Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): nāmakaraṇa, nāmakarman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15396
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
daśamyāṃ rātryāṃ putrasya nāma dadhyād ghoṣavad ādyantarantasthaṃ dvyakṣaraṃ caturakṣaraṃ vā tryakṣaraṃ dāntaṃ kumārīṇām // (1.1) Par.?
tenābhivādayituṃ tyaktvā pitur nāmadheyaṃ yaśasyaṃ nāmadheyaṃ devatāśrayaṃ nakṣatrāśrayaṃ devatāyāśca pratyakṣaṃ pratiṣiddham // (2.1) Par.?
snātvā sahaputro 'bhyupaiti // (3.1) Par.?
athainam abhimṛśati / (4.1) Par.?
agneṣṭvā tejasā sūryasya varcasā viśveṣāṃ tvā devānāṃ kratunābhimṛśāmīti prakṣālitapāṇir navanītenābhyajyāgnau pratāpya brāhmaṇāya procyābhimṛśediti śrutiḥ // (4.2) Par.?
varaṃ kartre dadāti // (5.1) Par.?
aṅgād aṅgāt sambhavasi hṛdayādadhi jāyase / (6.1) Par.?
ātmā vai putranāmāsi sa jīva śaradaḥ śatam / (6.2) Par.?
iti pravāsād etya putrasya mūrdhani japet // (6.3) Par.?
na madhumāṃse prāśnīyād ā paśubandhāt // (7.1) Par.?
saṃvatsare cājāvibhyām agnidhanvantarī yajet // (8.1) Par.?
Duration=0.029743909835815 secs.