayaḥ svarāḥ / (27.1) Par.?
niṣādarṣabhagāndhāramadhyapañcamadhaivatāḥ / (27.2) Par.?
tataṃ caivāvanaddhaṃ ca ghanaṃ suṣirameva ca // (27.3) Par.?
caturvidhaṃ ca vijñeyam ātodyaṃ lakṣaṇānvitam / (28.1) Par.?
tataṃ tantrīgataṃ jñeyam avanaddhaṃ tu pauṣkaram // (28.2) Par.?
ghanastu tālo vijñeyaḥ suṣiro vaṃśa eva ca / (29.1) Par.?
praveśākṣepaniṣkrāmaprāsādikamathāntaram // (29.2) Par.?
gānaṃ pañcavidhaṃ jñeyaṃ dhruvāyogasamanvitam / (30.1) Par.?
caturasro vikṛṣṭaśca raṅgastryaśraśca kīrtitaḥ // (30.2) Par.?
evameṣo 'lpasūtrārtho nirdiṣṭo nāṭyasaṃgrahaḥ / (31.1) Par.?
ataḥ paraṃ pravakṣyāmi sūtragranthavikalpanam // (31.2) Par.?
tatra rasāneva tāvad ādāvabhivyākhyāsyāmaḥ . na hi rasādṛte kaścidarthaḥ pravartate / (32.1) Par.?
tatra vibhāvānubhāvavyabhicārisaṃyogādrasaniṣpattiḥ / (32.2) Par.?
ko dṛṣṭāntaḥ / (32.3) Par.?
yathā hi / (32.4) Par.?
nānāvyañjanauṣadhidravyasaṃyogādrasaniṣpattiḥ tathā nānābhāvopagamādrasaniṣpattiḥ / (32.5) Par.?
yathā hi / (32.6) Par.?
guḍādibhirdravyairvyañjanairauṣadhibhiśca ṣāḍavādayo rasā nirvartyante tathā nānābhāvopagatā api sthāyino bhāvā rasatvamāpnuvantīti / (32.7) Par.?
atrāha / (32.8) Par.?
rasa iti kaḥ padārthaḥ / (32.9) Par.?
ucyate / (32.10) Par.?
āsvādyatvāt / (32.11) Par.?
kathamāsvādyate rasaḥ / (32.12) Par.?
yathā hi nānāvyañjanasaṃskṛtamannaṃ bhuñjānā rasānāsvādayanti sumanasaḥ puruṣā harṣādīṃścādhigacchanti tathā nānābhāvābhinayavyañjitān vāgaṅgasattopetān sthāyibhāvānāsvādayanti sumanasaḥ prekṣakāḥ harṣādīṃścādhigacchanti / (32.13) Par.?
tasmānnāṭyarasā ityabhivyākhyātāḥ / (32.14) Par.?
atrānuvaṃśyau ślokau bhavataḥ / (32.15) Par.?
yathā bahudravyayutairvyañjanairbahubhiryutam / (32.16) Par.?
āsvādayanti bhuñjānā bhaktaṃ bhaktavido janāḥ // (32.17) Par.?
bhāvābhinayasaṃbaddhānsthāyibhāvāṃstathā budhāḥ / (33.1) Par.?
āsvādayanti manasā tasmānnāṭyarasāḥ smṛtāḥ // (33.2) Par.?
atrāha / (34.1) Par.?
kiṃ rasebhyo bhāvānāmabhinirvṛttirutāho bhāvebhyo rasānāmiti / (34.2) Par.?
keṣāñcinmataṃ parasparasambandhādeṣāmabhinirvṛttiriti / (34.3) Par.?
tanna / (34.4) Par.?
kasmāt / (34.5) Par.?
dṛśyate hi bhāvebhyo rasānāmabhinirvṛttirna tu rasebhyo bhāvānāmabhinirvṛttiriti / (34.6) Par.?
bhavanti cātra ślokāḥ / (34.7) Par.?
nānābhinayasambaddhānbhāvayanti rasanimān / (34.8) Par.?
yasmāttasmādamī bhāvā vidnyeyā nāṭyayoktṛbhiḥ // (34.9) Par.?
nānādravyaibahuvidhairvyañjanaṃ bhāvyate yathā / (35.1) Par.?
evaṃ bhāvā bhāvayanti rasānabhinayaiḥ saha // (35.2) Par.?
na bhāvahīno 'sti raso na bhāvo rasavarjitaḥ / (36.1) Par.?
parasparakṛtā siddhistayorabhinaye bhavet // (36.2) Par.?
vyañjanauṣadhisaṃyogo yathānnaṃ svādutāṃ nayet / (37.1) Par.?
evaṃ bhāvā rasāścaiva bhāvayanti parasparam // (37.2) Par.?
yathā bījādbhavedvṛkṣo vṛkṣātpuṣpaṃ phalaṃ yathā / (38.1) Par.?
tathā mūlaṃ rasāḥ sarve tebhyo bhāvā vyavasthitāḥ // (38.2) Par.?
tadeṣaṃ rasānāmutpattivarṇadaivatanidarśanānyabhivyākhyāsyāmaḥ / (39.1) Par.?
teṣāmutpattihetavaścatvāro rasāḥ / (39.2) Par.?
tadyathā / (39.3) Par.?
śṛṅgāro raudrau vīro bībhatsa iti / (39.4) Par.?
atra / (39.5) Par.?
śṛṅgārāddhi bhaveddhāsyo raudrācca karuṇo rasaḥ / (39.6) Par.?
vīrāccaivādbhutotpattirbībhatsācca bhayānakaḥ // (39.7) Par.?
śṛṅgārānukṛtiryā tu sa hāsyastu prakīrtitaḥ / (40.1) Par.?
raudrasyaiva ca yatkarma sa dnyeyaḥ karuṇo rasaḥ // (40.2) Par.?
vīrasyāpi ca yatkarma so 'dbhutaḥ parikīrtitaḥ / (41.1) Par.?
bībhatsadarśanaṃ yacca dnyeyaḥ sa tu bhayānakaḥ // (41.2) Par.?
atha varṇāḥ / (42.1) Par.?
śyāmo bhavati śṛṅgāraḥ sito hāsyaḥ prakīrtitaḥ / (42.2) Par.?
kapotaḥ karuṇaścaiva rakto raudraḥ prakīrtitaḥ // (42.3) Par.?
gauro vīrastu vidnyeyaḥ kṛṣṇaścaiva bhayānakaḥ / (43.1) Par.?
nīlavarṇastu bībhatsaḥ pītaścaivādbhutaḥ smṛtaḥ // (43.2) Par.?
atha daivatāni / (44.1) Par.?
śṛṅgāro viṣṇudevatyo hāsyaḥ pramathadaivataḥ / (44.2) Par.?
raudro rudrādhidaivatyaḥ karuṇo yamadaivataḥ // (44.3) Par.?
bībhatsasya mahākālaḥ kāladevo bhayānakaḥ / (45.1) Par.?
vīro mahendradevaḥ syādadbhuto brahmadaivataḥ // (45.2) Par.?
etameteṣāṃ rasānāmutpattivarṇadaivatānyabhivyākhyātāni / (46.1) Par.?
idānīmanubhāvavibhāvavyabhicārisaṃyuktānāṃ lakṣaṇanidarśanānyabhivyākhyāsyāmaḥ / (46.2) Par.?
sthāyibhāvāṃśca rasatvamupaneṣyāmaḥ / (46.3) Par.?
tatra śṛṅgāro nāma ratisthāyibhāvaprabhavaḥ / (46.4) Par.?
ujjvalaveṣātmakaḥ / (46.5) Par.?
yatkiñcilloke śuci medhyamujjvalaṃ darśanīyaṃ vā tacchṛṅgāreṇopamīyate / (46.6) Par.?
yastāvadujjvalaveṣaḥ sa śṛṅgāravānityucyate / (46.7) Par.?
yathā ca gotrakulācārotpannānyāptopadeśasiddhāni puṃsāṃ nāmāni bhavanti tathaiveṣāṃ rasānāṃ bhāvānāṃ ca nāṭyāśritānāṃ cārthānāmācārotpannānyoptopadeśasiddhāni nāmāni / (46.8) Par.?
evameṣa ācārasiddho hṛdyojjvalaveṣātmakatvācchṛṅgāro rasaḥ / (46.9) Par.?
sa ca strīpuruṣahetuka uttamayuvaprakṛtiḥ / (46.10) Par.?
tasya dve adhiṣṭhāne sambhogo vipralambhaśca / (46.11) Par.?
tatra sambhogastāvat ṛtumālyānulepanālaṅkāreṣṭajanaviṣayavarabhavanopabhogopavanagamanānubhavanaśravaṇadarśanakrīḍālīlādibhirvibhāvairutpadyate / (46.12) Par.?
tasya nayanacāturyabhrūkṣepakaṭākṣasañcāralalitamadhurāṅgahāravākyādibhiranubhāvairabhinayaḥ prayoktavyaḥ / (46.13) Par.?
vyabhicāriṇaścāsyālasyaugryajugupsāvarjyāḥ / (46.14) Par.?
vipralambhakṛtastu nirvedaglāniśaṅkāsūyāśramacintautsukyanidrāsvapnavibodhavyādhyunmādamadāpasmārajāḍyamaraṇādibhiranubhāvairabhinetavyaḥ / (46.15) Par.?
atrāha / (46.16) Par.?
yadyayaṃ ratiprabhavaḥ śṛṅgāraḥ kathamasya karuṇāśrayiṇo bhāvā bhavanti / (46.17) Par.?
atrocyate / (46.18) Par.?
pūrvamevābhihitaṃ sambhogavipralambhakṛtaḥ śṛṅgāra iti / (46.19) Par.?
vaiśikaśāstrakāraiśca daśāvastho 'bhihitaḥ / (46.20) Par.?
tāśca sāmānyābhinaye vakṣyāmaḥ / (46.21) Par.?
karuṇastu śāpakleśavinipatiteṣṭajanavibhavanāśavadhabandhasamuttho nirapekṣabhāvaḥ / (46.22) Par.?
autsukyacintāsamutthaḥ sāpekṣabhāvo vipralambhakṛtaḥ / (46.23) Par.?
evamanyaḥ karuṇo 'nyaśca vipralambha iti / (46.24) Par.?
evameṣa sarvabhāvasaṃyuktaḥ śṛṅgāro bhavati / (46.25) Par.?
api ca / (46.26) Par.?
sukhaprāyeṣu sampannaḥ ṛtumālyadisevakaḥ / (46.27) Par.?
puruṣaḥ pramadāyuktaḥ śṛṅgāra iti sandnyitaḥ // (46.28) Par.?
api cātra sūtrārthānuviddhe ārye bhavataḥ / (47.1) Par.?
ṛtumālyālaṅkāraiḥ priyajanagāndharvakāvyasevābhiḥ / (47.2) Par.?
upavanagamanavihāraiḥ śṛṅgārarasaḥ samudbhavati // (47.3) Par.?
nayanavadanaprasādaiḥ smitamadhuravacodhṛtipramodaiśca / (48.1) Par.?
madhuraiścāṅgavihāraistasyābhinayaḥ prayoktavyaḥ // (48.2) Par.?
atha hāsyo nāma hāsasthāyibhāvātmakaḥ / (49.1) Par.?
sa ca vikṛtaparaveṣālaṅkāradhārṣṭyalaulyakuhakāsatpralāpavyaṅgadarśanadoṣodāharaṇādibhirvibhāvairutpadyate / (49.2) Par.?
tasyoṣṭhanāsākapolaspandanadṛṣṭivyākośākuñcanasvedāsyarāgapārśvagrahaṇādibhiranubhāvairabhinayaḥ prayoktavyaḥ / (49.3) Par.?
vyabhicāriṇaścāsyāvahitthālasyatandrānidrāsvapnaprabodhādayaḥ / (49.4) Par.?
dvividhaścāyamātmasthaḥ parasthaśca / (49.5) Par.?
yadā svayaṃ hasati tadātmasthaḥ / (49.6) Par.?
yadā tu paraṃ hāsayati tadā parasthaḥ / (49.7) Par.?
atrānuvaṃśye ārye bhavataḥ / (49.8) Par.?
viparitālaṅkārairvikṛtācarābhidhānaveṣaiśca / (49.9) Par.?
vikṛtairarthaviśeṣairhasatīti rasaḥ smṛto hāsyaḥ // (49.10) Par.?
vikṛtācārairvākyairaṅgavikāraiśca vikṛtaveṣaiśca / (50.1) Par.?
hāsayati janaṃ yasmāttasmajjdnyeyo raso hāsyaḥ // (50.2) Par.?
strīnīcaprakṛtāveṣa bhūyiṣṭhaṃ dṛśyate rasaḥ / (51.1) Par.?
ṣaḍbhedāścāsya vidnyeyāstāṃśca vakṣyāmyahaṃ punaḥ // (51.2) Par.?
smitamatha hasitaṃ vihasitamupahasitaṃ cāpahasitamatihasitam / (52.1) Par.?
dvau dvau bhedau syātāmuttamamadhyādhamaprakṛtau // (52.2) Par.?
tatra / (53.1) Par.?
smitahasite jyeṣṭhānāṃ madhyānāṃ vihasitopahasite ca / (53.2) Par.?
adhamānāmapahasitaṃ hyatihasitaṃ cāpi vidnyeyam // (53.3) Par.?
atra ślokāḥ / (54.1) Par.?
īṣadvikasitairgaṇḍaiḥ kaṭākṣaiḥ sauṣṭhavānvitaiḥ / (54.2) Par.?
alakṣitadvijaṃ dhīramuttamānāṃ smitaṃ bhavet // (54.3) Par.?
utphullānananetraṃ tu gaṇḍairvikasitairatha / (55.1) Par.?
kiñcillakṣitadantaṃ ca hasitaṃ tadvidhīyate // (55.2) Par.?
atha madhyamānām / (56.1) Par.?
ākuñcitākṣigaṇḍaṃ yatsasvanaṃ madhuraṃ tathā / (56.2) Par.?
kālāgataṃ sāsyarāgaṃ tadvai vihasitaṃ bhavet // (56.3) Par.?
utphullanāsikaṃ yattu jihmadṛṣṭinirīkṣitam / (57.1) Par.?
nikuñcitāṅgakaśirastaccopahasitaṃ bhavet // (57.2) Par.?
athādhamānām / (58.1) Par.?
asthānahasitaṃ yattu sāśrunetraṃ tathaiva ca / (58.2) Par.?
utkampitāṃsakaśirastaccāpahasiataṃ bhavet // (58.3) Par.?
saṃrabdhasāśrunetraṃ ca vikṛṣṭasvaramuddhatam / (59.1) Par.?
karopagūḍhapārśvaṃ ca taccātihasitaṃ bhavet // (59.2) Par.?
hāsyasthānāni yāni syuḥ kāryotpannāni nāṭake / (60.1) Par.?
uttamādhamamadhyānāmevaṃ tāni prayojayet // (60.2) Par.?
ityeṣa svasamutthastathā parasamutthaśca vidnyeyaḥ / (61.1) Par.?
dvividhastriprakṛtigatastryavasthabhāvo raso hāsyaḥ // (61.2) Par.?
atha karuṇo nāma śokasthāyibhāvaprabhavaḥ / (62.1) Par.?
sa ca śāpakleśavinipatiteṣṭajanaviprayogavibhavanāśavadhabandhavidravopaghātavyasanasaṃyogādibhirvibhāvaiḥ samupajāyate / (62.2) Par.?
tasyāśrupātaparidevanamukhaśoṣaṇavaivarṇyasrastagātratāniśśvāsasmṛtilopādibhiranubhāvairabhinayaḥ prayoktavyaḥ / (62.3) Par.?
vyabhicāriṇaścāsya nirvedaglānicintautsukyāvegabhramamohaśramabhayaviṣādadainyavyādhijaḍatonmādāpasmāratrāsālasyamaraṇastambhavepathuvaivarṇyāśrusvarabhedādayaḥ / (62.4) Par.?
atrārye bhavataḥ / (62.5) Par.?
iṣṭavadhadarśanādvā vipriyavacanasya saṃśravādvāpi / (62.6) Par.?
ebhirbhāvaviśeṣaiḥ karuṇo nāma saṃbhavati // (62.7) Par.?
sasvanaruditairmohāgamaiśca paridaivatairvilapitaiśca / (63.1) Par.?
abhineyaḥ karuṇaraso dehāyāsābhighātaiśca // (63.2) Par.?
atha raudro nāma krodhasthāyibhāvātmako rakṣodānavoddhatamanuṣyaprakṛtiḥ saṃgrāmahetukaḥ / (64.1) Par.?
sa ca krodhāgharṣaṇādhikṣepānṛtavacanopaghātavākpāruṣyābhidrohamātsaryādibhir vibhāvair utpadyate / (64.2) Par.?
tasya ca tāḍanapāṭanapīḍāchedanapraharaṇāharaṇaśastrasaṃpātasaṃprahārarudhirākarṣaṇādyāni karmāṇi / (64.3) Par.?
punaśca raktanayanabhrukuṭikaraṇadantauṣṭhapīḍanagaṇḍasphuraṇahastāgraniṣpeṣādibhir anubhāvair abhinayaḥ prayoktavyaḥ / (64.4) Par.?
bhāvāś cāsyāsaṃmohotsāhāvegāmarṣacapalataugryagarvasvedavepathuromāñcagadgadādayaḥ / (64.5) Par.?
atrāha / (64.6) Par.?
yadabhihitaṃ rakṣodānavādīnāṃ raudro rasaḥ / (64.7) Par.?
kimanyeṣāṃ nāsti / (64.8) Par.?
ucyate / (64.9) Par.?
astyanyeṣāmapi raudro rasaḥ / (64.10) Par.?
kiṃtvadhikāro 'tra gṛhyate / (64.11) Par.?
te hi svabhāvata eva raudrāḥ / (64.12) Par.?
kasmāt / (64.13) Par.?
bahubāhavo bahumukhāḥ proddhūtavikīrṇapiṅgalaśirojāḥ / (64.14) Par.?
raktodvṛttavilocanā bhīmāsitarūpiṇaścaiva / (64.15) Par.?
yacca kiṃcit samārambhante svabhāvaceṣṭitaṃ vāgaṅgādikaṃ tatsarvaṃ raudramevaiṣām / (64.16) Par.?
śṛṅgāraśca taiḥ prāyaśaḥ prasabhaṃ sevyate / (64.17) Par.?
teṣāṃ cānukāriṇo ye puruṣās teṣāmapi saṅgrāmasamprahārakṛto raudro raso 'numantavyaḥ / (64.18) Par.?
atrānuvaṃśye ārye bhavataḥ / (64.19) Par.?
yuddhaprahāraghātanavikṛtacchedanavidāraṇaiścaiva / (64.20) Par.?
saṃgrāmasaṃbhramādyair ebhiḥ saṃjāyate raudraḥ // (64.21) Par.?
nānāpraharaṇamokṣaiḥ śiraḥkabandhabhujakartanaiścaiva / (65.1) Par.?
ebhiścārthaviśeṣairasyābhinayaḥ prayoktavyaḥ // (65.2) Par.?
iti raudraraso dṛṣṭo raudravāgaṅgaceṣṭitaḥ / (66.1) Par.?
śastraprahārabhūyiṣṭha ugrakarmakriyātmakaḥ // (66.2) Par.?
vīra
atha vīro nāmottamaprakṛtirutsāhātmakaḥ / (67.1) Par.?
sa cāsaṃmohādhyavasāyanavinayabalaparākramaśaktipratāpaprabhāvādibhir vibhāvair utpadyate / (67.2) Par.?
tasya sthairyadhairyaśauryatyāgavaiśāradyādibhir anubhāvair abhinayaḥ prayoktavyaḥ / (67.3) Par.?
bhāvāścāsya dhṛtimatigarvāvegaugryāmarṣasmṛtiromāñcādayaḥ / (67.4) Par.?
atrārye rasavicāramukhe / (67.5) Par.?
utsāhādhyavasāyād aviṣāditvād avismayāmohāt / (67.6) Par.?
vividhādarthaviśeṣādvīraraso nāma sambhavati // (67.7) Par.?
sthitidhairyavīryagarvair utsāhaparākramaprabhāvaiśca / (68.1) Par.?
vākyaiścākṣepakṛtairvīrarasaḥ samyagabhineyaḥ // (68.2) Par.?
bhayānaka
atha bhayānako nāma bhayasthāyibhāvātmakaḥ / (69.1) Par.?
sa ca vikṛtaravasattvadarśanaśivolūkatrāsodvegaśūnyāgārāraṇyagamanasvajanavadhabandhadarśanaśrutikathādibhir vibhāvair utpadyate / (69.2) Par.?
tasya pravepitakaracaraṇanayanacapalapulakamukhavaivarṇyasvarabhedādibhir anubhāvair abhinayaḥ prayoktavyaḥ / (69.3) Par.?
bhāvāścāsya stambhasvedagadgadaromāñcavepathusvarabhedavaivarṇyaśaṅkāmohadainyāvegacāpalajaḍatātrāsāpasmāramaraṇādayaḥ / (69.4) Par.?
atrāryāḥ / (69.5) Par.?
vikṛtaravasattvadarśanasaṃgrāmāraṇyaśūnyagṛhagamanāt / (69.6) Par.?
gurunṛpayoraparādhātkṛtakaśca bhayānako jñeyaḥ // (69.7) Par.?
gātramukhadṛṣṭibhedair ūrustambhābhivīkṣaṇodvegaiḥ / (70.1) Par.?
sannamukhaśoṣahṛdayaspandanaromodgamaiśca bhayam // (70.2) Par.?
etatsvabhāvajaṃ syātsattvasamutthaṃ tathaiva kartavyam / (71.1) Par.?
punarebhireva bhāvaiḥ kṛtakaṃ mṛduceṣṭitaiḥ kāryam // (71.2) Par.?
karacaraṇavepathustambhagātrahṛdayaprakampena / (72.1) Par.?
śuṣkoṣṭhatālukaṇṭhairbhayānako nityamabhineyaḥ // (72.2) Par.?
atha bībhatso nāma jugupsāsthāyibhāvātmakaḥ / (73.1) Par.?
sa cāhṛdyāpriyācoṣyāniṣṭaśravaṇadarśanakīrtanādibhirvibhāvairutpadyate / (73.2) Par.?
tasya sarvāṅgasaṃhāramukhavikūṇanollekhananiṣṭhīvanodvejanādibhiranubhāvairabhinayaḥ prayoktavyaḥ / (73.3) Par.?
bhāvāścāsyāpasmārodvegāvegamohavyādhimaraṇādayaḥ / (73.4) Par.?
atrānuvaṃśye ārye bhavataḥ / (73.5) Par.?
anabhimatadarśanena ca gandharasasparśaśabdadoṣaiśca / (73.6) Par.?
udvejanaiśca bahubhirbībhatsarasaḥ samudbhavati // (73.7) Par.?
mukhanetravikūṇanayā nāsāpracchādanāvanamitāsyaiḥ / (74.1) Par.?
avyaktapādapatanairbībhatsaḥ samyagabhineyaḥ // (74.2) Par.?
athādbhuto nāma vismayasthāyibhāvātmakaḥ / (75.1) Par.?
sa ca divyajanadarśanepsitamanorathāvāptyupavanadevakulādigamanasabhāvimānamāyendrajālasambhāvanādibhirvibhāvairutpadyate / (75.2) Par.?
tasya nayanavistārānimeṣaprekṣaṇaromāñcāśrusvedaharṣasādhuvādadānaprabandhahāhākārabāhuvadanacelāṅgulibhramaṇādibhiranubhāvairabhinayaḥ prayoktavyaḥ / (75.3) Par.?
bhāvāścāsya stambhāśrusvedagadgadaromāñcāvegasambhramajaḍatāpralayādayaḥ / (75.4) Par.?
atrānuvaṃśye ārye bhavataḥ / (75.5) Par.?
yattvātiśayārthayuktaṃ vākyaṃ śilpaṃ ca karmarūpaṃ vā / (75.6) Par.?
tatsarvamadbhutarase vibhāvarūpaṃ hi vidnyeyam // (75.7) Par.?
sparśagrahollukasanairhāhākāraiśca sādhuvādaiśca / (76.1) Par.?
vepathugadgadavacanaiḥ svedādyairabhinayastasya // (76.2) Par.?
śṛṅgāraṃ trividhaṃ vidyātdvāṅnaipathyakriyātmakam / (77.1) Par.?
aṅganaipathyavākyaiśca hāsyaraudrau tridhā smṛtau // (77.2) Par.?
dharmopaghātajaścaiva tathārthāpacayodbhavaḥ / (78.1) Par.?
tathā śokakṛtaścaiva karuṇastrividhaḥ smṛtaḥ // (78.2) Par.?
dānavīraṃ dharmavīraṃ yuddhavīraṃ tathaiva ca / (79.1) Par.?
rasaṃ vīramapi prāha brahmā trividhameva hi // (79.2) Par.?
vyājāccaivāparādhācca vitrāsitakameva ca / (80.1) Par.?
punarbhayānakañcaiva vidyāt trividhameva hi // (80.2) Par.?
bībhatsaḥ kṣobhajaḥ śuddha udvegī syāt dvitīyakaḥ / (81.1) Par.?
viṣṭhākṛmibhirudvegī kṣobhajo rudhirādiajaḥ // (81.2) Par.?
divyaścānandajaścaiva dvidhā khyāto 'dbhuto rasaḥ / (82.1) Par.?
divyadarśanajo divyo harṣādānadajaḥ smṛtaḥ // (82.2) Par.?
atha śānto nāma śamasthāyibhāvātmako mokṣapravartakaḥ / (83.1) Par.?
sa tu tattvadnyānavairāgyāśayaśuddhyādibhirvibhāvaiḥ samutpadyate / (83.2) Par.?
tasya yamaniyamādhyātmadhyānadhāraṇopāsanasarvabhūtadayāliṅgagrahaṇādibhir anubhāvairabhinayaḥ prayoktavyaḥ / (83.3) Par.?
vyabhicāṇaścāsya nirvedasmṛtidhṛtisarvāśramaśaucastambharomāñcādayaḥ / (83.4) Par.?
atrāryāḥ ślokāśca bhavanti / (83.5) Par.?
mokṣādhyātmasamutthastattvadnyānārthahetusaṃyuktaḥ / (83.6) Par.?
naiḥśreyasopadiṣṭaḥ śāntaraso nāma sambhavati // (83.7) Par.?
buddhīndriyakarmendriyasaṃrodhādhyātmasaṃsthitopetaḥ / (84.1) Par.?
sarvaprāṇisukhahitaḥ śāntaraso nāma vidnyeyaḥ // (84.2) Par.?
na yatra duḥkhaṃ na sukhaṃ na dveṣo nāpi matsaraḥ / (85.1) Par.?
samaḥ sarveṣu bhūteṣu sa śāntaḥ prathito rasaḥ // (85.2) Par.?
bhāvā vikārā ratyādyāḥ śāntastu prakṛtirmataḥ / (86.1) Par.?
vikāraḥ prakṛtairjātaḥ punastatraiva līyate / (86.2) Par.?
svaṃ svaṃ nimittamāsādya śāntādbhāvaḥ pravartate // (86.3) Par.?
punarnimittāpāye ca śānta evopalīyate / (87.1) Par.?
evaṃ navarasā dṛṣṭā nāṭyadnyairlakṣaṇānviatāḥ // (87.2) Par.?
evamete rasā dnyeyāstvaṣṭau lakṣaṇalakṣitāḥ / (88.1) Par.?
ata ūrdhvaṃ pravakṣyāmi bhāvānāmapi lakṣaṇam // (88.2) Par.?
iti bhāratīye nāṭyaśāstre rasādhyāyaḥ ṣaṣṭhaḥ // (89.1) Par.?
Duration=0.44911098480225 secs.