Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Brideship and marriage, marriage, wedding

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15380
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prāgudañcaṃ lakṣaṇam uddhṛtyāvokṣya sthaṇḍilaṃ gomayenopalipya maṇḍalaṃ caturasraṃ vāgniṃ nirmathyābhimukhaṃ praṇayet tatra brahmopaveśanam // (1.1) Par.?
darbhāṇāṃ pavitre mantravad utpādyemaṃ stomam arhata ityagniṃ parisamuhya paryukṣya paristīrya paścād agner ekavad barhiḥ stṛṇāti // (2.1) Par.?
udakprāktūlān darbhān prakṛṣya dakṣiṇāṃs tathottarān agreṇāgniṃ dakṣiṇair uttarān avastṛṇāti // (3.1) Par.?
dakṣiṇato 'gner brahmaṇe saṃstṛṇāty aparaṃ yajamānāya paścārdhe patnyai aparam aparaṃ śākhodakadhārayor lājādhāryāśca paścād yugadhārasya ca // (4.1) Par.?
syonā pṛthivi bhavety etayāvasthāpya śamīmayīḥ śamyāḥ kṛtvāntargoṣṭhe 'gnim upasamādhāya bhartā bhāryāmabhyudānayati // (5.1) Par.?
vāsaso 'nte gṛhītvā / (6.1) Par.?
aghoracakṣur apatighnyedhi śivā paśubhyaḥ sumanāḥ suvarcāḥ / (6.2) Par.?
vīrasūr devakāmā syonā śaṃ no bhava dvipade śaṃ catuṣpade / (6.3) Par.?
ity abhiparigṛhyābhyudānayati // (6.4) Par.?
uttareṇa rathaṃ vāno vānuparikramyāntareṇa jvalanavahanāv atikramya dakṣiṇasyāṃ dhuryuttarasya yugatanmano 'dhastāt kanyām avasthāpya śamyām utkṛṣya hiraṇyam antardhāya hiraṇyavarṇāḥ śucaya iti tisṛbhir adbhir abhiṣicya / (7.1) Par.?
atraiva vāṇaśabdaṃ kuruteti preṣyati // (7.2) Par.?
athāsyai vāsaḥ prayacchati / (8.1) Par.?
yā akṛntanyā atanvan yā āvan yā avāharanyāśca gnādevyo 'ntānabhito 'tatananta / (8.2) Par.?
tās tvā devyo jarase saṃvyayantv āyuṣmatīdaṃ paridhatsva vāsaḥ / (8.3) Par.?
ity ahataṃ vāsaḥ paridhāpyānvārabhyāghārāvājyabhāgau hutvā / (8.4) Par.?
agnaye janavide svāhety uttarārdhe juhoti somāya janavide svāheti dakṣiṇārdhe gandharvāya janavide svāheti madhye // (8.5) Par.?
yukto vaha yadākūtamiti dvābhyām agniṃ yojayitvā nakṣatram iṣṭvā nakṣatradevatāṃ yajet tithiṃ tithidevatām ṛtum ṛtudevatāṃ ca // (9.1) Par.?
somo dadad gandharvāya gandharvo dadad agnaye / (10.1) Par.?
rayiṃ ca putrāṃś cādād agnir mahyam atho imām / (10.2) Par.?
agnir asyāḥ prathamo jātavedāḥ so 'syāḥ prajāṃ muñcatu mṛtyupāśāt / (10.3) Par.?
tad idaṃ rājā varuṇo 'numanyatām yathedaṃ strī pautram aganma rudriyāya svāhā / (10.4) Par.?
iti hiraṇyagarbha ity aṣṭābhiḥ pratyṛcam ājyāhutīr juhuyāt // (10.5) Par.?
yena ca karmaṇecchet tatra ca jayān juhuyājjayānāṃ ca śrutistāṃ yathoktām / (11.1) Par.?
ākūtyai tvā svāhā bhūtyai tvā svāhā prayuje tvā svāhā nabhase tvā svāhāryamṇe tvā svāhā samṛddhyai tvā svāhā jayāyai tvā svāhā kāmāya tvā svāhety ṛcā stomaṃ prajāpataya iti ca // (11.2) Par.?
śuciḥ pratyaṅṅupayantā tāṃ samīkṣasvety āha // (12.1) Par.?
tasyāṃ samīkṣamāṇāyāṃ japati / (13.1) Par.?
mama vrate te hṛdayaṃ dadhātu mama cittam anu cittaṃ te astu / (13.2) Par.?
mama vācam ekamanā juṣasva prajāpatiṣ ṭvā niyunaktu mahyam iti // (13.3) Par.?
kā nāmāsīty āha // (14.1) Par.?
nāmadheye prokte devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmyasāviti hastaṃ gṛhṇan nāma gṛhṇāti / (15.1) Par.?
prāṅmukhyāḥ pratyaṅmukha ūrdhvas tiṣṭhann āsīnāyā dakṣiṇam uttānaṃ dakṣiṇena nīcāriktam ariktena / (15.2) Par.?
yathendro hastam agrahīt savitā varuṇo bhagaḥ / (15.3) Par.?
gṛbhṇāmi te 'sau bhagatvāya hastaṃ mayā patyā jaradaṣṭir yathāsat / (15.4) Par.?
bhago aryamā savitā purandhir mahyaṃ tvādur gārhapatyāya devāḥ / (15.5) Par.?
yāgre vāk samavadata purā devāsurebhyaḥ / (15.6) Par.?
tām adya gāthāṃ gāsyāmo yā strīṇām uttamaṃ manaḥ / (15.7) Par.?
sarasvati predam ava subhage vājinīvati / (15.8) Par.?
yāṃ tvā viśvasya bhūtasya bhavyasya pragāyāmyasyāgrataḥ / (15.9) Par.?
amo 'hamasmi sā tvaṃ sā tvam asy āpy amo 'ham / (15.10) Par.?
dyaur ahaṃ pṛthivī tvam ṛk tvam asi sāmāham / (15.11) Par.?
reto 'ham asmi reto dhattam / (15.12) Par.?
tā eva vivahāvahai puṃse putrāya kartavai / (15.13) Par.?
śriye putrāya vedhavai / (15.14) Par.?
rāyaspoṣāya suprajāstvāya suvīryāyeti // (15.15) Par.?
abhidakṣiṇam ānīyāgneḥ paścāt / (16.1) Par.?
etam aśmānam ātiṣṭhatam aśmeva yuvāṃ sthirau bhavatam / (16.2) Par.?
kṛṇvantu viśve devā āyur vāṃ śaradaḥ śatam / (16.3) Par.?
iti dakṣiṇābhyāṃ padbhyām aśmānam āsthāpayati // (16.4) Par.?
yathendraḥ sahendrāṇyā avāruhad gandhamādanāt / (17.1) Par.?
evaṃ tvam asmād aśmano avaroha saha patnyā / (17.2) Par.?
ārohasva same pādau pra pūrvyāyuṣmatī kanye putravatī bhava / (17.3) Par.?
ityevaṃ dvir āsthāpayati // (17.4) Par.?
catuḥ pariṇayati // (18.1) Par.?
samitaṃ saṃkalpethām iti paryāye paryāye brahmā brahmajapaṃ japet // (19.1) Par.?
Duration=0.10442495346069 secs.