Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 15415
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yadi duḥsvapnaṃ paśyed vyāhṛtibhis tilān hutvā diśa upatiṣṭheta / (1.1) Par.?
bodhaś ca mā pratibodhaś ca purastād gopāyatām / (1.2) Par.?
asvapnaś ca mānavadrāṇaś ca dakṣiṇato gopāyatām / (1.3) Par.?
gopāyamānaṃ ca māṃ rakṣamāṇaṃ ca paścād gopāyatām / (1.4) Par.?
jāgṛviś ca mārundhatī cottarato gopāyatām / (1.5) Par.?
viṣṇuś ca mā pṛthivī ca nāgāś cādhastād gopāyatām / (1.6) Par.?
bṛhaspatayaś ca mā viśve ca mā devā dyauś copariṣṭād gopāyatām // (1.7) Par.?
evaṃ yasmiṃś cotpanne 'narthāñśaṅketa // (2.1) Par.?
vyāhṛtibhis tilān hutvā tapaḥ pratipadyeta dvādaśarātraṃ ṣaḍrātraṃ trirātram ekarātraṃ vā // (3.1) Par.?
yadi samutpātaṃ manyeta tad vā // (4.1) Par.?
yadi parvasu mārttikaṃ bhidyate pārthivam asi pṛthivīṃ dṛṃhasva yoniṃ gaccha svāhety apsu praharet // (5.1) Par.?
yadyarcā dahyed vā naśyed vā prapated vā prabhajed vā prahased vā pracaled vā sthālyā vā sthālīm āsicya dakṣiṇottarā vā sthālī bhidyetottarā vopalāśe niyamya dvāravaṃśo vā sphuṭet / (6.1) Par.?
gaur vā gāṃ dhayet strī vā striyam āhanyāt kartasaṃsarge halasaṃsarge musalaprapatane musalaṃ vāvaśīryetānyasmiṃś cādbhuta etābhir juhuyāt / (6.2) Par.?
svasti na indro vṛddhaśravāḥ svasti naḥ pūṣā viśvavedāḥ / (6.3) Par.?
svasti nas tārkṣyo ariṣṭanemiḥ svasti no bṛhaspatir dadhātu / (6.4) Par.?
svasti no mimītām aśvinā bhagaḥ svasti devy aditir anarvaṇaḥ / (6.5) Par.?
svasti pūṣā asuro dadhātu naḥ svasti dyāvāpṛthivī sucetunā / (6.6) Par.?
svastaye vāyum upabravāmahai somaṃ svasti bhuvanasya yas patiḥ / (6.7) Par.?
bṛhaspatiṃ sarvagaṇaṃ svastaye svastaya ādityāso bhavantu naḥ / (6.8) Par.?
viśve devā no adyā svastaye vaiśvānaro vasur agniḥ svastaye / (6.9) Par.?
devā avantv ṛbhavaḥ svastaye svasti no rudraḥ pātv aṃhasaḥ / (6.10) Par.?
svasti naḥ pathyāsu dhanvasu svasty apsu vrajane svarvataḥ / (6.11) Par.?
svasti naḥ pathyākṛteṣu yoniṣu svasti rāye maruto dadhātu naḥ / (6.12) Par.?
trātāram indraṃ mā te asyāṃ vi na indra mṛgo na bhīmas taṃ śaṃ yor āvṛṇīmaha iti daśāhutayaḥ // (6.13) Par.?
jayaprabhṛti samānam // (7.1) Par.?
Duration=0.043827056884766 secs.