UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 7346
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
asya lokasya kā gatir iti / (1.1)
Par.?
ākāśa iti hovāca / (1.2)
Par.?
sarvāṇi ha vā imāni bhūtāny ākāśād eva samutpadyante / (1.3)
Par.?
ākāśaṃ praty astaṃ yanti / (1.4)
Par.?
ākāśo hy evaibhyo jyāyān / (1.5)
Par.?
ākāśaḥ parāyaṇam // (1.6)
Par.?
sa eṣa parovarīyān udgīthaḥ / (2.1) Par.?
sa eṣo 'nantaḥ / (2.2)
Par.?
parovarīyo hāsya bhavati parovarīyaso ha lokāñ jayati ya etad evaṃ vidvān parovarīyāṃsam udgītham upāste // (2.3)
Par.?
taṃ haitam atidhanvā śaunaka udaraśāṇḍilyāyoktvovāca / (3.1)
Par.?
yāvat ta enaṃ prajāyām udgīthaṃ vediṣyante parovarīyo haibhyas tāvad asmiṃlloke jīvanaṃ bhaviṣyati // (3.2)
Par.?
tathāmuṣmiṃl loke loka iti / (4.1)
Par.?
sa ya etam eva vidvān upāste parovarīya eva hāsyāmuṣmiṃlloke jīvanaṃ bhavati tathāmuṣmiṃl loke loka iti loke loka iti // (4.2)
Par.?
Duration=0.11040902137756 secs.