UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
Chapter id: 5957
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
duḥkhatrayeti / (1.1)
Par.?
asyā āryāyā upodghātaḥ kriyate / (1.2)
Par.?
iha bhagavān brahmasutaḥ kapilo nāma tad yathā / (1.3)
Par.?
sanakaśca sanandanaśca tṛtīyaśca sanātanaḥ / (1.4)
Par.?
āsuriḥ kapilaścaiva voḍhuḥ pañcaśikhastathā / (1.5)
Par.?
ityete brahmaṇaḥ putrāḥ sapta proktā maharṣayaḥ // (1.6)
Par.?
kapilasya sahotpannāni dharmo jñānaṃ vairāgyam aiśvaryaṃ ceti / (2.1)
Par.?
evaṃ sa utpannaḥ sann andhe tamasi majjajjagad ālokya saṃsārapāraṃparyeṇa satkāruṇyo jijñāsamānāya āsurisagotrāya brāhmaṇāyedaṃ pañcaviṃśatitattvānāṃ jñānam uktavān / (2.2)
Par.?
yasya jñānād duḥkhakṣayo bhavati / (2.3)
Par.?
pañcaviṃśatitattvajño yatra tatrāśrame vaset / (2.4)
Par.?
jaṭī muṇḍī śikhī vāpi mucyate nātra saṃśayaḥ // (2.5)
Par.?
tad idam āhuḥ / (3.1)
Par.?
duḥkhatrayābhighātājjijñāseti / (3.2)
Par.?
tatra duḥkhatrayam ādhyātmikam ādhibhautikam ādhidaivikaṃ ceti / (3.3)
Par.?
tatrādhyātmikaṃ dvividhaṃ śārīraṃ mānasaṃ ceti / (3.4)
Par.?
śārīraṃ vātapittaśleṣmaviparyayakṛtaṃ jvarātīsārādi / (3.5)
Par.?
mānasaṃ priyaviyogāpriyasaṃyogādi / (3.6)
Par.?
ādhibhautikaṃ caturvidhabhūtagrāmanimittaṃ manuṣyapaśumṛgapakṣisarīsṛpadaṃśamaśakayūkāmatkuṇamatsyamakaragrāhasthāvarebhyo jarāyujāṇḍajasvedajodbhijjebhyaḥ sakāśād upajāyate / (3.7)
Par.?
ādhidaivikaṃ devānām idaṃ daivaṃ divaḥ prabhavatīti vā daivam / (3.8)
Par.?
tadadhikṛtya yad upajāyate śītoṣṇavātavarṣāśanipātādikam / (3.9)
Par.?
evaṃ yathā duḥkhatrayābhighātājjijñāsā kāryā / (3.10)
Par.?
tadabhighātake hetau / (3.12)
Par.?
tasya duḥkhatrayasya abhighātako yo hetus tatreti / (3.13)
Par.?
dṛṣṭe sāpārthā cet / (3.14)
Par.?
dṛṣṭe hetau duḥkhatrayābhighātake sā jijñāsāpārthā ced yadi / (3.15)
Par.?
tatrādhyātmikasya dvividhasyāpyāyurvedaśāstrakriyayā priyasamāgamāpriyaparihārakaṭutiktakaṣāyādikvāthādibhir dṛṣṭa evādhyātmikopāyaḥ / (3.16) Par.?
ādhibhautikasya rakṣādinābhighāto dṛṣṭaḥ / (3.17)
Par.?
dṛṣṭe sāpārthā ced evaṃ manyase / (3.18)
Par.?
ekāntātyantato 'bhāvāt / (3.20)
Par.?
yata ekāntato 'vaśyam atyantato nityaṃ dṛṣṭena hetunābhighāto na bhavati / (3.21)
Par.?
tasmād anyatraikāntātyantābhighātake hetau jijñāsā vividiṣā kāryeti / (3.22)
Par.?
yadi dṛṣṭād anyatra jijñāsā kāryā tato 'pi naiva / (3.23)
Par.?
yata ānuśraviko hetur duḥkhatrayābhighātakaḥ / (3.24)
Par.?
anuśrūyata ityanuśravastatra bhava ānuśravikaḥ / (3.25)
Par.?
sa cāgamāt siddhaḥ / (3.26)
Par.?
apāma somam amṛtā abhūmāganma jyotir avidāma devān / (3.28)
Par.?
kiṃ nūnam asmān kṛṇavad arātiḥ kim u dhūrtir amṛta martyasya // (3.29)
Par.?
kadācid indrādīnāṃ devānāṃ kalpa āsīt kathaṃ vayam amṛtā abhūmeti vicārya yasmād vayam apāma somaṃ pītavantaḥ somaṃ tasmād amṛtā abhūma amarā bhūtavanta ityarthaḥ / (4.1)
Par.?
kiṃca aganma jyotiḥ / (4.2)
Par.?
gatavanto labdhavanto jyotiḥ svargam iti / (4.3)
Par.?
avidāma devān / (4.4)
Par.?
divyān viditavantaḥ / (4.5)
Par.?
evaṃ ca kiṃ nūnam asmān kṛṇavad arātiḥ / (4.6)
Par.?
nūnaṃ niścitaṃ kim arātiḥ śatrur asmān kṛṇavat karteti / (4.7)
Par.?
kim u dhūrtir amṛta martyasya dhūrtir jarā hiṃsā vā kiṃ kariṣyatyamṛta martyasya / (4.8)
Par.?
anyacca vede śrūyata ātyantikaṃ phalaṃ paśuvadhena / (4.9)
Par.?
sarvāṃllokāñjayati mṛtyuṃ tarati pāpmānaṃ tarati brahmahatyāṃ tarati yo yo 'śvamedhena yajata iti / (4.10)
Par.?
ekāntātyantika evaṃ vedokte 'pārthiva jijñāseti na / (4.11)
Par.?
Duration=0.089230060577393 secs.