Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Brideship and marriage, marriage, wedding

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15387
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
puṇyāhe yuṅkte // (1.1) Par.?
yuñjanti bradhnam iti dvābhyāṃ yujyamānam anumantrayate dakṣiṇam athottaram // (2.1) Par.?
ahatena vāsasā darbhair vā rathaṃ saṃmārṣṭi // (3.1) Par.?
aṅkau nyaṅkāv abhito rathaṃ ye dhvāntā vātā agnimabhi ye saṃcaranti / (4.1) Par.?
dūrehetiḥ patatrī vājinīvāṃste no 'gnayaḥ paprayaḥ pālayantu / (4.2) Par.?
iti cakre 'bhimantrayate // (4.3) Par.?
vanaspate vīḍvaṅga ity adhiṣṭhānam // (5.1) Par.?
sukiṃśukaṃ śalmaliṃ viśvarūpaṃ hiraṇyavarṇaṃ suvṛtaṃ sucakram / (6.1) Par.?
āroha sūrye amṛtasya lokaṃ syonaṃ patye vahatuṃ kṛṇuṣva / (6.2) Par.?
ity ārohayati // (6.3) Par.?
anu mā yantu devatā anu brahma suvīryam / (7.1) Par.?
anu kṣatraṃ tu yad balam anu mām aitu yad yaśaḥ / (7.2) Par.?
iti prāṅ abhiprayāya pradakṣiṇam āvartayati // (7.3) Par.?
prati mā yantu devatāḥ prati brahma suvīryam / (8.1) Par.?
prati kṣatraṃ tu yad balaṃ prati mām aitu yad yaśaḥ / (8.2) Par.?
iti yathāstaṃ yantam anumantrayate // (8.3) Par.?
amaṅgalyaṃ ced atikrāmati anu mā yantv iti japati // (9.1) Par.?
namo rudrāya grāmasada iti grāme imā rudrāyeti ca // (10.1) Par.?
namo rudrāyaikavṛkṣasada ity ekavṛkṣe / (11.1) Par.?
ye vṛkṣeṣu śaṣpiñjarā iti ca // (11.2) Par.?
namo rudrāya śmaśānasada iti śmaśāne / (12.1) Par.?
ye bhūtānām adhipataya iti ca // (12.2) Par.?
namo rudrāya catuṣpathasada iti catuṣpathe / (13.1) Par.?
ye pathāṃ pathirakṣaya iti ca // (13.2) Par.?
namo rudrāya tīrthasada iti tīrthe / (14.1) Par.?
ye tīrthāni pracarantīti ca // (14.2) Par.?
yatrāpas taritavyā āsīdati samudrāya vaiṇave sindhūnāṃ pataye namaḥ / (15.1) Par.?
namo nadīnāṃ sarvāsāṃ patye / (15.2) Par.?
viśvāhā juṣatāṃ viśvakarmaṇām idaṃ haviḥ svaḥ svāhety apsūdakāñjalīn ninayati / (15.3) Par.?
amṛtaṃ vā āsye juhomy āyuḥ prāṇe 'pyamṛtaṃ brahmaṇā saha mṛtyuṃ tarati / (15.4) Par.?
prāsahād iti riṣṭir iti muktir iti mukṣīyamāṇaḥ sarvaṃ bhayaṃ nudasva svāheti triḥ parimṛjyācāmati // (15.5) Par.?
yadi nāvā taret sutrāmāṇam iti japet // (16.1) Par.?
yadi rathākṣaḥ śamyāṇī vā riṣyetānyad vā rathāṅgaṃ tatraivāgnim upasamādhāya jayaprabhṛtibhir hutvā sumaṅgalīr iyaṃ vadhūr iti japed vadhvā saha vadhūṃ sameta paśyata // (17.1) Par.?
vyutkrāma panthāṃ jaritāṃ javena śivena vaiśvānara iḍayāsyāgrataḥ / (18.1) Par.?
ācāryo yena yena pathā prayāti tena tena saha / (18.2) Par.?
ity ubhāveva vyutkrāmataḥ // (18.3) Par.?
gobhiḥ sahāstamite grāmaṃ praviśanti brāhmaṇavacanād vā // (19.1) Par.?
Duration=0.087299108505249 secs.