UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5866
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
saukṣmyāt tadanupalabdhiḥ / (1.1)
Par.?
pradhānasyeti arthaḥ / (1.2)
Par.?
pradhānaṃ saukṣmyān nopalabhyate / (1.3)
Par.?
yathākāśe dhūmoṣmajalanīhāraparamāṇavaḥ santo'pi nopalabhyante / (1.4)
Par.?
kathaṃ tarhi tadupalabdhiḥ / (1.5)
Par.?
kāryatastadupalabdhiḥ / (1.6)
Par.?
kāryaṃ dṛṣṭvā kāraṇam anumīyate / (1.7)
Par.?
asti pradhānaṃ kāraṇam yasyedaṃ kāryam / (1.8)
Par.?
buddhir ahaṃkārapañcatanmātrāṇy ekādaśendriyāṇi pañca mahābhūtāny eva tat kāryam / (1.9)
Par.?
tacca kāryam prakṛtivirūpam / (1.10)
Par.?
prakṛtiḥ pradhānaṃ tasya virūpaṃ prakṛter asadṛśam / (1.11)
Par.?
sarūpaṃ ca / (1.12)
Par.?
samānarūpaṃ ca / (1.13)
Par.?
yathā loke 'pi pitus tulya iva putro bhavatyatulyaś ca / (1.14)
Par.?
yena hetunā tulyaṃ atulyaṃ tad upariṣṭād vakṣyāmaḥ / (1.15)
Par.?
yad idaṃ mahadādi kāryaṃ tat kiṃ pradhāne sad utāhosvid asad ācāryavipratipatter ayaṃ saṃśayaḥ / (1.16) Par.?
yato 'tra sāṃkhyadarśane satkāryaṃ bauddhādīnām asatkāryam / (1.17)
Par.?
yadi sad asan na bhavatyathāsat san na bhavatīti vipratiṣedhaḥ / (1.18)
Par.?
Duration=0.087606191635132 secs.