Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 5819
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
jāraṇāṃ vivakṣuḥ prathamaṃ tadbhedān āha varavārtikaiḥ śreṣṭharasaśāstratattvajñair iti trirūpā tribhedā jāraṇā nirdiṣṭā proktā // (1) Par.?
kāni trīṇi rūpāṇi garbhe cāraṇaṃ garbhe drāvaṇaṃ garbhe jāraṇam // (2) Par.?
garbhaśabdaḥ sarvatra sambadhyate // (3) Par.?
garbhacāraṇaṃ garbhadrāvaṇaṃ garbhajāraṇaṃ ceti bhāvaḥ // (4) Par.?
punar bhūyo jāraṇā iti dvividhā dviprakārā proktā kathitā // (5) Par.?
kiṃ taddvaividhyaṃ nirmukhā samukhā ca // (6) Par.?
nirmukhajāraṇā samukhajāraṇā ceti yāvat // (7) Par.?
jāraṇālakṣaṇaṃ yathā drutagrāsaparīṇāmo viḍayantrādiyogataḥ jāraṇetyucyate tasyāḥ prakārāḥ santi koṭiśaḥ iti // (8) Par.?
Duration=0.025415897369385 secs.