Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Pashupata Shaivism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 506
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tatra pañcapadārthaviṣayaṃ samāsavistaravibhāgaviśeṣopasaṃhāranigamanatas tattvajñānaṃ prathamo vidyālābho jñānam iti cocyate // (1.1) Par.?
teṣāṃ samāsādīnāṃ svarūpaṃ yady api śrīmatācāryeṇa bhāṣyāvasāne prakaṭitaṃ tathāpi leśatas tadbhāṣyavivaraṇārtham asmābhir apy ucyate // (2.1) Par.?
tatra padārthānām uddeśaḥ samāsaḥ // (3.1) Par.?
so 'tha śabdādibhir duḥkhāntādīnām abhihitaḥ // (4.1) Par.?
uddiṣṭānāṃ pramāṇataḥ prapañcābhidhānaṃ vistaraḥ // (5.1) Par.?
patiḥ saṃnādya ity evamādi // (6.1) Par.?
tatsādhanatvena pramāṇāny api vistaraśabdenoktāni // (7.1) Par.?
dharmadharmiṇāṃ yathāsambhavaṃ lakṣaṇato 'nyatvābhidhānaṃ vibhāgaḥ // (8.1) Par.?
sarvatrāpy abhidhīyata ity abhidhānam // (9.1) Par.?
karmavyutpattir draṣṭavyā // (10.1) Par.?
tatra duḥkhāntasya vibhāgas tāvad ucyate // (11.1) Par.?
sarvaduḥkhāpoho duḥkhāntaḥ // (12.1) Par.?
sa dvividho 'nātmakaḥ sātmakaś ceti // (13.1) Par.?
tatrānātmakaḥ sarvaduḥkhānām atyantocchedaḥ sātmakas tu maheśvaraiśvaryalakṣaṇā siddhiḥ // (14.1) Par.?
sā dvirūpā jñānaśaktiḥ kriyāśaktiś ceti // (15.1) Par.?
tatra jñānam eva śaktir jñānaśaktiḥ // (16.1) Par.?
sā khalv ekāpi satī samastavyastaviṣayabhedāt pañcadhoktā darśanaśravaṇetyādinā brahmāder ivopacaritasarvajñatvapratiṣedhārtham // (17.1) Par.?
kriyāhetuḥ śaktiḥ kriyāśaktiḥ sā trividhā manojavitvādibhedā // (18.1) Par.?
tatra niratiśayaṃ śīghrakāritvaṃ manojavitvaṃ karmādinirapekṣasyecchayaivānantararūpakartṛtvādhiṣṭhātṛtvaṃ kāmarūpitvaṃ saṃbhṛtakāyendriyasyāpi niratiśayaiśvaryasambandhitvaṃ vikaraṇadharmitvaṃ ceti // (19.1) Par.?
yadā ceyaṃ dvirūpā siddhiḥ prāpyate tadā daśa siddhilakṣaṇāny avaśyatvādīni patitvāntāni bhavanti // (20.1) Par.?
tatra niratiśayamaparādhīnatvam avaśyatvam // (21.1) Par.?
atha kim idam avaśyatvaṃ nāmeti // (22.1) Par.?
vaśyatvamalanivṛttāvaśyatvākhyaḥ puruṣe 'vasthito dharmo 'bhivyajyate paṭe śuklatāvad ity eke // (23.1) Par.?
tac cāyuktam aiśvaryābhivyakteḥ pratiṣiddhatvād anātmakasya ca dharmasyābhivyaktyanupapatter anyathānātmakatvavirodhaḥ syād yadā guṇair yukta ityādi bhāṣyavirodhāc ca nāvasthitābhivyaktiḥ kiṃ tv aiśvaryasambandha eva parādhīnatvanivartakatvād avaśyatvam ucyate // (24.1) Par.?
athavā yadā guṇair yuktas tadā sa evātathābhūtapūrvas tathā bhavati sarpaśikyādivat tasya bhāvas tatsvarūpam avaśyatvaṃ bhedanocyate vyavahārārtham ity evam anāveśyatvādiṣv api vicāro draṣṭavyaḥ // (25.1) Par.?
satkāryavicāre cāyaṃ vistārito mayā teneha na pratanyate // (26.1) Par.?
sattvāntarānabhibhāvyajñānasambandhitvam anāveśyatvaṃ sattvāntarādhīnajīvitarahitatvam avadhyatvam samastabhayātikrāntatvam abhayatvam aiśvaryeṇa nityasambandhitvam akṣayatvaṃ kāyendriyavaikalyaphalenātyantāsambandhitvam ajaratvaṃ prāṇādiviyogajaduḥkhāsaṃsparśitvam amaratvaṃ sarvatrābhipretārtheṣu pravartamānasya maheśvareṇāpy apratibandhadharmitvam apratīghātaḥ sarvapaśubhyo 'bhyadhikatvam aiśvaryātiśayān mahattvaṃ sarvapaśvādikāryasvāmitvaṃ patitvam iti // (27.1) Par.?
yad asvatantraṃ tat sarvakāryaṃ tasya vibhāga ucyate vidyā kalā paśuś ceti // (28.1) Par.?
tatra paśuguṇo vidyā svaśāstradṛṣṭyoktā // (29.1) Par.?
vaiśeṣikadṛṣṭyā dravyavat // (30.1) Par.?
sā dvidhā bodhābodhasvabhāvabhedāt // (31.1) Par.?
tatrābodhasvabhāvā dharmādilakṣaṇā vidyāntarbhāvakaraṇād avidyātmakasya vidyāntarbhāve kalāder apy antarbhāvaḥ syād iti // (32.1) Par.?
bodhasvabhāvā tu viṣayabhedāc caturdhā pañcadhā coktā // (33.1) Par.?
svarūpatas tu dvidhā vivekavṛttiḥ sāmānyavṛttiś ceti // (34.1) Par.?
tatra vivekavṛttiḥ prāyeṇopadeśavyaṅgyā na ca tatra samākhyāntaram asti // (35.1) Par.?
vidyaiva hi viśeṣasamākhyā sāmānyavṛttis tu pramāṇamātravyaṅgyā cittam ity uktā // (36.1) Par.?
anayor bhedaṣ ṭīkāntare mayā darśita neha pradarśyate // (37.1) Par.?
cetanānāśritatve sati niścetanā kalā // (38.1) Par.?
sāpi dvividhā kāryākhyā karaṇākhyā ceti // (39.1) Par.?
tatra kāryākhyā daśavidhā pṛthivyaptejovāvyākāśagandharasarūpasparśaśabdalakṣaṇā karaṇākhyā tu trayodaśavidhā pañca karmendriyāṇi pañca buddhīndriyāṇy antaḥkaraṇatrayaṃ ceti // (40.1) Par.?
paśutvasambandhī paśuḥ // (41.1) Par.?
so 'pi dvividhaḥ sāñjano nirañjanaś ceti // (42.1) Par.?
tatra sāñjanaḥ śarīrendriyasambandhī caturdaśavidhaḥ // (43.1) Par.?
uktaṃ hi daivam aṣṭavidhaṃ jñeyaṃ tairyagyonaṃ ca pañcadhā / (44.1) Par.?
parvam ekaṃ tu mānuṣyam etat saṃsāramaṇḍalam // (44.2) Par.?
iti nirañjanas tu trividhaḥ saṃhṛtaḥ kaivalyagato niṣṭhāyogayuktaś ceti // (45.1) Par.?
samastasṛṣṭisaṃhārānugrahakāri kāraṇaṃ tasyaikasyāpi guṇadharmabhedād vibhāga ukto 'nyatpatitvam ityādinā // (46.1) Par.?
niratiśayadṛkkriyāśaktiḥ patitvaṃ tenaiśvaryeṇa nityasambandhitvaṃ sattvam anāgantukaiśvaryatvam ādyatvaṃ samastajanmarahitatvam ajātatvaṃ mahāsṛṣṭisaṃhārakartṛtvaṃ bhavodbhavatvaṃ paramotkṛṣṭaṃ guṇadharmanimittanāmābhidheyatvaṃ vāmatvaṃ duḥkhāntanimittadharmotpādakanāmābhidheyatvaṃ vā svecchayaivāśeṣakāryotpattyādikāraṇasvabhāvaḥ krīḍā taddharmitvaṃ devatvaṃ siddhasādhakapaśubhyaḥ paratvaṃ jyeṣṭhatvaṃ sargādāv api rutabhayasaṃyojakatvaṃ rudratvam karmādinirapekṣasya svecchayaivāśeṣakāryakartṛtvaṃ kāmitvaṃ śamasukhanirvāṇakaratvaṃ śaṃkaratvam antarasṛṣṭyām api saṃhārakartṛtvaṃ kālatvaṃ kāryakāraṇākhyānāṃ kalānāṃ sthānaśarīrādibhāvena saṃyojakatvaṃ kalavikaraṇatvaṃ dharmādibalānāṃ yatheṣṭaṃ vṛttilābhalopākṣepakartṛtvaṃ balapramathanatvaṃ sarvadevamānuṣatiraścāṃ ratirañjanādhivāsanākartṛtvaṃ sarvabhūtadamanatvaṃ sakalaniṣkalāvasthāyās tulyaśaktitvaṃ manomanastvaṃ sukhakarānantaśarīrādhiṣṭātṛtvam aghoratvaṃ duḥkhakarānantaśarīrādhiṣṭātṛtvaṃ ghorataratvaṃ sarvavidyādikāryāṇāṃ vyāptādhiṣṭhātṛtvaṃ pūraṇaṃ yathepsitānantaśarīrādikaraṇaśaktiḥ pauruṣyam // (47.1) Par.?
tad ubhayaṃ bhagavataḥ puruṣatvam ucyate // (48.1) Par.?
sarvapaśvādibhyo 'bhyadhikotkṛṣṭavyatiriktatvaṃ mahattvaṃ devatvaṃ pūrvoktam // (49.1) Par.?
duḥkhāntanimittaṃ dhyānaikaviṣayatvam oṃkāratvam // (50.1) Par.?
ṛṣitvaṃ kriyāśaktir jñānaśaktis tu vipratvam // (51.1) Par.?
anayor āśrayavyāpitvānantaviṣayatvaniratiśayatvajñāpanārthaṃ tadāśrayo bhagavān mahān ity uktaḥ // (52.1) Par.?
sarvadā sarvatrāvicalitasvabhāvena vartamāno bhagavān eṣa ity ucyate // (53.1) Par.?
guṇadharmadvāreṇa vācaḥ pravartante yasmād atas tadvyatiriktas tadaviśeṣitaś ca bhagavān viśuddha ity ucyate // (54.1) Par.?
nityānāgantukaiśvaryayukte paramakāraṇe / (55.1) Par.?
yatra vāco nivartante vāgviśuddhaḥ sa kīrtitaḥ // (55.2) Par.?
kṣaṇaikam api yas tatra prāpnoty ekāgratāṃ yatiḥ / (56.1) Par.?
sa dagdhvā sarvakarmāṇi śivasāyujyam āpnuyāt // (56.2) Par.?
sarvaiśvaryapradātṛtvaṃ maheśvaratvaṃ samastakāryaviṣayaṃ prabhutvam īśatvaṃ sarvavidyāviṣayaṃ prabhutvam īśānatvaṃ sarvabhūtaviṣayaṃ prabhutvam īśvaratvam // (57.1) Par.?
prakramāpekṣaḥ khalv evam īśādiśabdānām arthaḥ pradarśito 'nyathā punar ekārthatvam eveti // (58.1) Par.?
brahmagrahaṇasyodāharaṇārthatvād aśeṣapativiṣayaprabhutvam adhipatitvaṃ bṛṃhaṇabṛhattvaṃ brahmatvaṃ paripūrṇaparitṛptatvaṃ śivatvam iti // (59.1) Par.?
evaṃ suniścitāḥ khalv ime guṇadharmāḥ parameśvarasyopahārakāle gāyatā bhāvayitavyāḥ satataṃ vā japaṃ ca kurvatā vibhaktyupasarganipātakriyāpadānām arthaiḥ saha cintanīyās tato 'cireṇaiva kālena śuddhivṛddhī bhavataḥ // (60.1) Par.?
te ca svātmasaṃvedye iti // (61.1) Par.?
dharmārthaḥ sādhakavyāpāro vidhiḥ // (62.1) Par.?
sa dvividhaḥ pradhānabhūto guṇabhūtaś ceti // (63.1) Par.?
tatrāvyavadhānena dharmahetur yo vidhiḥ sa pradhānabhūtaś caryeti vakṣyate // (64.1) Par.?
yas tu caryānugrāhakaḥ sa guṇabhūto 'nusnānādiḥ // (65.1) Par.?
tatra bhuktocchiṣṭādinimittāyogyatāpratyayanivṛttyarthaṃ liṅgābhivyaktyarthaṃ ca yat snānaṃ yat kaluṣanivṛttyarthaṃ tad upasparśanam // (66.1) Par.?
etad ubhayam apy ajapataiveśvaraniyogam anusaṃdhāya saṃsāradoṣaṃ bhāvayatā gurulaghubhāvaṃ ca paryālocya bhasmanaiva kartavyam // (67.1) Par.?
nirmālyadhāraṇam api liṅgābhivyaktibhaktivṛddhidvāreṇa caryānugrāhakam // (68.1) Par.?
vicārya kāraṇanirmālyaṃ niṣparigrahaṃ paraṃ kṛtaṃ gṛhītvā saṃyatātmanā kāraṇaṃ praṇamyānujñāṃ prārthayet tataḥ prasannamukhaṃ bhagavantaṃ svanirmālyaṃ nirmalīkaraṇāya prayacchantaṃ dhyātvā mahāprasāda ity abhisaṃdhāya bhaktyaiva śirasi dhārayet // (69.1) Par.?
tathāyatanavāsitvam api caryānugrāhakam // (70.1) Par.?
tathā coktam / (71.1) Par.?
dharmakṣetraṃ paraṃ hy etac chivāyatanaṃ bhuvi / (71.2) Par.?
vidhibījasya sā bhūmis tatra vaptam mahāphalam // (71.3) Par.?
liṅgāddhastaśataṃ sāgraṃ śivakṣetraṃ samantataḥ / (72.1) Par.?
jantūnāṃ tatra pañcatvaṃ śivasāyujyakāraṇam // (72.2) Par.?
grāme vā yadi vetyādi // (73.1) Par.?
upasparśanenākṣapitakaluṣakṣāpaṇārthaṃ prāṇāyāmaḥ // (74.1) Par.?
koṣṭhasya vāyor gatinirodhaḥ prāṇāyāmaḥ // (75.1) Par.?
tatropaspṛśya kāraṇatīrthakaragurūn anupraṇamya prāṅmukha udaṅmukho vā padmakasvastikādīnām anyatamaṃ yathāsukham āsanaṃ baddhvā kṛtam unnataṃ ca kṛtvā śanaiḥ saṃyatāntaḥkaraṇena recakādīn kuryāt // (76.1) Par.?
kaluṣābhāve 'pi cittasyātinirmalatvāpādanārtham abhyāsārthaṃ nityaṃ kuryāt // (77.1) Par.?
uktaṃ hi / (78.1) Par.?
prāṇāyāmair dahed doṣān dhāraṇābhiś ca kilbiṣam / (78.2) Par.?
pratyāhāreṇa viṣayān dhyānenānīśvarān guṇān // (78.3) Par.?
prāṇāyāmena yuktasya viprasya niyatātmanaḥ / (79.1) Par.?
sarve doṣāḥ praṇaśyanti sattvasthaś caiva jāyate // (79.2) Par.?
jalabindukuśāgreṇa māse māse ca yaḥ pibet / (80.1) Par.?
saṃvatsaraśataṃ sāgraṃ prāṇāyāmaikatatsamam // (80.2) Par.?
prāṇāyāmaviśuddhātmā yasmāt paśyati tatparam / (81.1) Par.?
tasmāt kiṃcit paraṃ nāsti prāṇāyāmād iti śrutiḥ // (81.2) Par.?
tadakṣapitakaluṣakṣapaṇārthaṃ japaḥ kartavyaḥ // (82.1) Par.?
tṛtīyacaturthayor anyatarasmin brahmaṇi prayatnaniruddhaṃ cittaṃ sampūrṇākṣarānubodhena tadarthānubodhena vā punaḥ punaḥ saṃcārayed iti // (83.1) Par.?
evaṃ ca prāyaścittāntaram utsūtratvān na kartavyam iti // (84.1) Par.?
nanu ca trikasya kaluṣanivṛttyartham evābhidhānaṃ vyabhicārāntareṣu punaḥ kiṃ prāyaścittam // (85.1) Par.?
na caitad vācyaṃ yater apramattasya sarvadaiva saṃyatatvād asambhavī vyabhicāra iti kāmādivyabhicāreṇa samānatvāt trikasyāpy anārambhaprasaṅgo vā // (86.1) Par.?
kiṃ cādharmasāmarthyād viduṣo 'pi vyabhicārasambhavāt // (87.1) Par.?
uktaṃ ca hriyate budhyamāno 'pi ityādi // (88.1) Par.?
hiṃsāyāś cāvaśyaṃbhāvitvāt // (89.1) Par.?
uktaṃ hi / (90.1) Par.?
ahṇā rātryā ca yāñ jantūn nihanty ajñānato yatiḥ / (90.2) Par.?
teṣāṃ snātvā viśuddhyarthaṃ prāṇāyāmān ṣaḍ ācaret // (90.3) Par.?
pratidinam ity arthaḥ // (91.1) Par.?
atraike sarvavyabhicāreṣu trikam eva kartavyam iti manyante // (92.1) Par.?
vayaṃ tu paśyāmaḥ kaluṣanivṛttyartham eva trikaṃ kartavyam // (93.1) Par.?
bhāṣyasyāpi tathaiva śrutatvān nādṛṣṭārtham adṛṣṭaśuddheś cāniścayāt trikānuparamaprasaṅgaḥ syāt tasmāt kaluṣanivṛttau pūrvakṛtādharmakṣapaṇavad vyabhicārakṛtādharmakṣapaṇārtham api vidhyācaraṇam eva kartavyam // (94.1) Par.?
tathā ca sūtraṃ bhūyas tapaś caret iti // (95.1) Par.?
manur apy āha / (96.1) Par.?
yat kiṃcid enaḥ kurvanti vāṅmanomūrtibhir janāḥ / (96.2) Par.?
tat sarvaṃ nirṇudanty āśu tapasaiva tapodhanāḥ // (96.3) Par.?
mahāpātakinaś caiva śeṣāś cākāryakāriṇaḥ / (97.1) Par.?
tapasaiva sutaptena mucyante kilbiṣāt tataḥ // (97.2) Par.?
tathā śrīmadbhāṣyakṛtāpi jñāpakam uktam / (98.1) Par.?
tapobhir āryā nirṇudanti pāpaṃ dhyānopayogāt kṣapayanti puṇyam / (98.2) Par.?
te nirmalās tattvavido viśuddhā gacchanti mokṣaṃ hy ubhayor abhāvāt // (98.3) Par.?
na cāyaṃ niyamaḥ puṇyakṣaya eva dhyānāt kiṃtu pāpakṣayo 'pi // (99) Par.?
yataḥ tatraiva jñāpakāntaram uktam // (100.1) Par.?
sarvaṃ dahati dhyānena puṇyapāpakriyāśrayam / (101.1) Par.?
puṇyapāpaphale dagdhe svāmī tasya na vidyate // (101.2) Par.?
iti // (102) Par.?
evaṃ tarhy anarthakaṃ vidhyanuṣṭhānam iti cen nānena vidhinā rudrasamīpaṃ gatveti pravacanād vidhyanuṣṭhānavikalasya yogānuṣṭhānasāmarthyābhāvāt // (103) Par.?
tathā cānyatrāpy uktam / (104.1) Par.?
dharmaḥ prayatnataḥ kāryo yoginā tu viśeṣataḥ / (104.2) Par.?
nāsti dharmād ṛte yoga iti yogavido viduḥ iti // (104.3) Par.?
tasmād upasparśanādibhiḥ prasannaṃ cittaṃ kṛtvā sarvasyādharmasya kṣapaṇārthaṃ vidhiyogānuṣṭhānam evātyantādyabhiyogena kartavyaṃ na prāyaścittāntaram iti // (105) Par.?
tathā daśāhiṃsādayo yamāś caryānugrāhakā yadā tadā vidhyantarbhūtā yadā tu yogakriyānugrāhakās tadā yogāntarbhūtā iti // (106) Par.?
tatra vākkāyamanobhiḥ paraduḥkhānutpādanam ahiṃsā indriyasaṃyamo brahmacaryaṃ dharmasādhanānaṅgavacanapratiṣedhaḥ satyaṃ varṇāśramibhiḥ saha dṛṣṭārthasaṃgatipratiṣedho 'saṃvyavahāraḥ dharmasādhanāṅgād abhyadhikasya nyāyato 'py asvīkaraṇam anyāyatas tu dharmasādhanāṅgasyāpy asvīkaraṇaṃ cāsteyaṃ parair apakṛtasyāpy amlānacittatvam akrodhaḥ vākkāyamanobhir gurau hitabhāvenaiva vartanaṃ guruśuśrūṣā kāyāntaḥkaraṇātmaśuddhiḥ śaucaṃ svavṛttyaivopārjitānnasya vidhiyogānuṣṭhānāvirodhenābhyavaharaṇam āhāralāghavam // (107) Par.?
aṣṭau grāsā muner iti kecit tan neṣṭaṃ vidhiyogānuṣṭhānavirodhaprasaṅgāt // (108) Par.?
savyañjanāśanodakābhyāṃ koṣṭhasya bhāgatrayaṃ pūrayitvā caturthaṃ bhāgaṃ vāyoḥ saṃcaraṇārtham avaśeṣayed ity anye // (109) Par.?
tad iṣṭam evāvirodhāt // (110) Par.?
atra ca pañcavidhabhaikṣābhidhāyakaṃ vākyaṃ caren mādhukarīm ityādy avirodhena vyākhyeyam // (111) Par.?
yathāvihitavidhiyogānuṣṭhāne satatam evodyamo 'pramādaḥ // (112) Par.?
ayaṃ ca pradhānabhūto yamaḥ // (113) Par.?
tathā coktam / (114.1) Par.?
yatidharmasya sadbhāvaḥ śrūyatāṃ guṇadoṣataḥ / (114.2) Par.?
apramādāt parā siddhiḥ pramādān narakaṃ dhruvam // (114.3) Par.?
iti / (115.1) Par.?
vāso 'pi jñānotpādanadvāreṇa caryānugrāhakatvād guṇavidhir eveti // (115.2) Par.?
cittadvāreṇeśvarasambandhaḥ puruṣasya yogaḥ // (116) Par.?
sa dvividhaḥ kriyālakṣaṇaḥ kriyoparamalakṣaṇaś ceti // (117) Par.?
tatra kriyālakṣaṇo japayantraṇadhāraṇadhyānasmaraṇātmaka iti // (118) Par.?
vakṣyāmaḥ // (119) Par.?
kriyoparamalakṣaṇo 'py atigatyādiśabdavācya iti // (120) Par.?
śāstrāntaroktapadārthebhyo 'mīṣām atiśayābhidhānaṃ viśeṣaḥ // (121) Par.?
tathāhi śāstrāntare duḥkhanivṛttir eva duḥkhāntaḥ iha tu paramaiśvaryaprāptiś ca // (122) Par.?
tathānyatrābhūtvā bhāvi kāryam iha tu nityaṃ paśvādi // (123.1) Par.?
tathānyatrāsvatantraṃ pradhānādi kāraṇam iha tu svatantro bhagavān eva // (124) Par.?
tathānyatra kaivalyābhyudayaphalo yogaḥ iha tu paramaduḥkhāntaphalaḥ // (125) Par.?
tathānyatrāvartakaḥ svargādiphalo vidhir iha tv anāvartako rudrasamīpādiphala iti // (126) Par.?
padārthānāṃ samāptisaṃhāras tatra duḥkhakāryakāraṇavidhīnām iti śabdena samāptir uktā // (127) Par.?
yogasya tu tvāśabdeneti // (128) Par.?
samāptānāṃ niḥśeṣīkaraṇārthaṃ prāsaṅgikasaṃśayanivṛttyarthaṃ ca dharmāntarābhidhānaṃ nigamanam // (129) Par.?
pratijñātārthena sahaikavākyatvakhyāpanārtham ity anye // (130) Par.?
tad evaṃ vidhiyogayoḥ kāryāntarbhāve 'pi atiprayojanavaśāt pṛthagabhidhānaṃ kṛtvā pañcānām eva samāsādaya uktā ity ataḥ pañcaiva padārthā ucyante // (131) Par.?
anye tu padārthabhedam anyathā varṇayanti // (132) Par.?
tattvaṃ guṇo bhāva iti // (133) Par.?
tatra yad anāśritaṃ tat tattvam // (134) Par.?
tac ca viṃśatibhedam // (135) Par.?
pañca pṛthivyādīni trayodaśendriyāṇi paśuḥ kāraṇaṃ ceti // (136) Par.?
tattvavṛttayaḥ bhāvāśrayā guṇās tatra pṛthivyādiṣu yathāsambhavaṃ rūparasagandhasparśaśabdāḥ pañcaiva vartante // (137) Par.?
indriyatattvāni tu nirguṇāni // (138) Par.?
paśuṣu sapta guṇā vartante paśutvadharmādharmacittavidyāprayatnecchālakṣaṇāḥ // (139) Par.?
sukhādīnāṃ tu tadvikāratvāt tadantarbhāva eva mṛdvikāravat // (140) Par.?
kāraṇe trayo guṇāḥ kāmārthitvavipratvākhyā iti dharmibhyo 'nyānanyatvenānirvacanīyāḥ // (141) Par.?
sattvaguṇānāṃ dharmā bhāvā ity ucyante // (142) Par.?
tadvicāraś ca satkāryavicāre kṛte iti neha kriyate // (143) Par.?
tad evaṃ kāraṇādiniścayajñānaṃ prathamo lābha iti // (144) Par.?
dvitīyaṃ lābham āha tapaḥ iti // (145) Par.?
bhasmasnānādividhijanito dharmas tapa ity ucyate // (146) Par.?
tasyotpādo rakṣaṇādiliṅgād api niścīyate // (147) Par.?
adharmataskareṇa sanmārgād apahriyamāṇaḥ sādhakaḥ purapālasthānīyena dharmeṇa rakṣyate // (148) Par.?
avasthānād avasthāntaragamanaṃ gatiḥ // (149) Par.?
vihitānuṣṭhāna eva saṃtoṣaḥ prītiḥ // (150) Par.?
lābhasambandhaḥ prāptiḥ // (151) Par.?
yadbalena vidhiyogābhiniviṣṭasya cittaṃ rambhādīnāṃ gītavādyādibhir api kṣobhayituṃ na śakyate tanmāhātmyaṃ dharmaśaktir ity arthaḥ // (152) Par.?
atigatisāyujyasthitiśabdā niṣṭhāyogaparyāyāḥ // (153) Par.?
yasmin sati padārthāḥ sādhakasyādhyakṣopalabdhiyogyā bhavanti sa prakāśaḥ dvividhaḥ parāparabhedāt // (154) Par.?
tatra yena vidhiyogasādhanāni samyag vivecayati dhyeyatattve brahmaṇi ca svaṃ cittaṃ samāhitaṃ cyutaṃ ca cyavamānaṃ ca lakṣayati so 'paraḥ prakāśaḥ // (155) Par.?
yena tu sthāpanāvasare sarvatattvāni saguṇadharmāṇy ānantyena dṛṣṭvā yojyāyojyabhāvena vivecayati sa para iti // (156) Par.?
viṣayiṇām iṣṭaviṣayeṣv ivānicchato 'pi rudre cittavṛttipravāhaḥ samīpaṃ tad evātyantotkarṣāpannaṃ devanityatvam ity etat sarvaṃ dharmajñāpakatvenoktam iti // (157) Par.?
tṛtīyaṃ lābham āha // (158) Par.?
atha nityatvam iti // (159) Par.?
athetyānantarye tapo'nantaraṃ yad deve bhāvābhyāsalakṣaṇaṃ nityatvaṃ tṛtīyo lābhaḥ sa ucyate // (160) Par.?
na tu nityayuktatety arthaḥ // (161) Par.?
avyucchinnapravāho nityatvam atrābhipretaṃ yathā nityapravāhā gaṅgetī // (162) Par.?
caturthaṃ lābham āha sthitir iti // (163) Par.?
doṣahetujālebhyaś chinnasya mūlākhyānivṛttau cittasya rudre 'vasthānam atyantaniścalatvaṃ sthitir ucyate // (164) Par.?
tatsamakālaṃ yogino 'saṅgitvādīni nava lakṣaṇāni bhavanti // (165) Par.?
tatra lakṣyamāṇasya saṅgasyātyantavyāvṛttir asaṅgitvam // (166) Par.?
kevalarudratattvāvasthiticittattvaṃ yogitvam // (167) Par.?
anurudhyamānacittavṛttitvaṃ nityātmatvam // (168) Par.?
aprādurbhāvicittatvam ajatvam // (169) Par.?
paramasamatā maitratvam // (170) Par.?
śarīrādiviyuktatvam ekatvam // (171) Par.?
sarvāśaṅkāsthānātikrāntatvaṃ kṣemitvam // (172) Par.?
bāhyādhyātmikakriyāśūnyatvaṃ niṣkriyatvam // (173) Par.?
samastacintārahitatvaṃ vītaśokatvam ity etāni lakṣaṇāny asya yogasyātyantotkṛṣṭatvapratipādanārtham uktāni // (174) Par.?
pañcamaṃ lābham āha siddhiś ca iti // (175) Par.?
siddhiḥ pūrvavyākhyātā // (176) Par.?
sānumānād apy avagamyate // (177) Par.?
nirupacaritā muktātmānaḥ paramaiśvaryopetāḥ puruṣatve sati samastaduḥkhabījarahitatvān maheśvaravat // (178) Par.?
parābhipretā muktātmānaḥ paramaiśvaryavikalatvād asmadādivad iti // (179) Par.?
cakāro nyūnādhikavyavacchedasūcakaḥ // (180) Par.?
pañcamīti lābhānāṃ pañcatvopasaṃhārārtham iti // (181) Par.?
athaite lābhāḥ kiṃ deśaniyamena prāptavyā yathā brahmacārigṛhasthavānaprasthabhikṣubhir vidyāprajātayogākhyā lābhāḥ kiṃ vā deśāniyamenāpi pañcaviṃśatitattvajñena kaivalyavad iti // (182) Par.?
ucyate // (183) Par.?
deśaniyamena // (184) Par.?
yatas tadartham idam āha // (185) Par.?
Duration=0.5147659778595 secs.