UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Associated topic(s):
sāman
Show parallels
Show headlines
Use dependency labeler
Chapter id: 7342
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
athādhyātmam / (1.1)
Par.?
prāṇaḥ sāma / (1.3)
Par.?
tad etad etasyām ṛcy adhyūḍhaṃ sāma / (1.4)
Par.?
tasmād ṛcy adhyūḍhaṃ sāma gīyate / (1.5)
Par.?
cakṣur evark / (2.1)
Par.?
tad etad etasyām ṛcy adhyūḍhaṃ sāma / (2.3)
Par.?
tasmād ṛcy adhyūḍhaṃ sāma gīyate / (2.4)
Par.?
cakṣur eva sā / (2.5)
Par.?
śrotram evark / (3.1)
Par.?
tad etad etasyām ṛcy adhyūḍhaṃ sāma / (3.3)
Par.?
tasmād ṛcy adhyūḍhaṃ sāma gīyate / (3.4)
Par.?
śrotram eva sā / (3.5)
Par.?
atha yad etad akṣṇaḥ śuklaṃ bhāḥ saivark / (4.1)
Par.?
atha yan nīlaṃ paraḥkṛṣṇaṃ tat sāma / (4.2)
Par.?
tad etad etasyām ṛcy adhyūḍhaṃ sāma / (4.3)
Par.?
tasmād ṛcy adhyūḍhaṃ sāma gīyate / (4.4)
Par.?
atha yad evaitad akṣṇaḥ śuklaṃ bhāḥ saiva sā / (4.5)
Par.?
atha yan nīlaṃ paraḥkṛṣṇaṃ tad amaḥ / (4.6) Par.?
atha ya eṣo 'ntar akṣiṇi puruṣo dṛśyate saivark / (5.1)
Par.?
tasya etasya tad eva rūpaṃ yad amuṣya rūpam / (5.6)
Par.?
yāv amuṣya geṣṇau tau tau geṣṇau / (5.7)
Par.?
yan nāma tan nāma // (5.8)
Par.?
sa eṣa ye caitasmād arvāñco lokās teṣāṃ ceṣṭe manuṣyakāmānāṃ ceti / (6.1)
Par.?
tad ya ime vīṇāyāṃ gāyanty etaṃ te gāyanti / (6.2)
Par.?
tasmāt te dhanasanayaḥ // (6.3)
Par.?
atha ya etad evaṃ vidvān sāma gāyaty ubhau sa gāyati / (7.1)
Par.?
so 'munaiva sa eṣa ye cāmuṣmāt parāñco lokās tāṃś cāpnoti devakāmāṃś ca // (7.2)
Par.?
athānenaiva ye caitasmād arvāñco lokās tāṃś cāpnoti manuṣyakāmāṃś ca / (8.1)
Par.?
tasmād u haivaṃvid udgātā brūyāt // (8.2)
Par.?
kaṃ te kāmam āgāyānīti / (9.1)
Par.?
eṣa hy eva kāmāgānasyeṣṭe ya evaṃ vidvān sāma gāyati sāma gāyati // (9.2)
Par.?
Duration=0.51258420944214 secs.