Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5866
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saukṣmyāt tadanupalabdhiḥ / (1.1) Par.?
pradhānasyeti arthaḥ / (1.2) Par.?
pradhānaṃ saukṣmyān nopalabhyate / (1.3) Par.?
yathākāśe dhūmoṣmajalanīhāraparamāṇavaḥ santo'pi nopalabhyante / (1.4) Par.?
kathaṃ tarhi tadupalabdhiḥ / (1.5) Par.?
kāryatastadupalabdhiḥ / (1.6) Par.?
kāryaṃ dṛṣṭvā kāraṇam anumīyate / (1.7) Par.?
asti pradhānaṃ kāraṇam yasyedaṃ kāryam / (1.8) Par.?
buddhir ahaṃkārapañcatanmātrāṇy ekādaśendriyāṇi pañca mahābhūtāny eva tat kāryam / (1.9) Par.?
tacca kāryam prakṛtivirūpam / (1.10) Par.?
prakṛtiḥ pradhānaṃ tasya virūpaṃ prakṛter asadṛśam / (1.11) Par.?
sarūpaṃ ca / (1.12) Par.?
samānarūpaṃ ca / (1.13) Par.?
yathā loke 'pi pitus tulya iva putro bhavatyatulyaś ca / (1.14) Par.?
yena hetunā tulyaṃ atulyaṃ tad upariṣṭād vakṣyāmaḥ / (1.15) Par.?
yad idaṃ mahadādi kāryaṃ tat kiṃ pradhāne sad utāhosvid asad ācāryavipratipatter ayaṃ saṃśayaḥ / (1.16) Par.?
yato 'tra sāṃkhyadarśane satkāryaṃ bauddhādīnām asatkāryam / (1.17) Par.?
yadi sad asan na bhavatyathāsat san na bhavatīti vipratiṣedhaḥ / (1.18) Par.?
tatrāha // (1.19) Par.?
Duration=0.087606191635132 secs.