Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): cūḍākaraṇa, godāna

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15400
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tṛtīyasya varṣasya bhūyiṣṭhe gate cūḍāḥ kārayet / (1.1) Par.?
udagayane jyautsne puṇye nakṣatre 'nyatra navamyām // (1.2) Par.?
jayaprabhṛtibhir hutvā / (2.1) Par.?
uṣṇena vāyur udakened yajamānasyāyuṣā / (2.2) Par.?
savitā varuṇo dadhad yajamānāya dāśuṣe / (2.3) Par.?
ity uṣṇā apo 'bhimantrayate // (2.4) Par.?
aditiḥ keśān vapatv āpa undantu jīvase / (3.1) Par.?
dhārayatu prajāpatiḥ punaḥ punaḥ svastaye / (3.2) Par.?
ity abhyundati // (3.3) Par.?
oṣadhe trāyasvainam iti dakṣiṇasmin keśānte darbhamantardadhāti // (4.1) Par.?
svadhite mainaṃ hiṃsīr iti kṣureṇābhinidadhāti // (5.1) Par.?
yenāvapat savitā kṣureṇa somasya rājño varuṇasya keśān / (6.1) Par.?
tena brāhmaṇo vapatv āyuṣmān ayaṃ jaradaṣṭir astu / (6.2) Par.?
yena pūṣā bṛhaspater indrasya cāyuṣe 'vapat / (6.3) Par.?
tena te vapāmyāyuṣe dīrghāyutvāya jīvase / (6.4) Par.?
yena bhūyaś caraty ayaṃ jyok ca paśyati sūryaḥ / (6.5) Par.?
tena te vapāmyāyuṣe suślokyāya svastaye / (6.6) Par.?
iti tisṛbhistriḥ pravapati // (6.7) Par.?
yat kṣureṇa vartayatā sutejasā vaptar vapasi keśān / (7.1) Par.?
śunddhi śiro māsyāyuḥ pramoṣīḥ / (7.2) Par.?
iti lauhāyasaṃ kṣuraṃ keśavāpāya prayacchati // (7.3) Par.?
mā te keśān anugād varca etat tathā dhātā dadhātu te / (8.1) Par.?
tubhyam indro varuṇo bṛhaspatiḥ savitā varca ādadhuḥ / (8.2) Par.?
iti pravapato 'numantrayate // (8.3) Par.?
suhṛtparigrāhaṃ haritagośakṛtpiṇḍe samavacinoti // (9.1) Par.?
uptvāya keśān varuṇasya rājño bṛhaspatiḥ savitā viṣṇur agniḥ / (10.1) Par.?
tebhyo nidhānaṃ mahataṃ na vindann antarā dyāvāpṛthivyor apasyuḥ / (10.2) Par.?
iti prāgudīco hriyamāṇān anumantrayate // (10.3) Par.?
arikte patny āśleṣayed iti śrutiḥ // (11.1) Par.?
varaṃ kartre dadāti pakṣmaguḍaṃ tilapiślaṃ ca keśavāpāya // (12.1) Par.?
etena tu kalpena ṣoḍaśe varṣe godānam agniṃ vādhyeṣyamāṇasyāgnir godāniko maitrāyaṇir iti śrutiḥ // (13.1) Par.?
aditiḥ śmaśru vapatv ity ūhena śmaśru pravapati śunddhi mukhamiti ca // (14.1) Par.?
Duration=0.08163595199585 secs.