Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): upanayana, initiation

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15401
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
saptame navame vopāyanam // (1.1) Par.?
āgantrā samaganmahi prathamam artiṃ yuyotu naḥ / (2.1) Par.?
ariṣṭāḥ saṃcaremahi svasti caratā diśaḥ / (2.2) Par.?
svastyā gṛhebhyaḥ / (2.3) Par.?
ity uptakeśena snātenāktenābhyaktenālaṃkṛtena yajñopavītinā sametya japati // (2.4) Par.?
athāsmai vāsaḥ prayacchati / (3.1) Par.?
yā akṛntan yā atanvan yā āvan yā avāharan / (3.2) Par.?
yāś ca gnā devyo 'ntān abhito 'tatananta / (3.3) Par.?
tās tvā devyo jarase saṃvyayantv āyuṣmann idaṃ paridhatsva vāsaḥ / (3.4) Par.?
ity ahataṃ vāsaḥ paridhāpyānvārabhyāghārāv ājyabhāgau hutvājyaśeṣe dadhy ānīya dadhikrāvṇo akāriṣam iti dadhi triḥ prāśnāti // (3.5) Par.?
ko nāmāsītyāha // (4.1) Par.?
nāmadheye prokte devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ hastaṃ gṛhṇāmy asāv iti hastaṃ gṛhṇan nāma gṛhṇāti prāṅmukhasya pratyaṅmukha ūrdhvas tiṣṭhann āsīnasya dakṣiṇam uttānaṃ dakṣiṇena nīcāriktam ariktena / (5.1) Par.?
savitā te hastam agrahīt / (5.2) Par.?
asāv agnir ācāryas tava / (5.3) Par.?
deva savitar eṣa te brahmacārī tvaṃ gopāya samāvṛtat / (5.4) Par.?
kasya brahmacāry asi / (5.5) Par.?
prāṇasya brahmacāry asi / (5.6) Par.?
kas tvā kam upanayate / (5.7) Par.?
kāya tvā paridadāmi / (5.8) Par.?
kasmai tvā paridadāmi / (5.9) Par.?
tasmai tvā paridadāmi / (5.10) Par.?
bhagāya tvā paridadāmi / (5.11) Par.?
aryamṇe tvā paridadāmi / (5.12) Par.?
savitre tvā paridadāmi / (5.13) Par.?
sarasvatyai tvā paridadāmi / (5.14) Par.?
indrāgnibhyāṃ tvā paridadāmi / (5.15) Par.?
viśvebhyas tvā devebhyaḥ paridadāmi / (5.16) Par.?
sarvebhyas tvā devebhyaḥ paridadāmi / (5.17) Par.?
iti paridadāti // (5.18) Par.?
brahmaṇo granthir asi sa te mā visrasad iti hṛdayadeśam ārabhya japati / (6.1) Par.?
prāṇānāṃ granthirasīti prāṇadeśam // (6.2) Par.?
ṛtasya goptrī tapasas tarutrī ghnatī rakṣaḥ sahamānā arātīḥ / (7.1) Par.?
sā naḥ samantam abhiparyehi bhadre dhartāras te subhage mekhale mā riṣāma / (7.2) Par.?
iti mauñjīṃ pṛthvīṃ triguṇāṃ mekhalām ādatte // (7.3) Par.?
yuvā suvāsā iti mekhalāṃ pradakṣiṇaṃ triḥ parivyayati // (8.1) Par.?
puṃsas trīn granthīn badhnāti // (9.1) Par.?
iyaṃ duruktāt paribādhamānā varṇaṃ purāṇaṃ punatī ma āgāt / (10.1) Par.?
prāṇāpānābhyāṃ balam ābhajantī śivā devī subhage mekhale mā riṣāma / (10.2) Par.?
iti tasyāṃ parivītāyāṃ japati / (10.3) Par.?
mama vrate te hṛdayaṃ dadhātu mama cittam anu cittaṃ te astu / (10.4) Par.?
mama vācam ekavrato juṣasva bṛhaspatiṣṭvā niyunaktu mahyam / (10.5) Par.?
iti // (10.6) Par.?
yajñiyasya vṛkṣasya daṇḍaṃ pradāya kṛṣṇājinaṃ cādityam upasthāpayati / (11.1) Par.?
adhvanām adhvapate śraiṣṭhyasya svasty asyādhvanaḥ pāram aśīya / (11.2) Par.?
tac cakṣur devahitaṃ purastācchukram uccarat / (11.3) Par.?
paśyema śaradaḥ śataṃ jīvema śaradaḥ śatam / (11.4) Par.?
śṛṇuyāma śaradaḥ śataṃ prabravāma śaradaḥ śatam / (11.5) Par.?
adīnāḥ syāma śaradaḥ śataṃ bhūyaśca śaradaḥ śatāt / (11.6) Par.?
yā medhāpsaraḥsu gandharveṣu ca yan manaḥ / (11.7) Par.?
daivī yā mānuṣī medhā sā mām āviśatām ihaiva / (11.8) Par.?
iti // (11.9) Par.?
abhidakṣiṇam ānīyāgneḥ paścāt / (12.1) Par.?
ehy aśmānam ātiṣṭhāśmeva tvaṃ sthiro bhava / (12.2) Par.?
kṛṇvantu viśve devā āyuṣṭe śaradaḥ śatam / (12.3) Par.?
iti dakṣiṇena pādenāśmānam āsthāpayati // (12.4) Par.?
paścād agner mahad upastīrya sūpasthalaṃ kṛtvā prāṅ āsīnaḥ pratyaṅṅāsīnāyānuvācayati gāyatrīṃ sāvitrīm api hyeke triṣṭubham api hyeke jagatīm om ity uktvā vyāhṛtibhiśca // (13.1) Par.?
tāṃ trir avagṛhṇīyāt tāṃ dvir avakṛtya tāṃ sakṛt samasyet pādaśo 'rdharcaśaḥ sarvām antena // (14.1) Par.?
yat tisṛṇāṃ prātar anvāha yad dvayor yad ekasyāḥ saṃvatsare dvādaśāhe ṣaḍahe tryahe vā tasmāt sadyo 'nūcyeti śrutiḥ // (15.1) Par.?
varaṃ kartre dadāti kāṃsyaṃ vasanaṃ ca // (16.1) Par.?
yasya tu medhākāmaḥ syāt palāśaṃ navanītenābhyajya tasya chāyāyāṃ vācayet / (17.1) Par.?
suśravaḥ suśravā asi / (17.2) Par.?
yathā tvaṃ suśravaḥ suśravā asi evaṃ māṃ suśravaḥ sauśravasaṃ kuru / (17.3) Par.?
yathā tvaṃ devānāṃ vedānāṃ nidhipo asi / (17.4) Par.?
evam ahaṃ manuṣyāṇāṃ vedānāṃ nidhipo bhūyāsam / (17.5) Par.?
iti // (17.6) Par.?
adhīte ha vā ayam eṣāṃ vedānām ekaṃ dvau trīn sarvān veti / (18.1) Par.?
yam evaṃ vidvāṃsam upanayatīti śrutiḥ // (18.2) Par.?
vyākhyātaṃ brahmacaryam // (19.1) Par.?
atha bhaikṣaṃ carate mātaram evāgre yāś cānyāḥ suhṛdo yāvatyo vā saṃnihitāḥ syuḥ // (20.1) Par.?
ācāryāya bhaikṣam upakalpayate tenānujñāto bhuñjīteti śrutiḥ // (21.1) Par.?
Duration=0.12200284004211 secs.