Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5808
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
eva kramahetum abhidhāya rasaviṣayaṃ lakṣaṇasūtramāha vibhāvānubhāvavyabhicārisaṃyogād rasaniṣpattiḥ // (1) Par.?
Lollaṭa's interpretation
atra bhaṭṭalollaṭaprabhṛtayas tāvad evaṃ vyācakhyuḥ vibhāvādibhiḥ saṃyogo'rthāt sthāyinas tato rasaniṣpattiḥ // (2) Par.?
tatra vibhāvaścittavṛtteḥ sthāyyātmikāyā utpattau kāraṇam // (3) Par.?
anubhāvāśca na rasajanyā atra vivakṣitāḥ // (4) Par.?
teṣāṃ rasakāraṇatvena gaṇanānarhatvāt // (5) Par.?
api tu bhāvānāmeva // (6) Par.?
ye'nubhāvāḥ vyabhicāriṇaśca cittavṛttyātmakatvāt yadyapi na sahabhāvinaḥ sthāyinā tathāpi vāsanātmaneha tasya vivakṣitāḥ // (7) Par.?
dṛṣṭānte'pi vyañjanādimadhye kasyacidvāsanātmakatā sthāyivat // (8) Par.?
anyasyodbhūtatā vyabhicārivat // (9) Par.?
tena sthāyyeva vibhāvānubhāvādibhirupacito rasaḥ // (10) Par.?
sthāyī bhavatvanupacitaḥ // (11) Par.?
sa cobhayorapi // (12) Par.?
mukhyayā vṛttyā rāmādau anukārye'nukartaryapi cānusaṃdhānabalād iti // (13) Par.?
cirantanānāṃ cāyameva pakṣaḥ // (14) Par.?
tathā hi daṇḍinā svālaṅkāralakṣaṇe 'bhyadhāyi // (15) Par.?
ratiḥ śṛṅgāratāṃ gatā / (16.1) Par.?
rūpabāhulyayogena iti // (16.2) Par.?
adhiruhya parāṃ koṭiṃ kopo raudrātmatāṃ gataḥ / (17.1) Par.?
ityādi ca // (17.2) Par.?
Refutation by Śaṅkuka
etanneti śrīśaṅkukaḥ // (18) Par.?
vibhāvādyayoge sthāyino liṅgābhāvenāvagatyanupapatter bhāvānāṃ pūrvam abhidheyatāprasaṅgāt sthitadaśāyāṃ lakṣaṇāntaravaiyarthyāt mandataratamamādhyasthyādyānantyāpatteḥ hāsyarase ṣoḍhātvābhāvaprāpteḥ kāmāvasthāsu daśasvasaṃkhyarasabhāvādiprasaṅgāt śokasya prathamaṃ tīvratvaṃ kālāttanumāndyadarśanaṃ krodhotsāharatīnām amarṣasthairyasevāviparyaye hrāsadarśanamiti viparyayasya dṛśyamānatvācca // (19) Par.?
tasmāddhetubhir vibhāvākhyaiḥ kāryaiścānubhāvātmabhiḥ sahacārirūpaiśca vyabhicāribhiḥ prayatnārjitatayā kṛtrimairapi tathānabhimanyamānair anukartṛsthatvena liṅgabalataḥ pratīyamānaḥ sthāyī bhāvo mukhyarāmādigatasthāyyanukaraṇarūpaḥ // (20) Par.?
anukaraṇarūpatvād eva ca nāmāntareṇa vyapadiṣṭo rasaḥ // (21) Par.?
vibhāvā hi kāvyabalānusaṃdheyāḥ // (22) Par.?
anubhāvāḥ śikṣātaḥ // (23) Par.?
vyabhicāriṇaḥ kṛtrimanijānubhāvārjanabalāt // (24) Par.?
sthāyī tu kāvyabalādapi nānusaṃdheyaḥ // (25) Par.?
ratiḥ śoka ityādayo hi śabdā ratyādikam abhidheyīkurvanty abhidhānatvena // (26) Par.?
na tu vācikābhinayarūpatayāvagamayanti // (27) Par.?
na hi vāgeva vācikam // (28) Par.?
api tu tayā nirvṛttam // (29) Par.?
aṅgairivāṅgikam // (30) Par.?
tena / (31.1) Par.?
vivṛddhātmāpyagādho'pi duranto'pi mahānapi / (31.2) Par.?
bāḍaveneva jaladhiḥ śokaḥ krodhena pīyate // (31.3) Par.?
iti // (32) Par.?
tathā śokena kṛtaḥ stambhaḥ tathā sthito yo'navasthitākrandaiḥ / (33.1) Par.?
hṛdayasphuṭanabhayārtair arditum abhyarthyate sacivaiḥ // (33.2) Par.?
ityevamādau na śoko'bhineyaḥ // (34) Par.?
api tvabhidheyaḥ // (35) Par.?
bhāti patito likhantyāḥ tasyā bāṣpāmbuśīkarakaṇaughaḥ / (36.1) Par.?
svedodgama iva karatalasaṃsparśādeṣa me vapuṣi // (36.2) Par.?
ityanena tu vākyena svārthamabhidadhatā udayanagataḥ suratātmā ratiḥ sthāyī bhāvo 'bhinīyate na tūcyate // (37) Par.?
avagamanaśaktir hy abhinayanaṃ vācakatvādanyā // (38) Par.?
ata eva sthāyipadaṃ sūtre bhinnavibhaktikamapi noktam // (39) Par.?
tena ratir anukriyamāṇā śṛṅgāra iti tadātmakatvaṃ tatprabhavatvaṃ ca yuktam // (40) Par.?
arthakriyāpi mithyājñānadṛṣṭā // (41) Par.?
maṇipradīpaprabhayormaṇibuddhyābhidhāvatoḥ / (42.1) Par.?
mithyājñānāviśeṣe'pi viśeṣo'rthakriyāṃ prati // (42.2) Par.?
iti // (43) Par.?
na cātra nartaka eva sukhīti pratipattiḥ // (44) Par.?
nāpyayameva rāma iti // (45) Par.?
na cāpyayaṃ na sukhīti // (46) Par.?
nāpi rāmaḥ syādvā na vāyamiti // (47) Par.?
na cāpi tatsadṛśa iti // (48) Par.?
kiṃtu samyaṅmithyāsaṃśayasādṛśyapratītibhyo vilakṣaṇā citraturagādinyāyena yaḥ sukhī rāmaḥ asāvayamiti pratītirastīti // (49) Par.?
tadāha / (50.1) Par.?
pratibhāti na sandeho na tattvaṃ na viparyayaḥ / (50.2) Par.?
dhīr asāvayam ityasti nāsāvevāyamityapi // (50.3) Par.?
viruddhabuddhisambhedād avivecitasamplavaḥ / (51.1) Par.?
yuktyā paryanuyujyeta sphurannanubhavaḥ kayā // (51.2) Par.?
iti // (52.1) Par.?
Abhinavagupta refutes Śaṅkuka
tad idam apyantastattvaśūnyaṃ na vimardakṣamam ityupādhyāyāḥ // (53) Par.?
tathāhi anukaraṇarūpo rasa iti yaducyate tatkiṃ sāmājikapratītyabhiprāyeṇa uta naṭābhiprāyeṇa kiṃ vā vastuvṛttavivecakavyākhyātṛbuddhisamavalambanena yathāhurvyākhyātāraḥ khalvevaṃ vivecayanti iti // (54) Par.?
atha bharatamunivacanānusāreṇādyaḥ pakṣo 'saṃgataḥ // (55) Par.?
kiṃciddhi pramāṇenopalabdhaṃ tadanukaraṇamiti śakyaṃ vaktum // (56) Par.?
yathā evamasau surāṃ pibati iti surāpānānukaraṇatvena payaḥpānaṃ pratyakṣāvalokitaṃ pratibhāti // (57) Par.?
iha ca naṭagataṃ kiṃ tadupalabdhaṃ sadanukaraṇatayā bhātīti cintyam // (58) Par.?
taccharīraṃ tanniṣṭhaṃ pratiśīrṣakādi romāñcakagadgadikādibhujākṣepavalanaprabhṛti bhrūkṣepakaṭākṣādikaṃ ca na rateścittavṛttirūpatayānukāratvena kasyacitpratibhāti // (59) Par.?
jaḍatvena bhinnendriyagrāhyatvena bhinnādhikaraṇatvena ca tato'tivailakṣaṇyāt // (60) Par.?
mukhyāvalokane ca tadanukaraṇapratibhāsaḥ // (61) Par.?
na ca rāmagatāṃ ratimupalabdhapūrviṇaḥ kecit // (62) Par.?
etena rāmānukāro naṭa ityapi nirastaḥ pravādaḥ // (63) Par.?
atha naṭagatā cittavṛttireva pratipannā satī ratyanukāraḥ śṛṅgāra ityucyate tatrāpi kimātmakatvena sā pratīyata iti cintyam // (64) Par.?
nanu pramadādibhiḥ kāraṇaiḥ kaṭākṣādibhiḥ kāryaiḥ dhṛtyādibhiśca sahacāribhirliṅgabhūtairyā laukikī kāryarūpā kāraṇarūpā sahacārirūpā ca cittavṛttiḥ pratītiyogyā tadātmakatvena sā naṭacittavṛttiḥ pratibhāti hanta tarhi ratyākāreṇaiva sā pratipanneti dūre ratyanukaraṇatāvācoyuktiḥ / (65.1) Par.?
nanu te vibhāvādayo 'nukārye pāramārthikāḥ // (65.2) Par.?
iha tvanukartari na tatheti viśeṣaḥ // (66) Par.?
astvevam // (67) Par.?
kiṃtu te hi vibhāvādayo 'tatkāraṇātatkāryātatsahacārarūpā api kāvyaśikṣādibalopakalpitāḥ kṛtrimāḥ santaḥ kiṃ kṛtrimatvena sāmājikaiḥ gṛhyante na vā // (68) Par.?
yadi gṛhyante tadā taiḥ kathaṃ rateravagatiḥ // (69) Par.?
nanvata eva tatpratīyamānaṃ ratyanukaraṇabuddheḥ kāraṇam // (70) Par.?
kāraṇāntaraprabhaveṣu hi kāryeṣu suśikṣitena na tathā jñāne vastvantarasyānumānaṃ tāvadyuktam // (71) Par.?
asuśikṣitena tu tasyaiva prasiddhasya kāraṇasya // (72) Par.?
yathā vṛścikaviśeṣādgomayasyaivānumānam // (73) Par.?
vṛścikasyaiva tatparaṃ mithyājñānam // (74) Par.?
yatrāpi liṅgajñānaṃ mithyā tatrāpi na tadābhāsānumānam ayuktam // (75) Par.?
na hi bāṣpāddhūmatvena jñātādanukārapratibhāsamānādapi liṅgāttadanukārānumānaṃ yuktam // (76) Par.?
dhūmānukāratvena hi jñāyamānān nīhārān nāṭyagnyanukārajapāpuṣpapratītir dṛṣṭā // (77) Par.?
neuer Einwand des Gegners (Gnoli, 38)
nanvakruddho'pi naṭaḥ kruddha iva bhāti // (78) Par.?
satyam // (79) Par.?
kruddhena sadṛśaḥ // (80) Par.?
sādṛśyaṃ ca bhrukuṭyādibhiḥ // (81) Par.?
gauriva gavayena mukhādibhir iti // (82) Par.?
naitāvatānukāraḥ kaścit // (83) Par.?
na cāpi sāmājikānāṃ sādṛśyamatirasti // (84) Par.?
sāmājikānāṃ ca na bhāvaśūnyā nartake pratipattirityucyate // (85) Par.?
atha ca tadanukārapratibhāsa iti riktā vācoyuktiḥ // (86) Par.?
weiterer Einwand
yaccoktaṃ rāmo'yamityasti pratipattiḥ tad api yadi tadātveti niścitaṃ taduttarakālabhāvibādhakavaidhuryābhāve kathaṃ na tattvajñānaṃ syāt // (87) Par.?
bādhakasadbhāve vā kathaṃ na mithyājñānam // (88) Par.?
vāstavena ca vṛtte bādhakānudaye'pi mithyājñānameva syāt // (89) Par.?
tena viruddhabuddhisaṃbhedād ityasat // (90) Par.?
weiterer Einwand (Gnoli, 38)
nartakāntare'pi ca rāmo'yamiti pratipattirasti // (91) Par.?
tataśca rāmatvaṃ sāmānyarūpamityāyātam // (92) Par.?
Einwand gegen Śaṅkukas poetische Theorie
yaccocyate vibhāvāḥ kāvyād anusaṃdhīyante iti tadapi na vidmaḥ // (93) Par.?
na hi mameyaṃ sītā kācit iti svātmīyatvena pratipattirnaṭasya // (94) Par.?
atha sāmājikasya tathā pratītiyogyāḥ kriyanta ityetadevānusaṃdhānam ucyate tarhi sthāyini sutarām anusaṃdhānaṃ syāt // (95) Par.?
tasyaiva hi mukhyatvena asminnayam iti sāmājikānāṃ pratipattiḥ // (96) Par.?
yattu vāgvācikam ityādinā bhedābhidhānasaṃrambhagarbhamahīyān abhinayarūpatāvivekaḥ kṛtaḥ sa uttaratra svāvasare carcayiṣyate // (97) Par.?
tasmāt sāmājikapratītyanusāreṇa sthāyyanukaraṇaṃ rasa ityasat // (98) Par.?
Widerlegung von Punkt (2), Satz 54
na cāpi naṭasyetthaṃ pratipattiḥ // (99) Par.?
rāmaṃ taccittavṛttiṃ vānukaromi iti // (100) Par.?
sadṛśakaraṇaṃ hi tāvadanukaraṇamanupalabdhaprakṛtinā na śakyaṃ kartum // (101) Par.?
atha paścātkaraṇamanukaraṇaṃ talloke 'py anukaraṇātmatātiprasaktā // (102) Par.?
atha na niyatasya kasyacidanukāraḥ api tūttamaprakṛteḥ śokamanukaroti tarhi keneti cintyam // (103) Par.?
na tāvacchokena tasya tadabhāvāt // (104) Par.?
na cāśrupātādinā śokasyānukāraḥ tadvailakṣaṇyādityuktam // (105) Par.?
iyattu syāt uttamaprakṛterye śokānubhāvāḥ tānanukaromīti // (106) Par.?
tatrāpi kasyottamaprakṛteḥ // (107) Par.?
yasya kasyaciditi cetso'pi viśiṣṭatāṃ vinā kathaṃ buddhāvāropayituṃ śakyaḥ // (108) Par.?
ya evaṃ roditīti cetsvātmāpi madhye naṭasyānupraviṣṭa iti galito'nukāryānukartṛbhāvaḥ // (109) Par.?
kiṃca naṭaḥ śikṣāvaśāt svavibhāvasmaraṇāc cittavṛttisādhāraṇībhāvena hṛdayasaṃvādāt kevalam anubhāvān pradarśayan kāvyamupacitakākuprabhṛtyupaskāreṇa paṭhaṃśceṣṭata ityetāvanmātre'sya pratītir natvanukāraṃ vedayate // (110) Par.?
kāntaveṣānukāravaddhi na rāmaceṣṭitasyānukāraḥ // (111) Par.?
etacca prathamādhyāye'pi darśitamasmābhiḥ // (112) Par.?
Widerlegung von Satz 54, P. (3)
nāpi vastuvṛttānusāreṇa tadanukāratvam // (113) Par.?
anusaṃvedyamānasya vastuvṛttatvānupapatteḥ // (114) Par.?
yacca vastuvṛttaṃ taddarśayiṣyāmaḥ // (115) Par.?
Widerlegung von Satz 54, (4)
na ca munivacanam evaṃvidhamasti kvacitsthāyyanukaraṇaṃ rasā iti // (116) Par.?
nāpi liṅgamatrārthe munerupalabhyate // (117) Par.?
pratyuta dhruvāgānatālavaicitryalāsyāṅgopajīvananirūpaṇādi viparyaye liṅgamiti saṃdhyaṅgādhyāyānte vitaniṣyāmaḥ // (118) Par.?
saptadvīpānukaraṇam ityādi tvanyathāpi śakyagamanikamiti // (119) Par.?
tadanukāre'pi ca kva nāmāntaraṃ kāntaveṣagatyanukaraṇādau // (120) Par.?
poetry different from visual arts
yaccocyate varṇakairharitālādibhiḥ saṃyujyamāna eva gaurityādi // (121) Par.?
tatra yadyabhivyajyamāna ityartho'bhipretaḥ // (122) Par.?
tadasat // (123) Par.?
na hi sindūrādibhiḥ pāramārthiko gaurabhivyajyate pradīpādibhir iva // (124) Par.?
kiṃtu tatsadṛśaḥ samūhaviśeṣo nirvartyate // (125) Par.?
ata eva hi sindūrādayo gavāvayavasaṃniveśasadṛśena saṃniveśaviśeṣeṇāvasthitā gosadṛgiti pratibhāsasya viṣayaḥ // (126) Par.?
naivaṃ vibhāvādisamūho ratisadṛśatāpratipattigrāhyaḥ // (127) Par.?
tasmādbhāvānukaraṇaṃ rasā ityasat // (128) Par.?
further opinion: rasa = sukha + duḥkha
yena tvabhyadhāyi sukhaduḥkhajananaśaktiyuktā viṣayasāmagrī bāhyaiva // (129) Par.?
sāṃkhyadṛśā sukhaduḥkhasvabhāvo rasaḥ // (130) Par.?
tasyāṃ ca sāmagryāṃ dalasthānīyā vibhāvāḥ // (131) Par.?
saṃskārakāḥ anubhāvavyabhicāriṇaḥ // (132) Par.?
sthāyinastu tatsāmagrījanyā āntarāḥ sukhaduḥkhasvabhāvā iti // (133) Par.?
tena sthāyibhāvān rasatvam ityādāvupacāramaṅgīkurvatā granthavirodhaṃ svayameva budhyamānena dūṣaṇāviṣkaraṇamaurkhyāt prāmāṇiko janaḥ parirakṣita iti kimasyocyate // (134) Par.?
yattvatyantaṃ naḥ pratītivaiṣamyaprasaṅgādi tatkiṃ yadatrocyatām // (135) Par.?
Bhaṭṭa Nāyaka
bhaṭṭanāyakastvāha raso na pratīyate // (136) Par.?
notpadyate // (137) Par.?
nābhivyajyate // (138) Par.?
svagatatvena hi pratītau karuṇe duḥkhitvaṃ syāt // (139) Par.?
na ca sā pratītiryuktā // (140) Par.?
sītāderavibhāvatvāt svakāntāsmṛtyasaṃvedanāt // (141) Par.?
devatādau sādhāraṇīkaraṇāyogyatvāt // (142) Par.?
samudralaṅghanāder asādhāraṇyāt // (143) Par.?
na ca tadvato rāmasya smṛtiḥ // (144) Par.?
anupalabdhatvāt // (145) Par.?
na ca śabdānumānādibhyaḥ tatpratītau lokasya sarasatā prayuktā pratyakṣādiva // (146) Par.?
nāyakayugalakāvabhāse hi pratyuta lajjā jugupsāspṛhādisvocitacittavṛttyantarodayavyagratayākāśarasatvam athāpi syāt // (147) Par.?
tanna pratītiranubhavasmṛtyādirūpā rasasya yuktā // (148) Par.?
utpattāvapi tulyametaddūṣaṇam // (149) Par.?
śaktirūpatvena pūrvaṃ sthitasya paścādabhivyaktau viṣayārjanatāratamyāpattiḥ // (150) Par.?
svagatatvaparagatatvādi ca pūrvavad vikalpyam // (151) Par.?
tasmātkāvye doṣābhāvaguṇālaṃkāramayatvalakṣaṇena nāṭye caturvidhābhinayarūpeṇa nibiḍanijamohasaṃkaṭakāriṇā vibhāvādisādhāraṇīkaraṇātmanābhidhāto dvitīyenāṃśena bhāvakatvavyāpāreṇa bhāvyamāno raso 'nubhavasmṛtyādivilakṣaṇena rajastamo'nuvedhavaicitryabalād drutivistāravikāsalakṣaṇena sattvodrekaprakāśānandamayanijasaṃvidviśrāntilakṣaṇena parabrahmāsvādasavidhena bhogena paraṃ bhujyata iti // (152) Par.?
tatra pūrvapakṣo'yaṃ bhaṭṭalollaṭapakṣānabhyupagamād eva nābhyupagata iti taddūṣaṇam anutthānopahatam eva // (153) Par.?
pratītyādivyatiriktaśca saṃsāre ko bhoga iti na vidmaḥ // (154) Par.?
rasaneti cet // (155) Par.?
sāpi pratipattireva // (156) Par.?
kevalamupāyavailakṣaṇyānnāmāntaraṃ pratipadyatāṃ darśanānumitiśrutyupamitipratibhānādināmāntaravat // (157) Par.?
niṣpādanābhivyaktidvayānabhyupagame ca nityo vā asadvā rasa iti na tṛtīyā gatir asyām // (158) Par.?
na cāpratītaṃ vastvasti vyavahāre yogyam // (159) Par.?
athocyate pratītirititasya bhogīkaraṇam / (160.1) Par.?
tacca bhūtyādisvarūpam // (160.2) Par.?
tadastu // (161) Par.?
tathāpi na tāvanmātram // (162) Par.?
yāvanto hi rasāstāvanta eva rasanātmānaḥ pratītayo bhogīkaraṇasvabhāvāḥ // (163) Par.?
guṇānāṃ cāṅgāṅgivaicitryam anantaṃ kalpyamiti kartṛtveneyattā // (164) Par.?
abhidhā bhāvanā cānyā tadbhogīkṛtam eva ca / (165.1) Par.?
abhidhādhāmatāṃ yāte śabdārthālaṃkṛtī tataḥ // (165.2) Par.?
bhāvanābhāvya eṣo'pi śṛṅgārādigaṇo bhayat / (166.1) Par.?
tadbhogīkṛtarūpeṇa vyāpyate siddhimānnaraḥ / (166.2) Par.?
iti // (166.3) Par.?
yat kāvyena bhāvyante rasāḥ ityucyate tatra vibhāvādijanitacarvaṇātmakāsvādarūpapratyayagocaratāpādanam eva yadi bhāvanaṃ tadabhyupagamyata eva // (167) Par.?
yattūktam / (168.1) Par.?
saṃvedanākhyavyaṅgyaparasaṃvittigocaraḥ / (168.2) Par.?
āsvādanātmānubhavo rasaḥ kāvyārtha ucyate // (168.3) Par.?
iti // (169) Par.?
tatra vyajyamānatayā vyaṅgyo lakṣyate // (170) Par.?
anubhavena ca tadviṣaya iti mantavyam // (171) Par.?
nanvevaṃ kathaṃ rasatattvam āstām // (172) Par.?
Duration=0.4542407989502 secs.