UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 7336
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
tad etad etasyām ṛcy adhyūḍhaṃ sāma / (1.3)
Par.?
tasmād ṛcy adhyūḍhaṃ sāma gīyate / (1.4)
Par.?
iyam eva sā / (1.5)
Par.?
antarikṣam evark / (2.1)
Par.?
tad etad etasyām ṛcy adhyūḍhaṃ sāma / (2.3)
Par.?
tasmād ṛcyadhyūḍhaṃ sāma gīyate / (2.4)
Par.?
antarikṣam eva sā / (2.5)
Par.?
dyaur evark / (3.1)
Par.?
ādityaḥ sāma / (3.2)
Par.?
tad etad etasyām ṛcyadhyūḍhaṃ sāma / (3.3)
Par.?
tasmād ṛcyadhyūḍhaṃ sāma gīyate / (3.4)
Par.?
dyaur eva sā / (3.5)
Par.?
ādityo 'maḥ / (3.6)
Par.?
nakṣatrāny evark / (4.1)
Par.?
candramāḥ sāma / (4.2)
Par.?
tad etad etasyām ṛcyadhyūḍhaṃ sāma / (4.3)
Par.?
tasmād ṛcyadhyūḍhaṃ sāma gīyate / (4.4)
Par.?
nakṣatrāṇy eva sā / (4.5)
Par.?
candramā amaḥ / (4.6)
Par.?
atha yad etad ādityasya śuklaṃ bhāḥ saivark / (5.1)
Par.?
atha yan nīlaṃ paraḥkṛṣṇaṃ tat sāma / (5.2) Par.?
tad etad etasyām ṛcy adhyūḍhaṃ sāma / (5.3)
Par.?
tasmād ṛcy adhyūḍhaṃ sāma gīyate // (5.4)
Par.?
atha yad evaitad ādityasya śuklaṃ bhāḥ saiva sā / (6.1)
Par.?
atha yan nīlaṃ paraḥkṛṣṇaṃ tad amaḥ / (6.2)
Par.?
atha ya eṣo 'ntarāditye hiraṇmayaḥ puruṣo dṛśyate hiraṇyaśmaśrur hiraṇyakeśa ā praṇakhāt sarva eva suvarṇaḥ // (6.4)
Par.?
tasya yathā kapyāsaṃ puṇḍarīkam evam akṣiṇī / (7.1)
Par.?
tasyod iti nāma / (7.2)
Par.?
sa eṣa sarvebhyaḥ pāpmabhya uditaḥ / (7.3)
Par.?
udeti ha vai sarvebhyaḥ pāpmabhyo ya evaṃ veda // (7.4)
Par.?
tasyark ca sāma ca geṣṇau / (8.1)
Par.?
tasmād udgīthaḥ / (8.2)
Par.?
tasmāt tv eva udgātā / (8.3)
Par.?
etasya hi gātā / (8.4)
Par.?
sa eṣa ye cāmuṣmāt parāñco lokās teṣāṃ ceṣṭe devakāmānāṃ ca / (8.5)
Par.?
ity adhidaivatam // (8.6)
Par.?
Duration=0.35185885429382 secs.